अभि + वस्क् - वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिवस्कते
अभिवस्क्यते
अभिववस्के
अभिववस्के
अभिवस्किता
अभिवस्किता
अभिवस्किष्यते
अभिवस्किष्यते
अभिवस्कताम्
अभिवस्क्यताम्
अभ्यवस्कत
अभ्यवस्क्यत
अभिवस्केत
अभिवस्क्येत
अभिवस्किषीष्ट
अभिवस्किषीष्ट
अभ्यवस्किष्ट
अभ्यवस्कि
अभ्यवस्किष्यत
अभ्यवस्किष्यत
प्रथम  द्विवचनम्
अभिवस्केते
अभिवस्क्येते
अभिववस्काते
अभिववस्काते
अभिवस्कितारौ
अभिवस्कितारौ
अभिवस्किष्येते
अभिवस्किष्येते
अभिवस्केताम्
अभिवस्क्येताम्
अभ्यवस्केताम्
अभ्यवस्क्येताम्
अभिवस्केयाताम्
अभिवस्क्येयाताम्
अभिवस्किषीयास्ताम्
अभिवस्किषीयास्ताम्
अभ्यवस्किषाताम्
अभ्यवस्किषाताम्
अभ्यवस्किष्येताम्
अभ्यवस्किष्येताम्
प्रथम  बहुवचनम्
अभिवस्कन्ते
अभिवस्क्यन्ते
अभिववस्किरे
अभिववस्किरे
अभिवस्कितारः
अभिवस्कितारः
अभिवस्किष्यन्ते
अभिवस्किष्यन्ते
अभिवस्कन्ताम्
अभिवस्क्यन्ताम्
अभ्यवस्कन्त
अभ्यवस्क्यन्त
अभिवस्केरन्
अभिवस्क्येरन्
अभिवस्किषीरन्
अभिवस्किषीरन्
अभ्यवस्किषत
अभ्यवस्किषत
अभ्यवस्किष्यन्त
अभ्यवस्किष्यन्त
मध्यम  एकवचनम्
अभिवस्कसे
अभिवस्क्यसे
अभिववस्किषे
अभिववस्किषे
अभिवस्कितासे
अभिवस्कितासे
अभिवस्किष्यसे
अभिवस्किष्यसे
अभिवस्कस्व
अभिवस्क्यस्व
अभ्यवस्कथाः
अभ्यवस्क्यथाः
अभिवस्केथाः
अभिवस्क्येथाः
अभिवस्किषीष्ठाः
अभिवस्किषीष्ठाः
अभ्यवस्किष्ठाः
अभ्यवस्किष्ठाः
अभ्यवस्किष्यथाः
अभ्यवस्किष्यथाः
मध्यम  द्विवचनम्
अभिवस्केथे
अभिवस्क्येथे
अभिववस्काथे
अभिववस्काथे
अभिवस्कितासाथे
अभिवस्कितासाथे
अभिवस्किष्येथे
अभिवस्किष्येथे
अभिवस्केथाम्
अभिवस्क्येथाम्
अभ्यवस्केथाम्
अभ्यवस्क्येथाम्
अभिवस्केयाथाम्
अभिवस्क्येयाथाम्
अभिवस्किषीयास्थाम्
अभिवस्किषीयास्थाम्
अभ्यवस्किषाथाम्
अभ्यवस्किषाथाम्
अभ्यवस्किष्येथाम्
अभ्यवस्किष्येथाम्
मध्यम  बहुवचनम्
अभिवस्कध्वे
अभिवस्क्यध्वे
अभिववस्किध्वे
अभिववस्किध्वे
अभिवस्किताध्वे
अभिवस्किताध्वे
अभिवस्किष्यध्वे
अभिवस्किष्यध्वे
अभिवस्कध्वम्
अभिवस्क्यध्वम्
अभ्यवस्कध्वम्
अभ्यवस्क्यध्वम्
अभिवस्केध्वम्
अभिवस्क्येध्वम्
अभिवस्किषीध्वम्
अभिवस्किषीध्वम्
अभ्यवस्किढ्वम्
अभ्यवस्किढ्वम्
अभ्यवस्किष्यध्वम्
अभ्यवस्किष्यध्वम्
उत्तम  एकवचनम्
अभिवस्के
अभिवस्क्ये
अभिववस्के
अभिववस्के
अभिवस्किताहे
अभिवस्किताहे
अभिवस्किष्ये
अभिवस्किष्ये
अभिवस्कै
अभिवस्क्यै
अभ्यवस्के
अभ्यवस्क्ये
अभिवस्केय
अभिवस्क्येय
अभिवस्किषीय
अभिवस्किषीय
अभ्यवस्किषि
अभ्यवस्किषि
अभ्यवस्किष्ये
अभ्यवस्किष्ये
उत्तम  द्विवचनम्
अभिवस्कावहे
अभिवस्क्यावहे
अभिववस्किवहे
अभिववस्किवहे
अभिवस्कितास्वहे
अभिवस्कितास्वहे
अभिवस्किष्यावहे
अभिवस्किष्यावहे
अभिवस्कावहै
अभिवस्क्यावहै
अभ्यवस्कावहि
अभ्यवस्क्यावहि
अभिवस्केवहि
अभिवस्क्येवहि
अभिवस्किषीवहि
अभिवस्किषीवहि
अभ्यवस्किष्वहि
अभ्यवस्किष्वहि
अभ्यवस्किष्यावहि
अभ्यवस्किष्यावहि
उत्तम  बहुवचनम्
अभिवस्कामहे
अभिवस्क्यामहे
अभिववस्किमहे
अभिववस्किमहे
अभिवस्कितास्महे
अभिवस्कितास्महे
अभिवस्किष्यामहे
अभिवस्किष्यामहे
अभिवस्कामहै
अभिवस्क्यामहै
अभ्यवस्कामहि
अभ्यवस्क्यामहि
अभिवस्केमहि
अभिवस्क्येमहि
अभिवस्किषीमहि
अभिवस्किषीमहि
अभ्यवस्किष्महि
अभ्यवस्किष्महि
अभ्यवस्किष्यामहि
अभ्यवस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यवस्किष्येताम्
अभ्यवस्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यवस्किष्येथाम्
अभ्यवस्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यवस्किष्यध्वम्
अभ्यवस्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्