अभि + पर्द् - पर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिपर्दते
अभिपर्द्यते
अभिपपर्दे
अभिपपर्दे
अभिपर्दिता
अभिपर्दिता
अभिपर्दिष्यते
अभिपर्दिष्यते
अभिपर्दताम्
अभिपर्द्यताम्
अभ्यपर्दत
अभ्यपर्द्यत
अभिपर्देत
अभिपर्द्येत
अभिपर्दिषीष्ट
अभिपर्दिषीष्ट
अभ्यपर्दिष्ट
अभ्यपर्दि
अभ्यपर्दिष्यत
अभ्यपर्दिष्यत
प्रथम  द्विवचनम्
अभिपर्देते
अभिपर्द्येते
अभिपपर्दाते
अभिपपर्दाते
अभिपर्दितारौ
अभिपर्दितारौ
अभिपर्दिष्येते
अभिपर्दिष्येते
अभिपर्देताम्
अभिपर्द्येताम्
अभ्यपर्देताम्
अभ्यपर्द्येताम्
अभिपर्देयाताम्
अभिपर्द्येयाताम्
अभिपर्दिषीयास्ताम्
अभिपर्दिषीयास्ताम्
अभ्यपर्दिषाताम्
अभ्यपर्दिषाताम्
अभ्यपर्दिष्येताम्
अभ्यपर्दिष्येताम्
प्रथम  बहुवचनम्
अभिपर्दन्ते
अभिपर्द्यन्ते
अभिपपर्दिरे
अभिपपर्दिरे
अभिपर्दितारः
अभिपर्दितारः
अभिपर्दिष्यन्ते
अभिपर्दिष्यन्ते
अभिपर्दन्ताम्
अभिपर्द्यन्ताम्
अभ्यपर्दन्त
अभ्यपर्द्यन्त
अभिपर्देरन्
अभिपर्द्येरन्
अभिपर्दिषीरन्
अभिपर्दिषीरन्
अभ्यपर्दिषत
अभ्यपर्दिषत
अभ्यपर्दिष्यन्त
अभ्यपर्दिष्यन्त
मध्यम  एकवचनम्
अभिपर्दसे
अभिपर्द्यसे
अभिपपर्दिषे
अभिपपर्दिषे
अभिपर्दितासे
अभिपर्दितासे
अभिपर्दिष्यसे
अभिपर्दिष्यसे
अभिपर्दस्व
अभिपर्द्यस्व
अभ्यपर्दथाः
अभ्यपर्द्यथाः
अभिपर्देथाः
अभिपर्द्येथाः
अभिपर्दिषीष्ठाः
अभिपर्दिषीष्ठाः
अभ्यपर्दिष्ठाः
अभ्यपर्दिष्ठाः
अभ्यपर्दिष्यथाः
अभ्यपर्दिष्यथाः
मध्यम  द्विवचनम्
अभिपर्देथे
अभिपर्द्येथे
अभिपपर्दाथे
अभिपपर्दाथे
अभिपर्दितासाथे
अभिपर्दितासाथे
अभिपर्दिष्येथे
अभिपर्दिष्येथे
अभिपर्देथाम्
अभिपर्द्येथाम्
अभ्यपर्देथाम्
अभ्यपर्द्येथाम्
अभिपर्देयाथाम्
अभिपर्द्येयाथाम्
अभिपर्दिषीयास्थाम्
अभिपर्दिषीयास्थाम्
अभ्यपर्दिषाथाम्
अभ्यपर्दिषाथाम्
अभ्यपर्दिष्येथाम्
अभ्यपर्दिष्येथाम्
मध्यम  बहुवचनम्
अभिपर्दध्वे
अभिपर्द्यध्वे
अभिपपर्दिध्वे
अभिपपर्दिध्वे
अभिपर्दिताध्वे
अभिपर्दिताध्वे
अभिपर्दिष्यध्वे
अभिपर्दिष्यध्वे
अभिपर्दध्वम्
अभिपर्द्यध्वम्
अभ्यपर्दध्वम्
अभ्यपर्द्यध्वम्
अभिपर्देध्वम्
अभिपर्द्येध्वम्
अभिपर्दिषीध्वम्
अभिपर्दिषीध्वम्
अभ्यपर्दिढ्वम्
अभ्यपर्दिढ्वम्
अभ्यपर्दिष्यध्वम्
अभ्यपर्दिष्यध्वम्
उत्तम  एकवचनम्
अभिपर्दे
अभिपर्द्ये
अभिपपर्दे
अभिपपर्दे
अभिपर्दिताहे
अभिपर्दिताहे
अभिपर्दिष्ये
अभिपर्दिष्ये
अभिपर्दै
अभिपर्द्यै
अभ्यपर्दे
अभ्यपर्द्ये
अभिपर्देय
अभिपर्द्येय
अभिपर्दिषीय
अभिपर्दिषीय
अभ्यपर्दिषि
अभ्यपर्दिषि
अभ्यपर्दिष्ये
अभ्यपर्दिष्ये
उत्तम  द्विवचनम्
अभिपर्दावहे
अभिपर्द्यावहे
अभिपपर्दिवहे
अभिपपर्दिवहे
अभिपर्दितास्वहे
अभिपर्दितास्वहे
अभिपर्दिष्यावहे
अभिपर्दिष्यावहे
अभिपर्दावहै
अभिपर्द्यावहै
अभ्यपर्दावहि
अभ्यपर्द्यावहि
अभिपर्देवहि
अभिपर्द्येवहि
अभिपर्दिषीवहि
अभिपर्दिषीवहि
अभ्यपर्दिष्वहि
अभ्यपर्दिष्वहि
अभ्यपर्दिष्यावहि
अभ्यपर्दिष्यावहि
उत्तम  बहुवचनम्
अभिपर्दामहे
अभिपर्द्यामहे
अभिपपर्दिमहे
अभिपपर्दिमहे
अभिपर्दितास्महे
अभिपर्दितास्महे
अभिपर्दिष्यामहे
अभिपर्दिष्यामहे
अभिपर्दामहै
अभिपर्द्यामहै
अभ्यपर्दामहि
अभ्यपर्द्यामहि
अभिपर्देमहि
अभिपर्द्येमहि
अभिपर्दिषीमहि
अभिपर्दिषीमहि
अभ्यपर्दिष्महि
अभ्यपर्दिष्महि
अभ्यपर्दिष्यामहि
अभ्यपर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यपर्दिष्येताम्
अभ्यपर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यपर्दिष्येथाम्
अभ्यपर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यपर्दिष्यध्वम्
अभ्यपर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्