अभि + श्विन्द् - श्विदिँ - श्वैत्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिश्विन्दते
अभिश्विन्द्यते
अभिशिश्विन्दे
अभिशिश्विन्दे
अभिश्विन्दिता
अभिश्विन्दिता
अभिश्विन्दिष्यते
अभिश्विन्दिष्यते
अभिश्विन्दताम्
अभिश्विन्द्यताम्
अभ्यश्विन्दत
अभ्यश्विन्द्यत
अभिश्विन्देत
अभिश्विन्द्येत
अभिश्विन्दिषीष्ट
अभिश्विन्दिषीष्ट
अभ्यश्विन्दिष्ट
अभ्यश्विन्दि
अभ्यश्विन्दिष्यत
अभ्यश्विन्दिष्यत
प्रथम  द्विवचनम्
अभिश्विन्देते
अभिश्विन्द्येते
अभिशिश्विन्दाते
अभिशिश्विन्दाते
अभिश्विन्दितारौ
अभिश्विन्दितारौ
अभिश्विन्दिष्येते
अभिश्विन्दिष्येते
अभिश्विन्देताम्
अभिश्विन्द्येताम्
अभ्यश्विन्देताम्
अभ्यश्विन्द्येताम्
अभिश्विन्देयाताम्
अभिश्विन्द्येयाताम्
अभिश्विन्दिषीयास्ताम्
अभिश्विन्दिषीयास्ताम्
अभ्यश्विन्दिषाताम्
अभ्यश्विन्दिषाताम्
अभ्यश्विन्दिष्येताम्
अभ्यश्विन्दिष्येताम्
प्रथम  बहुवचनम्
अभिश्विन्दन्ते
अभिश्विन्द्यन्ते
अभिशिश्विन्दिरे
अभिशिश्विन्दिरे
अभिश्विन्दितारः
अभिश्विन्दितारः
अभिश्विन्दिष्यन्ते
अभिश्विन्दिष्यन्ते
अभिश्विन्दन्ताम्
अभिश्विन्द्यन्ताम्
अभ्यश्विन्दन्त
अभ्यश्विन्द्यन्त
अभिश्विन्देरन्
अभिश्विन्द्येरन्
अभिश्विन्दिषीरन्
अभिश्विन्दिषीरन्
अभ्यश्विन्दिषत
अभ्यश्विन्दिषत
अभ्यश्विन्दिष्यन्त
अभ्यश्विन्दिष्यन्त
मध्यम  एकवचनम्
अभिश्विन्दसे
अभिश्विन्द्यसे
अभिशिश्विन्दिषे
अभिशिश्विन्दिषे
अभिश्विन्दितासे
अभिश्विन्दितासे
अभिश्विन्दिष्यसे
अभिश्विन्दिष्यसे
अभिश्विन्दस्व
अभिश्विन्द्यस्व
अभ्यश्विन्दथाः
अभ्यश्विन्द्यथाः
अभिश्विन्देथाः
अभिश्विन्द्येथाः
अभिश्विन्दिषीष्ठाः
अभिश्विन्दिषीष्ठाः
अभ्यश्विन्दिष्ठाः
अभ्यश्विन्दिष्ठाः
अभ्यश्विन्दिष्यथाः
अभ्यश्विन्दिष्यथाः
मध्यम  द्विवचनम्
अभिश्विन्देथे
अभिश्विन्द्येथे
अभिशिश्विन्दाथे
अभिशिश्विन्दाथे
अभिश्विन्दितासाथे
अभिश्विन्दितासाथे
अभिश्विन्दिष्येथे
अभिश्विन्दिष्येथे
अभिश्विन्देथाम्
अभिश्विन्द्येथाम्
अभ्यश्विन्देथाम्
अभ्यश्विन्द्येथाम्
अभिश्विन्देयाथाम्
अभिश्विन्द्येयाथाम्
अभिश्विन्दिषीयास्थाम्
अभिश्विन्दिषीयास्थाम्
अभ्यश्विन्दिषाथाम्
अभ्यश्विन्दिषाथाम्
अभ्यश्विन्दिष्येथाम्
अभ्यश्विन्दिष्येथाम्
मध्यम  बहुवचनम्
अभिश्विन्दध्वे
अभिश्विन्द्यध्वे
अभिशिश्विन्दिध्वे
अभिशिश्विन्दिध्वे
अभिश्विन्दिताध्वे
अभिश्विन्दिताध्वे
अभिश्विन्दिष्यध्वे
अभिश्विन्दिष्यध्वे
अभिश्विन्दध्वम्
अभिश्विन्द्यध्वम्
अभ्यश्विन्दध्वम्
अभ्यश्विन्द्यध्वम्
अभिश्विन्देध्वम्
अभिश्विन्द्येध्वम्
अभिश्विन्दिषीध्वम्
अभिश्विन्दिषीध्वम्
अभ्यश्विन्दिढ्वम्
अभ्यश्विन्दिढ्वम्
अभ्यश्विन्दिष्यध्वम्
अभ्यश्विन्दिष्यध्वम्
उत्तम  एकवचनम्
अभिश्विन्दे
अभिश्विन्द्ये
अभिशिश्विन्दे
अभिशिश्विन्दे
अभिश्विन्दिताहे
अभिश्विन्दिताहे
अभिश्विन्दिष्ये
अभिश्विन्दिष्ये
अभिश्विन्दै
अभिश्विन्द्यै
अभ्यश्विन्दे
अभ्यश्विन्द्ये
अभिश्विन्देय
अभिश्विन्द्येय
अभिश्विन्दिषीय
अभिश्विन्दिषीय
अभ्यश्विन्दिषि
अभ्यश्विन्दिषि
अभ्यश्विन्दिष्ये
अभ्यश्विन्दिष्ये
उत्तम  द्विवचनम्
अभिश्विन्दावहे
अभिश्विन्द्यावहे
अभिशिश्विन्दिवहे
अभिशिश्विन्दिवहे
अभिश्विन्दितास्वहे
अभिश्विन्दितास्वहे
अभिश्विन्दिष्यावहे
अभिश्विन्दिष्यावहे
अभिश्विन्दावहै
अभिश्विन्द्यावहै
अभ्यश्विन्दावहि
अभ्यश्विन्द्यावहि
अभिश्विन्देवहि
अभिश्विन्द्येवहि
अभिश्विन्दिषीवहि
अभिश्विन्दिषीवहि
अभ्यश्विन्दिष्वहि
अभ्यश्विन्दिष्वहि
अभ्यश्विन्दिष्यावहि
अभ्यश्विन्दिष्यावहि
उत्तम  बहुवचनम्
अभिश्विन्दामहे
अभिश्विन्द्यामहे
अभिशिश्विन्दिमहे
अभिशिश्विन्दिमहे
अभिश्विन्दितास्महे
अभिश्विन्दितास्महे
अभिश्विन्दिष्यामहे
अभिश्विन्दिष्यामहे
अभिश्विन्दामहै
अभिश्विन्द्यामहै
अभ्यश्विन्दामहि
अभ्यश्विन्द्यामहि
अभिश्विन्देमहि
अभिश्विन्द्येमहि
अभिश्विन्दिषीमहि
अभिश्विन्दिषीमहि
अभ्यश्विन्दिष्महि
अभ्यश्विन्दिष्महि
अभ्यश्विन्दिष्यामहि
अभ्यश्विन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यश्विन्द्येताम्
अभ्यश्विन्दिष्येताम्
अभ्यश्विन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यश्विन्द्येथाम्
अभ्यश्विन्दिष्येथाम्
अभ्यश्विन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यश्विन्द्यध्वम्
अभ्यश्विन्दिष्यध्वम्
अभ्यश्विन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यश्विन्दिष्यावहि
अभ्यश्विन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यश्विन्दिष्यामहि
अभ्यश्विन्दिष्यामहि