अभि + श्वङ्क् - श्वकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिश्वङ्कते
अभिश्वङ्क्यते
अभिशश्वङ्के
अभिशश्वङ्के
अभिश्वङ्किता
अभिश्वङ्किता
अभिश्वङ्किष्यते
अभिश्वङ्किष्यते
अभिश्वङ्कताम्
अभिश्वङ्क्यताम्
अभ्यश्वङ्कत
अभ्यश्वङ्क्यत
अभिश्वङ्केत
अभिश्वङ्क्येत
अभिश्वङ्किषीष्ट
अभिश्वङ्किषीष्ट
अभ्यश्वङ्किष्ट
अभ्यश्वङ्कि
अभ्यश्वङ्किष्यत
अभ्यश्वङ्किष्यत
प्रथम  द्विवचनम्
अभिश्वङ्केते
अभिश्वङ्क्येते
अभिशश्वङ्काते
अभिशश्वङ्काते
अभिश्वङ्कितारौ
अभिश्वङ्कितारौ
अभिश्वङ्किष्येते
अभिश्वङ्किष्येते
अभिश्वङ्केताम्
अभिश्वङ्क्येताम्
अभ्यश्वङ्केताम्
अभ्यश्वङ्क्येताम्
अभिश्वङ्केयाताम्
अभिश्वङ्क्येयाताम्
अभिश्वङ्किषीयास्ताम्
अभिश्वङ्किषीयास्ताम्
अभ्यश्वङ्किषाताम्
अभ्यश्वङ्किषाताम्
अभ्यश्वङ्किष्येताम्
अभ्यश्वङ्किष्येताम्
प्रथम  बहुवचनम्
अभिश्वङ्कन्ते
अभिश्वङ्क्यन्ते
अभिशश्वङ्किरे
अभिशश्वङ्किरे
अभिश्वङ्कितारः
अभिश्वङ्कितारः
अभिश्वङ्किष्यन्ते
अभिश्वङ्किष्यन्ते
अभिश्वङ्कन्ताम्
अभिश्वङ्क्यन्ताम्
अभ्यश्वङ्कन्त
अभ्यश्वङ्क्यन्त
अभिश्वङ्केरन्
अभिश्वङ्क्येरन्
अभिश्वङ्किषीरन्
अभिश्वङ्किषीरन्
अभ्यश्वङ्किषत
अभ्यश्वङ्किषत
अभ्यश्वङ्किष्यन्त
अभ्यश्वङ्किष्यन्त
मध्यम  एकवचनम्
अभिश्वङ्कसे
अभिश्वङ्क्यसे
अभिशश्वङ्किषे
अभिशश्वङ्किषे
अभिश्वङ्कितासे
अभिश्वङ्कितासे
अभिश्वङ्किष्यसे
अभिश्वङ्किष्यसे
अभिश्वङ्कस्व
अभिश्वङ्क्यस्व
अभ्यश्वङ्कथाः
अभ्यश्वङ्क्यथाः
अभिश्वङ्केथाः
अभिश्वङ्क्येथाः
अभिश्वङ्किषीष्ठाः
अभिश्वङ्किषीष्ठाः
अभ्यश्वङ्किष्ठाः
अभ्यश्वङ्किष्ठाः
अभ्यश्वङ्किष्यथाः
अभ्यश्वङ्किष्यथाः
मध्यम  द्विवचनम्
अभिश्वङ्केथे
अभिश्वङ्क्येथे
अभिशश्वङ्काथे
अभिशश्वङ्काथे
अभिश्वङ्कितासाथे
अभिश्वङ्कितासाथे
अभिश्वङ्किष्येथे
अभिश्वङ्किष्येथे
अभिश्वङ्केथाम्
अभिश्वङ्क्येथाम्
अभ्यश्वङ्केथाम्
अभ्यश्वङ्क्येथाम्
अभिश्वङ्केयाथाम्
अभिश्वङ्क्येयाथाम्
अभिश्वङ्किषीयास्थाम्
अभिश्वङ्किषीयास्थाम्
अभ्यश्वङ्किषाथाम्
अभ्यश्वङ्किषाथाम्
अभ्यश्वङ्किष्येथाम्
अभ्यश्वङ्किष्येथाम्
मध्यम  बहुवचनम्
अभिश्वङ्कध्वे
अभिश्वङ्क्यध्वे
अभिशश्वङ्किध्वे
अभिशश्वङ्किध्वे
अभिश्वङ्किताध्वे
अभिश्वङ्किताध्वे
अभिश्वङ्किष्यध्वे
अभिश्वङ्किष्यध्वे
अभिश्वङ्कध्वम्
अभिश्वङ्क्यध्वम्
अभ्यश्वङ्कध्वम्
अभ्यश्वङ्क्यध्वम्
अभिश्वङ्केध्वम्
अभिश्वङ्क्येध्वम्
अभिश्वङ्किषीध्वम्
अभिश्वङ्किषीध्वम्
अभ्यश्वङ्किढ्वम्
अभ्यश्वङ्किढ्वम्
अभ्यश्वङ्किष्यध्वम्
अभ्यश्वङ्किष्यध्वम्
उत्तम  एकवचनम्
अभिश्वङ्के
अभिश्वङ्क्ये
अभिशश्वङ्के
अभिशश्वङ्के
अभिश्वङ्किताहे
अभिश्वङ्किताहे
अभिश्वङ्किष्ये
अभिश्वङ्किष्ये
अभिश्वङ्कै
अभिश्वङ्क्यै
अभ्यश्वङ्के
अभ्यश्वङ्क्ये
अभिश्वङ्केय
अभिश्वङ्क्येय
अभिश्वङ्किषीय
अभिश्वङ्किषीय
अभ्यश्वङ्किषि
अभ्यश्वङ्किषि
अभ्यश्वङ्किष्ये
अभ्यश्वङ्किष्ये
उत्तम  द्विवचनम्
अभिश्वङ्कावहे
अभिश्वङ्क्यावहे
अभिशश्वङ्किवहे
अभिशश्वङ्किवहे
अभिश्वङ्कितास्वहे
अभिश्वङ्कितास्वहे
अभिश्वङ्किष्यावहे
अभिश्वङ्किष्यावहे
अभिश्वङ्कावहै
अभिश्वङ्क्यावहै
अभ्यश्वङ्कावहि
अभ्यश्वङ्क्यावहि
अभिश्वङ्केवहि
अभिश्वङ्क्येवहि
अभिश्वङ्किषीवहि
अभिश्वङ्किषीवहि
अभ्यश्वङ्किष्वहि
अभ्यश्वङ्किष्वहि
अभ्यश्वङ्किष्यावहि
अभ्यश्वङ्किष्यावहि
उत्तम  बहुवचनम्
अभिश्वङ्कामहे
अभिश्वङ्क्यामहे
अभिशश्वङ्किमहे
अभिशश्वङ्किमहे
अभिश्वङ्कितास्महे
अभिश्वङ्कितास्महे
अभिश्वङ्किष्यामहे
अभिश्वङ्किष्यामहे
अभिश्वङ्कामहै
अभिश्वङ्क्यामहै
अभ्यश्वङ्कामहि
अभ्यश्वङ्क्यामहि
अभिश्वङ्केमहि
अभिश्वङ्क्येमहि
अभिश्वङ्किषीमहि
अभिश्वङ्किषीमहि
अभ्यश्वङ्किष्महि
अभ्यश्वङ्किष्महि
अभ्यश्वङ्किष्यामहि
अभ्यश्वङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यश्वङ्क्येताम्
अभ्यश्वङ्किष्येताम्
अभ्यश्वङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यश्वङ्क्येथाम्
अभ्यश्वङ्किष्येथाम्
अभ्यश्वङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यश्वङ्क्यध्वम्
अभ्यश्वङ्किष्यध्वम्
अभ्यश्वङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यश्वङ्किष्यावहि
अभ्यश्वङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यश्वङ्किष्यामहि
अभ्यश्वङ्किष्यामहि