अभि + तिक् - तिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभितेकते
अभितिक्यते
अभितितिके
अभितितिके
अभितेकिता
अभितेकिता
अभितेकिष्यते
अभितेकिष्यते
अभितेकताम्
अभितिक्यताम्
अभ्यतेकत
अभ्यतिक्यत
अभितेकेत
अभितिक्येत
अभितेकिषीष्ट
अभितेकिषीष्ट
अभ्यतेकिष्ट
अभ्यतेकि
अभ्यतेकिष्यत
अभ्यतेकिष्यत
प्रथम  द्विवचनम्
अभितेकेते
अभितिक्येते
अभितितिकाते
अभितितिकाते
अभितेकितारौ
अभितेकितारौ
अभितेकिष्येते
अभितेकिष्येते
अभितेकेताम्
अभितिक्येताम्
अभ्यतेकेताम्
अभ्यतिक्येताम्
अभितेकेयाताम्
अभितिक्येयाताम्
अभितेकिषीयास्ताम्
अभितेकिषीयास्ताम्
अभ्यतेकिषाताम्
अभ्यतेकिषाताम्
अभ्यतेकिष्येताम्
अभ्यतेकिष्येताम्
प्रथम  बहुवचनम्
अभितेकन्ते
अभितिक्यन्ते
अभितितिकिरे
अभितितिकिरे
अभितेकितारः
अभितेकितारः
अभितेकिष्यन्ते
अभितेकिष्यन्ते
अभितेकन्ताम्
अभितिक्यन्ताम्
अभ्यतेकन्त
अभ्यतिक्यन्त
अभितेकेरन्
अभितिक्येरन्
अभितेकिषीरन्
अभितेकिषीरन्
अभ्यतेकिषत
अभ्यतेकिषत
अभ्यतेकिष्यन्त
अभ्यतेकिष्यन्त
मध्यम  एकवचनम्
अभितेकसे
अभितिक्यसे
अभितितिकिषे
अभितितिकिषे
अभितेकितासे
अभितेकितासे
अभितेकिष्यसे
अभितेकिष्यसे
अभितेकस्व
अभितिक्यस्व
अभ्यतेकथाः
अभ्यतिक्यथाः
अभितेकेथाः
अभितिक्येथाः
अभितेकिषीष्ठाः
अभितेकिषीष्ठाः
अभ्यतेकिष्ठाः
अभ्यतेकिष्ठाः
अभ्यतेकिष्यथाः
अभ्यतेकिष्यथाः
मध्यम  द्विवचनम्
अभितेकेथे
अभितिक्येथे
अभितितिकाथे
अभितितिकाथे
अभितेकितासाथे
अभितेकितासाथे
अभितेकिष्येथे
अभितेकिष्येथे
अभितेकेथाम्
अभितिक्येथाम्
अभ्यतेकेथाम्
अभ्यतिक्येथाम्
अभितेकेयाथाम्
अभितिक्येयाथाम्
अभितेकिषीयास्थाम्
अभितेकिषीयास्थाम्
अभ्यतेकिषाथाम्
अभ्यतेकिषाथाम्
अभ्यतेकिष्येथाम्
अभ्यतेकिष्येथाम्
मध्यम  बहुवचनम्
अभितेकध्वे
अभितिक्यध्वे
अभितितिकिध्वे
अभितितिकिध्वे
अभितेकिताध्वे
अभितेकिताध्वे
अभितेकिष्यध्वे
अभितेकिष्यध्वे
अभितेकध्वम्
अभितिक्यध्वम्
अभ्यतेकध्वम्
अभ्यतिक्यध्वम्
अभितेकेध्वम्
अभितिक्येध्वम्
अभितेकिषीध्वम्
अभितेकिषीध्वम्
अभ्यतेकिढ्वम्
अभ्यतेकिढ्वम्
अभ्यतेकिष्यध्वम्
अभ्यतेकिष्यध्वम्
उत्तम  एकवचनम्
अभितेके
अभितिक्ये
अभितितिके
अभितितिके
अभितेकिताहे
अभितेकिताहे
अभितेकिष्ये
अभितेकिष्ये
अभितेकै
अभितिक्यै
अभ्यतेके
अभ्यतिक्ये
अभितेकेय
अभितिक्येय
अभितेकिषीय
अभितेकिषीय
अभ्यतेकिषि
अभ्यतेकिषि
अभ्यतेकिष्ये
अभ्यतेकिष्ये
उत्तम  द्विवचनम्
अभितेकावहे
अभितिक्यावहे
अभितितिकिवहे
अभितितिकिवहे
अभितेकितास्वहे
अभितेकितास्वहे
अभितेकिष्यावहे
अभितेकिष्यावहे
अभितेकावहै
अभितिक्यावहै
अभ्यतेकावहि
अभ्यतिक्यावहि
अभितेकेवहि
अभितिक्येवहि
अभितेकिषीवहि
अभितेकिषीवहि
अभ्यतेकिष्वहि
अभ्यतेकिष्वहि
अभ्यतेकिष्यावहि
अभ्यतेकिष्यावहि
उत्तम  बहुवचनम्
अभितेकामहे
अभितिक्यामहे
अभितितिकिमहे
अभितितिकिमहे
अभितेकितास्महे
अभितेकितास्महे
अभितेकिष्यामहे
अभितेकिष्यामहे
अभितेकामहै
अभितिक्यामहै
अभ्यतेकामहि
अभ्यतिक्यामहि
अभितेकेमहि
अभितिक्येमहि
अभितेकिषीमहि
अभितेकिषीमहि
अभ्यतेकिष्महि
अभ्यतेकिष्महि
अभ्यतेकिष्यामहि
अभ्यतेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्यतेकिष्येताम्
अभ्यतेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्यतेकिष्येथाम्
अभ्यतेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यतेकिष्यध्वम्
अभ्यतेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्