अभि + इङ्ख् - इखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभीङ्खति
अभीङ्ख्यते
अभीङ्ख
अभीङ्खे
अभीङ्खिता
अभीङ्खिता
अभीङ्खिष्यति
अभीङ्खिष्यते
अभीङ्खतात् / अभीङ्खताद् / अभीङ्खतु
अभीङ्ख्यताम्
अभ्यैङ्खत् / अभ्यैङ्खद्
अभ्यैङ्ख्यत
अभीङ्खेत् / अभीङ्खेद्
अभीङ्ख्येत
अभीङ्ख्यात् / अभीङ्ख्याद्
अभीङ्खिषीष्ट
अभ्यैङ्खीत् / अभ्यैङ्खीद्
अभ्यैङ्खि
अभ्यैङ्खिष्यत् / अभ्यैङ्खिष्यद्
अभ्यैङ्खिष्यत
प्रथम  द्विवचनम्
अभीङ्खतः
अभीङ्ख्येते
अभीङ्खतुः
अभीङ्खाते
अभीङ्खितारौ
अभीङ्खितारौ
अभीङ्खिष्यतः
अभीङ्खिष्येते
अभीङ्खताम्
अभीङ्ख्येताम्
अभ्यैङ्खताम्
अभ्यैङ्ख्येताम्
अभीङ्खेताम्
अभीङ्ख्येयाताम्
अभीङ्ख्यास्ताम्
अभीङ्खिषीयास्ताम्
अभ्यैङ्खिष्टाम्
अभ्यैङ्खिषाताम्
अभ्यैङ्खिष्यताम्
अभ्यैङ्खिष्येताम्
प्रथम  बहुवचनम्
अभीङ्खन्ति
अभीङ्ख्यन्ते
अभीङ्खुः
अभीङ्खिरे
अभीङ्खितारः
अभीङ्खितारः
अभीङ्खिष्यन्ति
अभीङ्खिष्यन्ते
अभीङ्खन्तु
अभीङ्ख्यन्ताम्
अभ्यैङ्खन्
अभ्यैङ्ख्यन्त
अभीङ्खेयुः
अभीङ्ख्येरन्
अभीङ्ख्यासुः
अभीङ्खिषीरन्
अभ्यैङ्खिषुः
अभ्यैङ्खिषत
अभ्यैङ्खिष्यन्
अभ्यैङ्खिष्यन्त
मध्यम  एकवचनम्
अभीङ्खसि
अभीङ्ख्यसे
अभीङ्खिथ
अभीङ्खिषे
अभीङ्खितासि
अभीङ्खितासे
अभीङ्खिष्यसि
अभीङ्खिष्यसे
अभीङ्खतात् / अभीङ्खताद् / अभीङ्ख
अभीङ्ख्यस्व
अभ्यैङ्खः
अभ्यैङ्ख्यथाः
अभीङ्खेः
अभीङ्ख्येथाः
अभीङ्ख्याः
अभीङ्खिषीष्ठाः
अभ्यैङ्खीः
अभ्यैङ्खिष्ठाः
अभ्यैङ्खिष्यः
अभ्यैङ्खिष्यथाः
मध्यम  द्विवचनम्
अभीङ्खथः
अभीङ्ख्येथे
अभीङ्खथुः
अभीङ्खाथे
अभीङ्खितास्थः
अभीङ्खितासाथे
अभीङ्खिष्यथः
अभीङ्खिष्येथे
अभीङ्खतम्
अभीङ्ख्येथाम्
अभ्यैङ्खतम्
अभ्यैङ्ख्येथाम्
अभीङ्खेतम्
अभीङ्ख्येयाथाम्
अभीङ्ख्यास्तम्
अभीङ्खिषीयास्थाम्
अभ्यैङ्खिष्टम्
अभ्यैङ्खिषाथाम्
अभ्यैङ्खिष्यतम्
अभ्यैङ्खिष्येथाम्
मध्यम  बहुवचनम्
अभीङ्खथ
अभीङ्ख्यध्वे
अभीङ्ख
अभीङ्खिध्वे
अभीङ्खितास्थ
अभीङ्खिताध्वे
अभीङ्खिष्यथ
अभीङ्खिष्यध्वे
अभीङ्खत
अभीङ्ख्यध्वम्
अभ्यैङ्खत
अभ्यैङ्ख्यध्वम्
अभीङ्खेत
अभीङ्ख्येध्वम्
अभीङ्ख्यास्त
अभीङ्खिषीध्वम्
अभ्यैङ्खिष्ट
अभ्यैङ्खिढ्वम्
अभ्यैङ्खिष्यत
अभ्यैङ्खिष्यध्वम्
उत्तम  एकवचनम्
अभीङ्खामि
अभीङ्ख्ये
अभीङ्ख
अभीङ्खे
अभीङ्खितास्मि
अभीङ्खिताहे
अभीङ्खिष्यामि
अभीङ्खिष्ये
अभीङ्खानि
अभीङ्ख्यै
अभ्यैङ्खम्
अभ्यैङ्ख्ये
अभीङ्खेयम्
अभीङ्ख्येय
अभीङ्ख्यासम्
अभीङ्खिषीय
अभ्यैङ्खिषम्
अभ्यैङ्खिषि
अभ्यैङ्खिष्यम्
अभ्यैङ्खिष्ये
उत्तम  द्विवचनम्
अभीङ्खावः
अभीङ्ख्यावहे
अभीङ्खिव
अभीङ्खिवहे
अभीङ्खितास्वः
अभीङ्खितास्वहे
अभीङ्खिष्यावः
अभीङ्खिष्यावहे
अभीङ्खाव
अभीङ्ख्यावहै
अभ्यैङ्खाव
अभ्यैङ्ख्यावहि
अभीङ्खेव
अभीङ्ख्येवहि
अभीङ्ख्यास्व
अभीङ्खिषीवहि
अभ्यैङ्खिष्व
अभ्यैङ्खिष्वहि
अभ्यैङ्खिष्याव
अभ्यैङ्खिष्यावहि
उत्तम  बहुवचनम्
अभीङ्खामः
अभीङ्ख्यामहे
अभीङ्खिम
अभीङ्खिमहे
अभीङ्खितास्मः
अभीङ्खितास्महे
अभीङ्खिष्यामः
अभीङ्खिष्यामहे
अभीङ्खाम
अभीङ्ख्यामहै
अभ्यैङ्खाम
अभ्यैङ्ख्यामहि
अभीङ्खेम
अभीङ्ख्येमहि
अभीङ्ख्यास्म
अभीङ्खिषीमहि
अभ्यैङ्खिष्म
अभ्यैङ्खिष्महि
अभ्यैङ्खिष्याम
अभ्यैङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभीङ्खतात् / अभीङ्खताद् / अभीङ्खतु
अभ्यैङ्खत् / अभ्यैङ्खद्
अभीङ्खेत् / अभीङ्खेद्
अभीङ्ख्यात् / अभीङ्ख्याद्
अभ्यैङ्खीत् / अभ्यैङ्खीद्
अभ्यैङ्खिष्यत् / अभ्यैङ्खिष्यद्
प्रथमा  द्विवचनम्
अभ्यैङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभीङ्खतात् / अभीङ्खताद् / अभीङ्ख
मध्यम पुरुषः  द्विवचनम्
अभ्यैङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यैङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्