अभि + ध्राख् - ध्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभिध्राखति
अभिध्राख्यते
अभिदध्राख
अभिदध्राखे
अभिध्राखिता
अभिध्राखिता
अभिध्राखिष्यति
अभिध्राखिष्यते
अभिध्राखतात् / अभिध्राखताद् / अभिध्राखतु
अभिध्राख्यताम्
अभ्यध्राखत् / अभ्यध्राखद्
अभ्यध्राख्यत
अभिध्राखेत् / अभिध्राखेद्
अभिध्राख्येत
अभिध्राख्यात् / अभिध्राख्याद्
अभिध्राखिषीष्ट
अभ्यध्राखीत् / अभ्यध्राखीद्
अभ्यध्राखि
अभ्यध्राखिष्यत् / अभ्यध्राखिष्यद्
अभ्यध्राखिष्यत
प्रथम  द्विवचनम्
अभिध्राखतः
अभिध्राख्येते
अभिदध्राखतुः
अभिदध्राखाते
अभिध्राखितारौ
अभिध्राखितारौ
अभिध्राखिष्यतः
अभिध्राखिष्येते
अभिध्राखताम्
अभिध्राख्येताम्
अभ्यध्राखताम्
अभ्यध्राख्येताम्
अभिध्राखेताम्
अभिध्राख्येयाताम्
अभिध्राख्यास्ताम्
अभिध्राखिषीयास्ताम्
अभ्यध्राखिष्टाम्
अभ्यध्राखिषाताम्
अभ्यध्राखिष्यताम्
अभ्यध्राखिष्येताम्
प्रथम  बहुवचनम्
अभिध्राखन्ति
अभिध्राख्यन्ते
अभिदध्राखुः
अभिदध्राखिरे
अभिध्राखितारः
अभिध्राखितारः
अभिध्राखिष्यन्ति
अभिध्राखिष्यन्ते
अभिध्राखन्तु
अभिध्राख्यन्ताम्
अभ्यध्राखन्
अभ्यध्राख्यन्त
अभिध्राखेयुः
अभिध्राख्येरन्
अभिध्राख्यासुः
अभिध्राखिषीरन्
अभ्यध्राखिषुः
अभ्यध्राखिषत
अभ्यध्राखिष्यन्
अभ्यध्राखिष्यन्त
मध्यम  एकवचनम्
अभिध्राखसि
अभिध्राख्यसे
अभिदध्राखिथ
अभिदध्राखिषे
अभिध्राखितासि
अभिध्राखितासे
अभिध्राखिष्यसि
अभिध्राखिष्यसे
अभिध्राखतात् / अभिध्राखताद् / अभिध्राख
अभिध्राख्यस्व
अभ्यध्राखः
अभ्यध्राख्यथाः
अभिध्राखेः
अभिध्राख्येथाः
अभिध्राख्याः
अभिध्राखिषीष्ठाः
अभ्यध्राखीः
अभ्यध्राखिष्ठाः
अभ्यध्राखिष्यः
अभ्यध्राखिष्यथाः
मध्यम  द्विवचनम्
अभिध्राखथः
अभिध्राख्येथे
अभिदध्राखथुः
अभिदध्राखाथे
अभिध्राखितास्थः
अभिध्राखितासाथे
अभिध्राखिष्यथः
अभिध्राखिष्येथे
अभिध्राखतम्
अभिध्राख्येथाम्
अभ्यध्राखतम्
अभ्यध्राख्येथाम्
अभिध्राखेतम्
अभिध्राख्येयाथाम्
अभिध्राख्यास्तम्
अभिध्राखिषीयास्थाम्
अभ्यध्राखिष्टम्
अभ्यध्राखिषाथाम्
अभ्यध्राखिष्यतम्
अभ्यध्राखिष्येथाम्
मध्यम  बहुवचनम्
अभिध्राखथ
अभिध्राख्यध्वे
अभिदध्राख
अभिदध्राखिध्वे
अभिध्राखितास्थ
अभिध्राखिताध्वे
अभिध्राखिष्यथ
अभिध्राखिष्यध्वे
अभिध्राखत
अभिध्राख्यध्वम्
अभ्यध्राखत
अभ्यध्राख्यध्वम्
अभिध्राखेत
अभिध्राख्येध्वम्
अभिध्राख्यास्त
अभिध्राखिषीध्वम्
अभ्यध्राखिष्ट
अभ्यध्राखिढ्वम्
अभ्यध्राखिष्यत
अभ्यध्राखिष्यध्वम्
उत्तम  एकवचनम्
अभिध्राखामि
अभिध्राख्ये
अभिदध्राख
अभिदध्राखे
अभिध्राखितास्मि
अभिध्राखिताहे
अभिध्राखिष्यामि
अभिध्राखिष्ये
अभिध्राखाणि
अभिध्राख्यै
अभ्यध्राखम्
अभ्यध्राख्ये
अभिध्राखेयम्
अभिध्राख्येय
अभिध्राख्यासम्
अभिध्राखिषीय
अभ्यध्राखिषम्
अभ्यध्राखिषि
अभ्यध्राखिष्यम्
अभ्यध्राखिष्ये
उत्तम  द्विवचनम्
अभिध्राखावः
अभिध्राख्यावहे
अभिदध्राखिव
अभिदध्राखिवहे
अभिध्राखितास्वः
अभिध्राखितास्वहे
अभिध्राखिष्यावः
अभिध्राखिष्यावहे
अभिध्राखाव
अभिध्राख्यावहै
अभ्यध्राखाव
अभ्यध्राख्यावहि
अभिध्राखेव
अभिध्राख्येवहि
अभिध्राख्यास्व
अभिध्राखिषीवहि
अभ्यध्राखिष्व
अभ्यध्राखिष्वहि
अभ्यध्राखिष्याव
अभ्यध्राखिष्यावहि
उत्तम  बहुवचनम्
अभिध्राखामः
अभिध्राख्यामहे
अभिदध्राखिम
अभिदध्राखिमहे
अभिध्राखितास्मः
अभिध्राखितास्महे
अभिध्राखिष्यामः
अभिध्राखिष्यामहे
अभिध्राखाम
अभिध्राख्यामहै
अभ्यध्राखाम
अभ्यध्राख्यामहि
अभिध्राखेम
अभिध्राख्येमहि
अभिध्राख्यास्म
अभिध्राखिषीमहि
अभ्यध्राखिष्म
अभ्यध्राखिष्महि
अभ्यध्राखिष्याम
अभ्यध्राखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभिध्राखतात् / अभिध्राखताद् / अभिध्राखतु
अभ्यध्राखत् / अभ्यध्राखद्
अभिध्राखेत् / अभिध्राखेद्
अभिध्राख्यात् / अभिध्राख्याद्
अभ्यध्राखीत् / अभ्यध्राखीद्
अभ्यध्राखिष्यत् / अभ्यध्राखिष्यद्
प्रथमा  द्विवचनम्
अभ्यध्राखिष्यताम्
अभ्यध्राखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभिध्राखतात् / अभिध्राखताद् / अभिध्राख
मध्यम पुरुषः  द्विवचनम्
अभ्यध्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यध्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अभ्यध्राखिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अभ्यध्राखिष्यामहि