अभि + ध्रेक् - ध्रेकृँ - शब्दोत्साहयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिध्रेकते
अभिध्रेक्यते
अभिदिध्रेके
अभिदिध्रेके
अभिध्रेकिता
अभिध्रेकिता
अभिध्रेकिष्यते
अभिध्रेकिष्यते
अभिध्रेकताम्
अभिध्रेक्यताम्
अभ्यध्रेकत
अभ्यध्रेक्यत
अभिध्रेकेत
अभिध्रेक्येत
अभिध्रेकिषीष्ट
अभिध्रेकिषीष्ट
अभ्यध्रेकिष्ट
अभ्यध्रेकि
अभ्यध्रेकिष्यत
अभ्यध्रेकिष्यत
प्रथम  द्विवचनम्
अभिध्रेकेते
अभिध्रेक्येते
अभिदिध्रेकाते
अभिदिध्रेकाते
अभिध्रेकितारौ
अभिध्रेकितारौ
अभिध्रेकिष्येते
अभिध्रेकिष्येते
अभिध्रेकेताम्
अभिध्रेक्येताम्
अभ्यध्रेकेताम्
अभ्यध्रेक्येताम्
अभिध्रेकेयाताम्
अभिध्रेक्येयाताम्
अभिध्रेकिषीयास्ताम्
अभिध्रेकिषीयास्ताम्
अभ्यध्रेकिषाताम्
अभ्यध्रेकिषाताम्
अभ्यध्रेकिष्येताम्
अभ्यध्रेकिष्येताम्
प्रथम  बहुवचनम्
अभिध्रेकन्ते
अभिध्रेक्यन्ते
अभिदिध्रेकिरे
अभिदिध्रेकिरे
अभिध्रेकितारः
अभिध्रेकितारः
अभिध्रेकिष्यन्ते
अभिध्रेकिष्यन्ते
अभिध्रेकन्ताम्
अभिध्रेक्यन्ताम्
अभ्यध्रेकन्त
अभ्यध्रेक्यन्त
अभिध्रेकेरन्
अभिध्रेक्येरन्
अभिध्रेकिषीरन्
अभिध्रेकिषीरन्
अभ्यध्रेकिषत
अभ्यध्रेकिषत
अभ्यध्रेकिष्यन्त
अभ्यध्रेकिष्यन्त
मध्यम  एकवचनम्
अभिध्रेकसे
अभिध्रेक्यसे
अभिदिध्रेकिषे
अभिदिध्रेकिषे
अभिध्रेकितासे
अभिध्रेकितासे
अभिध्रेकिष्यसे
अभिध्रेकिष्यसे
अभिध्रेकस्व
अभिध्रेक्यस्व
अभ्यध्रेकथाः
अभ्यध्रेक्यथाः
अभिध्रेकेथाः
अभिध्रेक्येथाः
अभिध्रेकिषीष्ठाः
अभिध्रेकिषीष्ठाः
अभ्यध्रेकिष्ठाः
अभ्यध्रेकिष्ठाः
अभ्यध्रेकिष्यथाः
अभ्यध्रेकिष्यथाः
मध्यम  द्विवचनम्
अभिध्रेकेथे
अभिध्रेक्येथे
अभिदिध्रेकाथे
अभिदिध्रेकाथे
अभिध्रेकितासाथे
अभिध्रेकितासाथे
अभिध्रेकिष्येथे
अभिध्रेकिष्येथे
अभिध्रेकेथाम्
अभिध्रेक्येथाम्
अभ्यध्रेकेथाम्
अभ्यध्रेक्येथाम्
अभिध्रेकेयाथाम्
अभिध्रेक्येयाथाम्
अभिध्रेकिषीयास्थाम्
अभिध्रेकिषीयास्थाम्
अभ्यध्रेकिषाथाम्
अभ्यध्रेकिषाथाम्
अभ्यध्रेकिष्येथाम्
अभ्यध्रेकिष्येथाम्
मध्यम  बहुवचनम्
अभिध्रेकध्वे
अभिध्रेक्यध्वे
अभिदिध्रेकिध्वे
अभिदिध्रेकिध्वे
अभिध्रेकिताध्वे
अभिध्रेकिताध्वे
अभिध्रेकिष्यध्वे
अभिध्रेकिष्यध्वे
अभिध्रेकध्वम्
अभिध्रेक्यध्वम्
अभ्यध्रेकध्वम्
अभ्यध्रेक्यध्वम्
अभिध्रेकेध्वम्
अभिध्रेक्येध्वम्
अभिध्रेकिषीध्वम्
अभिध्रेकिषीध्वम्
अभ्यध्रेकिढ्वम्
अभ्यध्रेकिढ्वम्
अभ्यध्रेकिष्यध्वम्
अभ्यध्रेकिष्यध्वम्
उत्तम  एकवचनम्
अभिध्रेके
अभिध्रेक्ये
अभिदिध्रेके
अभिदिध्रेके
अभिध्रेकिताहे
अभिध्रेकिताहे
अभिध्रेकिष्ये
अभिध्रेकिष्ये
अभिध्रेकै
अभिध्रेक्यै
अभ्यध्रेके
अभ्यध्रेक्ये
अभिध्रेकेय
अभिध्रेक्येय
अभिध्रेकिषीय
अभिध्रेकिषीय
अभ्यध्रेकिषि
अभ्यध्रेकिषि
अभ्यध्रेकिष्ये
अभ्यध्रेकिष्ये
उत्तम  द्विवचनम्
अभिध्रेकावहे
अभिध्रेक्यावहे
अभिदिध्रेकिवहे
अभिदिध्रेकिवहे
अभिध्रेकितास्वहे
अभिध्रेकितास्वहे
अभिध्रेकिष्यावहे
अभिध्रेकिष्यावहे
अभिध्रेकावहै
अभिध्रेक्यावहै
अभ्यध्रेकावहि
अभ्यध्रेक्यावहि
अभिध्रेकेवहि
अभिध्रेक्येवहि
अभिध्रेकिषीवहि
अभिध्रेकिषीवहि
अभ्यध्रेकिष्वहि
अभ्यध्रेकिष्वहि
अभ्यध्रेकिष्यावहि
अभ्यध्रेकिष्यावहि
उत्तम  बहुवचनम्
अभिध्रेकामहे
अभिध्रेक्यामहे
अभिदिध्रेकिमहे
अभिदिध्रेकिमहे
अभिध्रेकितास्महे
अभिध्रेकितास्महे
अभिध्रेकिष्यामहे
अभिध्रेकिष्यामहे
अभिध्रेकामहै
अभिध्रेक्यामहै
अभ्यध्रेकामहि
अभ्यध्रेक्यामहि
अभिध्रेकेमहि
अभिध्रेक्येमहि
अभिध्रेकिषीमहि
अभिध्रेकिषीमहि
अभ्यध्रेकिष्महि
अभ्यध्रेकिष्महि
अभ्यध्रेकिष्यामहि
अभ्यध्रेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यध्रेकिष्येताम्
अभ्यध्रेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यध्रेकिष्येथाम्
अभ्यध्रेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यध्रेकिष्यध्वम्
अभ्यध्रेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यध्रेकिष्यावहि
अभ्यध्रेकिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यध्रेकिष्यामहि
अभ्यध्रेकिष्यामहि