अभि + वख् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिवखति
अभिवख्यते
अभिववाख
अभिववखे
अभिवखिता
अभिवखिता
अभिवखिष्यति
अभिवखिष्यते
अभिवखतात् / अभिवखताद् / अभिवखतु
अभिवख्यताम्
अभ्यवखत् / अभ्यवखद्
अभ्यवख्यत
अभिवखेत् / अभिवखेद्
अभिवख्येत
अभिवख्यात् / अभिवख्याद्
अभिवखिषीष्ट
अभ्यवाखीत् / अभ्यवाखीद् / अभ्यवखीत् / अभ्यवखीद्
अभ्यवाखि
अभ्यवखिष्यत् / अभ्यवखिष्यद्
अभ्यवखिष्यत
प्रथम  द्विवचनम्
अभिवखतः
अभिवख्येते
अभिववखतुः
अभिववखाते
अभिवखितारौ
अभिवखितारौ
अभिवखिष्यतः
अभिवखिष्येते
अभिवखताम्
अभिवख्येताम्
अभ्यवखताम्
अभ्यवख्येताम्
अभिवखेताम्
अभिवख्येयाताम्
अभिवख्यास्ताम्
अभिवखिषीयास्ताम्
अभ्यवाखिष्टाम् / अभ्यवखिष्टाम्
अभ्यवखिषाताम्
अभ्यवखिष्यताम्
अभ्यवखिष्येताम्
प्रथम  बहुवचनम्
अभिवखन्ति
अभिवख्यन्ते
अभिववखुः
अभिववखिरे
अभिवखितारः
अभिवखितारः
अभिवखिष्यन्ति
अभिवखिष्यन्ते
अभिवखन्तु
अभिवख्यन्ताम्
अभ्यवखन्
अभ्यवख्यन्त
अभिवखेयुः
अभिवख्येरन्
अभिवख्यासुः
अभिवखिषीरन्
अभ्यवाखिषुः / अभ्यवखिषुः
अभ्यवखिषत
अभ्यवखिष्यन्
अभ्यवखिष्यन्त
मध्यम  एकवचनम्
अभिवखसि
अभिवख्यसे
अभिववखिथ
अभिववखिषे
अभिवखितासि
अभिवखितासे
अभिवखिष्यसि
अभिवखिष्यसे
अभिवखतात् / अभिवखताद् / अभिवख
अभिवख्यस्व
अभ्यवखः
अभ्यवख्यथाः
अभिवखेः
अभिवख्येथाः
अभिवख्याः
अभिवखिषीष्ठाः
अभ्यवाखीः / अभ्यवखीः
अभ्यवखिष्ठाः
अभ्यवखिष्यः
अभ्यवखिष्यथाः
मध्यम  द्विवचनम्
अभिवखथः
अभिवख्येथे
अभिववखथुः
अभिववखाथे
अभिवखितास्थः
अभिवखितासाथे
अभिवखिष्यथः
अभिवखिष्येथे
अभिवखतम्
अभिवख्येथाम्
अभ्यवखतम्
अभ्यवख्येथाम्
अभिवखेतम्
अभिवख्येयाथाम्
अभिवख्यास्तम्
अभिवखिषीयास्थाम्
अभ्यवाखिष्टम् / अभ्यवखिष्टम्
अभ्यवखिषाथाम्
अभ्यवखिष्यतम्
अभ्यवखिष्येथाम्
मध्यम  बहुवचनम्
अभिवखथ
अभिवख्यध्वे
अभिववख
अभिववखिध्वे
अभिवखितास्थ
अभिवखिताध्वे
अभिवखिष्यथ
अभिवखिष्यध्वे
अभिवखत
अभिवख्यध्वम्
अभ्यवखत
अभ्यवख्यध्वम्
अभिवखेत
अभिवख्येध्वम्
अभिवख्यास्त
अभिवखिषीध्वम्
अभ्यवाखिष्ट / अभ्यवखिष्ट
अभ्यवखिढ्वम्
अभ्यवखिष्यत
अभ्यवखिष्यध्वम्
उत्तम  एकवचनम्
अभिवखामि
अभिवख्ये
अभिववख / अभिववाख
अभिववखे
अभिवखितास्मि
अभिवखिताहे
अभिवखिष्यामि
अभिवखिष्ये
अभिवखानि
अभिवख्यै
अभ्यवखम्
अभ्यवख्ये
अभिवखेयम्
अभिवख्येय
अभिवख्यासम्
अभिवखिषीय
अभ्यवाखिषम् / अभ्यवखिषम्
अभ्यवखिषि
अभ्यवखिष्यम्
अभ्यवखिष्ये
उत्तम  द्विवचनम्
अभिवखावः
अभिवख्यावहे
अभिववखिव
अभिववखिवहे
अभिवखितास्वः
अभिवखितास्वहे
अभिवखिष्यावः
अभिवखिष्यावहे
अभिवखाव
अभिवख्यावहै
अभ्यवखाव
अभ्यवख्यावहि
अभिवखेव
अभिवख्येवहि
अभिवख्यास्व
अभिवखिषीवहि
अभ्यवाखिष्व / अभ्यवखिष्व
अभ्यवखिष्वहि
अभ्यवखिष्याव
अभ्यवखिष्यावहि
उत्तम  बहुवचनम्
अभिवखामः
अभिवख्यामहे
अभिववखिम
अभिववखिमहे
अभिवखितास्मः
अभिवखितास्महे
अभिवखिष्यामः
अभिवखिष्यामहे
अभिवखाम
अभिवख्यामहै
अभ्यवखाम
अभ्यवख्यामहि
अभिवखेम
अभिवख्येमहि
अभिवख्यास्म
अभिवखिषीमहि
अभ्यवाखिष्म / अभ्यवखिष्म
अभ्यवखिष्महि
अभ्यवखिष्याम
अभ्यवखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिवखतात् / अभिवखताद् / अभिवखतु
अभ्यवखत् / अभ्यवखद्
अभिवख्यात् / अभिवख्याद्
अभ्यवाखीत् / अभ्यवाखीद् / अभ्यवखीत् / अभ्यवखीद्
अभ्यवखिष्यत् / अभ्यवखिष्यद्
प्रथमा  द्विवचनम्
अभ्यवाखिष्टाम् / अभ्यवखिष्टाम्
अभ्यवखिष्येताम्
प्रथमा  बहुवचनम्
अभ्यवाखिषुः / अभ्यवखिषुः
मध्यम पुरुषः  एकवचनम्
अभिवखतात् / अभिवखताद् / अभिवख
अभ्यवाखीः / अभ्यवखीः
मध्यम पुरुषः  द्विवचनम्
अभ्यवाखिष्टम् / अभ्यवखिष्टम्
अभ्यवखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यवाखिष्ट / अभ्यवखिष्ट
अभ्यवखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अभ्यवाखिषम् / अभ्यवखिषम्
उत्तम पुरुषः  द्विवचनम्
अभ्यवाखिष्व / अभ्यवखिष्व
उत्तम पुरुषः  बहुवचनम्
अभ्यवाखिष्म / अभ्यवखिष्म