अभि + सीक् - सीकृँ - सेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिसीकते
अभिसीक्यते
अभिसिसीके
अभिसिसीके
अभिसीकिता
अभिसीकिता
अभिसीकिष्यते
अभिसीकिष्यते
अभिसीकताम्
अभिसीक्यताम्
अभ्यसीकत
अभ्यसीक्यत
अभिसीकेत
अभिसीक्येत
अभिसीकिषीष्ट
अभिसीकिषीष्ट
अभ्यसीकिष्ट
अभ्यसीकि
अभ्यसीकिष्यत
अभ्यसीकिष्यत
प्रथम  द्विवचनम्
अभिसीकेते
अभिसीक्येते
अभिसिसीकाते
अभिसिसीकाते
अभिसीकितारौ
अभिसीकितारौ
अभिसीकिष्येते
अभिसीकिष्येते
अभिसीकेताम्
अभिसीक्येताम्
अभ्यसीकेताम्
अभ्यसीक्येताम्
अभिसीकेयाताम्
अभिसीक्येयाताम्
अभिसीकिषीयास्ताम्
अभिसीकिषीयास्ताम्
अभ्यसीकिषाताम्
अभ्यसीकिषाताम्
अभ्यसीकिष्येताम्
अभ्यसीकिष्येताम्
प्रथम  बहुवचनम्
अभिसीकन्ते
अभिसीक्यन्ते
अभिसिसीकिरे
अभिसिसीकिरे
अभिसीकितारः
अभिसीकितारः
अभिसीकिष्यन्ते
अभिसीकिष्यन्ते
अभिसीकन्ताम्
अभिसीक्यन्ताम्
अभ्यसीकन्त
अभ्यसीक्यन्त
अभिसीकेरन्
अभिसीक्येरन्
अभिसीकिषीरन्
अभिसीकिषीरन्
अभ्यसीकिषत
अभ्यसीकिषत
अभ्यसीकिष्यन्त
अभ्यसीकिष्यन्त
मध्यम  एकवचनम्
अभिसीकसे
अभिसीक्यसे
अभिसिसीकिषे
अभिसिसीकिषे
अभिसीकितासे
अभिसीकितासे
अभिसीकिष्यसे
अभिसीकिष्यसे
अभिसीकस्व
अभिसीक्यस्व
अभ्यसीकथाः
अभ्यसीक्यथाः
अभिसीकेथाः
अभिसीक्येथाः
अभिसीकिषीष्ठाः
अभिसीकिषीष्ठाः
अभ्यसीकिष्ठाः
अभ्यसीकिष्ठाः
अभ्यसीकिष्यथाः
अभ्यसीकिष्यथाः
मध्यम  द्विवचनम्
अभिसीकेथे
अभिसीक्येथे
अभिसिसीकाथे
अभिसिसीकाथे
अभिसीकितासाथे
अभिसीकितासाथे
अभिसीकिष्येथे
अभिसीकिष्येथे
अभिसीकेथाम्
अभिसीक्येथाम्
अभ्यसीकेथाम्
अभ्यसीक्येथाम्
अभिसीकेयाथाम्
अभिसीक्येयाथाम्
अभिसीकिषीयास्थाम्
अभिसीकिषीयास्थाम्
अभ्यसीकिषाथाम्
अभ्यसीकिषाथाम्
अभ्यसीकिष्येथाम्
अभ्यसीकिष्येथाम्
मध्यम  बहुवचनम्
अभिसीकध्वे
अभिसीक्यध्वे
अभिसिसीकिध्वे
अभिसिसीकिध्वे
अभिसीकिताध्वे
अभिसीकिताध्वे
अभिसीकिष्यध्वे
अभिसीकिष्यध्वे
अभिसीकध्वम्
अभिसीक्यध्वम्
अभ्यसीकध्वम्
अभ्यसीक्यध्वम्
अभिसीकेध्वम्
अभिसीक्येध्वम्
अभिसीकिषीध्वम्
अभिसीकिषीध्वम्
अभ्यसीकिढ्वम्
अभ्यसीकिढ्वम्
अभ्यसीकिष्यध्वम्
अभ्यसीकिष्यध्वम्
उत्तम  एकवचनम्
अभिसीके
अभिसीक्ये
अभिसिसीके
अभिसिसीके
अभिसीकिताहे
अभिसीकिताहे
अभिसीकिष्ये
अभिसीकिष्ये
अभिसीकै
अभिसीक्यै
अभ्यसीके
अभ्यसीक्ये
अभिसीकेय
अभिसीक्येय
अभिसीकिषीय
अभिसीकिषीय
अभ्यसीकिषि
अभ्यसीकिषि
अभ्यसीकिष्ये
अभ्यसीकिष्ये
उत्तम  द्विवचनम्
अभिसीकावहे
अभिसीक्यावहे
अभिसिसीकिवहे
अभिसिसीकिवहे
अभिसीकितास्वहे
अभिसीकितास्वहे
अभिसीकिष्यावहे
अभिसीकिष्यावहे
अभिसीकावहै
अभिसीक्यावहै
अभ्यसीकावहि
अभ्यसीक्यावहि
अभिसीकेवहि
अभिसीक्येवहि
अभिसीकिषीवहि
अभिसीकिषीवहि
अभ्यसीकिष्वहि
अभ्यसीकिष्वहि
अभ्यसीकिष्यावहि
अभ्यसीकिष्यावहि
उत्तम  बहुवचनम्
अभिसीकामहे
अभिसीक्यामहे
अभिसिसीकिमहे
अभिसिसीकिमहे
अभिसीकितास्महे
अभिसीकितास्महे
अभिसीकिष्यामहे
अभिसीकिष्यामहे
अभिसीकामहै
अभिसीक्यामहै
अभ्यसीकामहि
अभ्यसीक्यामहि
अभिसीकेमहि
अभिसीक्येमहि
अभिसीकिषीमहि
अभिसीकिषीमहि
अभ्यसीकिष्महि
अभ्यसीकिष्महि
अभ्यसीकिष्यामहि
अभ्यसीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यसीकिष्येताम्
अभ्यसीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यसीकिष्येथाम्
अभ्यसीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यसीकिष्यध्वम्
अभ्यसीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्