अभि + भिन्द् - भिदिँ - अवयवे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिभिन्दति
अभिभिन्द्यते
अभिबिभिन्द
अभिबिभिन्दे
अभिभिन्दिता
अभिभिन्दिता
अभिभिन्दिष्यति
अभिभिन्दिष्यते
अभिभिन्दतात् / अभिभिन्दताद् / अभिभिन्दतु
अभिभिन्द्यताम्
अभ्यभिन्दत् / अभ्यभिन्दद्
अभ्यभिन्द्यत
अभिभिन्देत् / अभिभिन्देद्
अभिभिन्द्येत
अभिभिन्द्यात् / अभिभिन्द्याद्
अभिभिन्दिषीष्ट
अभ्यभिन्दीत् / अभ्यभिन्दीद्
अभ्यभिन्दि
अभ्यभिन्दिष्यत् / अभ्यभिन्दिष्यद्
अभ्यभिन्दिष्यत
प्रथम  द्विवचनम्
अभिभिन्दतः
अभिभिन्द्येते
अभिबिभिन्दतुः
अभिबिभिन्दाते
अभिभिन्दितारौ
अभिभिन्दितारौ
अभिभिन्दिष्यतः
अभिभिन्दिष्येते
अभिभिन्दताम्
अभिभिन्द्येताम्
अभ्यभिन्दताम्
अभ्यभिन्द्येताम्
अभिभिन्देताम्
अभिभिन्द्येयाताम्
अभिभिन्द्यास्ताम्
अभिभिन्दिषीयास्ताम्
अभ्यभिन्दिष्टाम्
अभ्यभिन्दिषाताम्
अभ्यभिन्दिष्यताम्
अभ्यभिन्दिष्येताम्
प्रथम  बहुवचनम्
अभिभिन्दन्ति
अभिभिन्द्यन्ते
अभिबिभिन्दुः
अभिबिभिन्दिरे
अभिभिन्दितारः
अभिभिन्दितारः
अभिभिन्दिष्यन्ति
अभिभिन्दिष्यन्ते
अभिभिन्दन्तु
अभिभिन्द्यन्ताम्
अभ्यभिन्दन्
अभ्यभिन्द्यन्त
अभिभिन्देयुः
अभिभिन्द्येरन्
अभिभिन्द्यासुः
अभिभिन्दिषीरन्
अभ्यभिन्दिषुः
अभ्यभिन्दिषत
अभ्यभिन्दिष्यन्
अभ्यभिन्दिष्यन्त
मध्यम  एकवचनम्
अभिभिन्दसि
अभिभिन्द्यसे
अभिबिभिन्दिथ
अभिबिभिन्दिषे
अभिभिन्दितासि
अभिभिन्दितासे
अभिभिन्दिष्यसि
अभिभिन्दिष्यसे
अभिभिन्दतात् / अभिभिन्दताद् / अभिभिन्द
अभिभिन्द्यस्व
अभ्यभिन्दः
अभ्यभिन्द्यथाः
अभिभिन्देः
अभिभिन्द्येथाः
अभिभिन्द्याः
अभिभिन्दिषीष्ठाः
अभ्यभिन्दीः
अभ्यभिन्दिष्ठाः
अभ्यभिन्दिष्यः
अभ्यभिन्दिष्यथाः
मध्यम  द्विवचनम्
अभिभिन्दथः
अभिभिन्द्येथे
अभिबिभिन्दथुः
अभिबिभिन्दाथे
अभिभिन्दितास्थः
अभिभिन्दितासाथे
अभिभिन्दिष्यथः
अभिभिन्दिष्येथे
अभिभिन्दतम्
अभिभिन्द्येथाम्
अभ्यभिन्दतम्
अभ्यभिन्द्येथाम्
अभिभिन्देतम्
अभिभिन्द्येयाथाम्
अभिभिन्द्यास्तम्
अभिभिन्दिषीयास्थाम्
अभ्यभिन्दिष्टम्
अभ्यभिन्दिषाथाम्
अभ्यभिन्दिष्यतम्
अभ्यभिन्दिष्येथाम्
मध्यम  बहुवचनम्
अभिभिन्दथ
अभिभिन्द्यध्वे
अभिबिभिन्द
अभिबिभिन्दिध्वे
अभिभिन्दितास्थ
अभिभिन्दिताध्वे
अभिभिन्दिष्यथ
अभिभिन्दिष्यध्वे
अभिभिन्दत
अभिभिन्द्यध्वम्
अभ्यभिन्दत
अभ्यभिन्द्यध्वम्
अभिभिन्देत
अभिभिन्द्येध्वम्
अभिभिन्द्यास्त
अभिभिन्दिषीध्वम्
अभ्यभिन्दिष्ट
अभ्यभिन्दिढ्वम्
अभ्यभिन्दिष्यत
अभ्यभिन्दिष्यध्वम्
उत्तम  एकवचनम्
अभिभिन्दामि
अभिभिन्द्ये
अभिबिभिन्द
अभिबिभिन्दे
अभिभिन्दितास्मि
अभिभिन्दिताहे
अभिभिन्दिष्यामि
अभिभिन्दिष्ये
अभिभिन्दानि
अभिभिन्द्यै
अभ्यभिन्दम्
अभ्यभिन्द्ये
अभिभिन्देयम्
अभिभिन्द्येय
अभिभिन्द्यासम्
अभिभिन्दिषीय
अभ्यभिन्दिषम्
अभ्यभिन्दिषि
अभ्यभिन्दिष्यम्
अभ्यभिन्दिष्ये
उत्तम  द्विवचनम्
अभिभिन्दावः
अभिभिन्द्यावहे
अभिबिभिन्दिव
अभिबिभिन्दिवहे
अभिभिन्दितास्वः
अभिभिन्दितास्वहे
अभिभिन्दिष्यावः
अभिभिन्दिष्यावहे
अभिभिन्दाव
अभिभिन्द्यावहै
अभ्यभिन्दाव
अभ्यभिन्द्यावहि
अभिभिन्देव
अभिभिन्द्येवहि
अभिभिन्द्यास्व
अभिभिन्दिषीवहि
अभ्यभिन्दिष्व
अभ्यभिन्दिष्वहि
अभ्यभिन्दिष्याव
अभ्यभिन्दिष्यावहि
उत्तम  बहुवचनम्
अभिभिन्दामः
अभिभिन्द्यामहे
अभिबिभिन्दिम
अभिबिभिन्दिमहे
अभिभिन्दितास्मः
अभिभिन्दितास्महे
अभिभिन्दिष्यामः
अभिभिन्दिष्यामहे
अभिभिन्दाम
अभिभिन्द्यामहै
अभ्यभिन्दाम
अभ्यभिन्द्यामहि
अभिभिन्देम
अभिभिन्द्येमहि
अभिभिन्द्यास्म
अभिभिन्दिषीमहि
अभ्यभिन्दिष्म
अभ्यभिन्दिष्महि
अभ्यभिन्दिष्याम
अभ्यभिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिभिन्दतात् / अभिभिन्दताद् / अभिभिन्दतु
अभ्यभिन्दत् / अभ्यभिन्दद्
अभिभिन्देत् / अभिभिन्देद्
अभिभिन्द्यात् / अभिभिन्द्याद्
अभ्यभिन्दीत् / अभ्यभिन्दीद्
अभ्यभिन्दिष्यत् / अभ्यभिन्दिष्यद्
प्रथमा  द्विवचनम्
अभ्यभिन्दिष्यताम्
अभ्यभिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभिभिन्दतात् / अभिभिन्दताद् / अभिभिन्द
मध्यम पुरुषः  द्विवचनम्
अभ्यभिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यभिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यभिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यभिन्दिष्यामहि