अम् - अमँ गत्यादिषु गतौ शब्दे सम्भक्तौ च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमति
चम्नोति
प्रथम पुरुषः  द्विवचनम्
अमतः
चम्नुतः
प्रथम पुरुषः  बहुवचनम्
अमन्ति
चम्नुवन्ति
मध्यम पुरुषः  एकवचनम्
अमसि
चम्नोषि
मध्यम पुरुषः  द्विवचनम्
अमथः
चम्नुथः
मध्यम पुरुषः  बहुवचनम्
अमथ
चम्नुथ
उत्तम पुरुषः  एकवचनम्
अमामि
चम्नोमि
उत्तम पुरुषः  द्विवचनम्
अमावः
चम्नुवः
उत्तम पुरुषः  बहुवचनम्
अमामः
चम्नुमः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्