अभि + रिख् - रिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिरेखति
अभिरिख्यते
अभिरिरेख
अभिरिरिखे
अभिरेखिता
अभिरेखिता
अभिरेखिष्यति
अभिरेखिष्यते
अभिरेखतात् / अभिरेखताद् / अभिरेखतु
अभिरिख्यताम्
अभ्यरेखत् / अभ्यरेखद्
अभ्यरिख्यत
अभिरेखेत् / अभिरेखेद्
अभिरिख्येत
अभिरिख्यात् / अभिरिख्याद्
अभिरेखिषीष्ट
अभ्यरेखीत् / अभ्यरेखीद्
अभ्यरेखि
अभ्यरेखिष्यत् / अभ्यरेखिष्यद्
अभ्यरेखिष्यत
प्रथम  द्विवचनम्
अभिरेखतः
अभिरिख्येते
अभिरिरिखतुः
अभिरिरिखाते
अभिरेखितारौ
अभिरेखितारौ
अभिरेखिष्यतः
अभिरेखिष्येते
अभिरेखताम्
अभिरिख्येताम्
अभ्यरेखताम्
अभ्यरिख्येताम्
अभिरेखेताम्
अभिरिख्येयाताम्
अभिरिख्यास्ताम्
अभिरेखिषीयास्ताम्
अभ्यरेखिष्टाम्
अभ्यरेखिषाताम्
अभ्यरेखिष्यताम्
अभ्यरेखिष्येताम्
प्रथम  बहुवचनम्
अभिरेखन्ति
अभिरिख्यन्ते
अभिरिरिखुः
अभिरिरिखिरे
अभिरेखितारः
अभिरेखितारः
अभिरेखिष्यन्ति
अभिरेखिष्यन्ते
अभिरेखन्तु
अभिरिख्यन्ताम्
अभ्यरेखन्
अभ्यरिख्यन्त
अभिरेखेयुः
अभिरिख्येरन्
अभिरिख्यासुः
अभिरेखिषीरन्
अभ्यरेखिषुः
अभ्यरेखिषत
अभ्यरेखिष्यन्
अभ्यरेखिष्यन्त
मध्यम  एकवचनम्
अभिरेखसि
अभिरिख्यसे
अभिरिरेखिथ
अभिरिरिखिषे
अभिरेखितासि
अभिरेखितासे
अभिरेखिष्यसि
अभिरेखिष्यसे
अभिरेखतात् / अभिरेखताद् / अभिरेख
अभिरिख्यस्व
अभ्यरेखः
अभ्यरिख्यथाः
अभिरेखेः
अभिरिख्येथाः
अभिरिख्याः
अभिरेखिषीष्ठाः
अभ्यरेखीः
अभ्यरेखिष्ठाः
अभ्यरेखिष्यः
अभ्यरेखिष्यथाः
मध्यम  द्विवचनम्
अभिरेखथः
अभिरिख्येथे
अभिरिरिखथुः
अभिरिरिखाथे
अभिरेखितास्थः
अभिरेखितासाथे
अभिरेखिष्यथः
अभिरेखिष्येथे
अभिरेखतम्
अभिरिख्येथाम्
अभ्यरेखतम्
अभ्यरिख्येथाम्
अभिरेखेतम्
अभिरिख्येयाथाम्
अभिरिख्यास्तम्
अभिरेखिषीयास्थाम्
अभ्यरेखिष्टम्
अभ्यरेखिषाथाम्
अभ्यरेखिष्यतम्
अभ्यरेखिष्येथाम्
मध्यम  बहुवचनम्
अभिरेखथ
अभिरिख्यध्वे
अभिरिरिख
अभिरिरिखिध्वे
अभिरेखितास्थ
अभिरेखिताध्वे
अभिरेखिष्यथ
अभिरेखिष्यध्वे
अभिरेखत
अभिरिख्यध्वम्
अभ्यरेखत
अभ्यरिख्यध्वम्
अभिरेखेत
अभिरिख्येध्वम्
अभिरिख्यास्त
अभिरेखिषीध्वम्
अभ्यरेखिष्ट
अभ्यरेखिढ्वम्
अभ्यरेखिष्यत
अभ्यरेखिष्यध्वम्
उत्तम  एकवचनम्
अभिरेखामि
अभिरिख्ये
अभिरिरेख
अभिरिरिखे
अभिरेखितास्मि
अभिरेखिताहे
अभिरेखिष्यामि
अभिरेखिष्ये
अभिरेखाणि
अभिरिख्यै
अभ्यरेखम्
अभ्यरिख्ये
अभिरेखेयम्
अभिरिख्येय
अभिरिख्यासम्
अभिरेखिषीय
अभ्यरेखिषम्
अभ्यरेखिषि
अभ्यरेखिष्यम्
अभ्यरेखिष्ये
उत्तम  द्विवचनम्
अभिरेखावः
अभिरिख्यावहे
अभिरिरिखिव
अभिरिरिखिवहे
अभिरेखितास्वः
अभिरेखितास्वहे
अभिरेखिष्यावः
अभिरेखिष्यावहे
अभिरेखाव
अभिरिख्यावहै
अभ्यरेखाव
अभ्यरिख्यावहि
अभिरेखेव
अभिरिख्येवहि
अभिरिख्यास्व
अभिरेखिषीवहि
अभ्यरेखिष्व
अभ्यरेखिष्वहि
अभ्यरेखिष्याव
अभ्यरेखिष्यावहि
उत्तम  बहुवचनम्
अभिरेखामः
अभिरिख्यामहे
अभिरिरिखिम
अभिरिरिखिमहे
अभिरेखितास्मः
अभिरेखितास्महे
अभिरेखिष्यामः
अभिरेखिष्यामहे
अभिरेखाम
अभिरिख्यामहै
अभ्यरेखाम
अभ्यरिख्यामहि
अभिरेखेम
अभिरिख्येमहि
अभिरिख्यास्म
अभिरेखिषीमहि
अभ्यरेखिष्म
अभ्यरेखिष्महि
अभ्यरेखिष्याम
अभ्यरेखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिरेखतात् / अभिरेखताद् / अभिरेखतु
अभ्यरेखत् / अभ्यरेखद्
अभिरेखेत् / अभिरेखेद्
अभिरिख्यात् / अभिरिख्याद्
अभ्यरेखीत् / अभ्यरेखीद्
अभ्यरेखिष्यत् / अभ्यरेखिष्यद्
प्रथमा  द्विवचनम्
अभ्यरेखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभिरेखतात् / अभिरेखताद् / अभिरेख
मध्यम पुरुषः  द्विवचनम्
अभ्यरेखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यरेखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्