अभि + अर्द् - अर्दँ - गतौ याचने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अभ्यर्दति
अभ्यर्द्यते
अभ्यानर्द
अभ्यानर्दे
अभ्यर्दिता
अभ्यर्दिता
अभ्यर्दिष्यति
अभ्यर्दिष्यते
अभ्यर्दतात् / अभ्यर्दताद् / अभ्यर्दतु
अभ्यर्द्यताम्
अभ्यार्दत् / अभ्यार्दद्
अभ्यार्द्यत
अभ्यर्देत् / अभ्यर्देद्
अभ्यर्द्येत
अभ्यर्द्यात् / अभ्यर्द्याद्
अभ्यर्दिषीष्ट
अभ्यार्दीत् / अभ्यार्दीद्
अभ्यार्दि
अभ्यार्दिष्यत् / अभ्यार्दिष्यद्
अभ्यार्दिष्यत
प्रथम  द्विवचनम्
अभ्यर्दतः
अभ्यर्द्येते
अभ्यानर्दतुः
अभ्यानर्दाते
अभ्यर्दितारौ
अभ्यर्दितारौ
अभ्यर्दिष्यतः
अभ्यर्दिष्येते
अभ्यर्दताम्
अभ्यर्द्येताम्
अभ्यार्दताम्
अभ्यार्द्येताम्
अभ्यर्देताम्
अभ्यर्द्येयाताम्
अभ्यर्द्यास्ताम्
अभ्यर्दिषीयास्ताम्
अभ्यार्दिष्टाम्
अभ्यार्दिषाताम्
अभ्यार्दिष्यताम्
अभ्यार्दिष्येताम्
प्रथम  बहुवचनम्
अभ्यर्दन्ति
अभ्यर्द्यन्ते
अभ्यानर्दुः
अभ्यानर्दिरे
अभ्यर्दितारः
अभ्यर्दितारः
अभ्यर्दिष्यन्ति
अभ्यर्दिष्यन्ते
अभ्यर्दन्तु
अभ्यर्द्यन्ताम्
अभ्यार्दन्
अभ्यार्द्यन्त
अभ्यर्देयुः
अभ्यर्द्येरन्
अभ्यर्द्यासुः
अभ्यर्दिषीरन्
अभ्यार्दिषुः
अभ्यार्दिषत
अभ्यार्दिष्यन्
अभ्यार्दिष्यन्त
मध्यम  एकवचनम्
अभ्यर्दसि
अभ्यर्द्यसे
अभ्यानर्दिथ
अभ्यानर्दिषे
अभ्यर्दितासि
अभ्यर्दितासे
अभ्यर्दिष्यसि
अभ्यर्दिष्यसे
अभ्यर्दतात् / अभ्यर्दताद् / अभ्यर्द
अभ्यर्द्यस्व
अभ्यार्दः
अभ्यार्द्यथाः
अभ्यर्देः
अभ्यर्द्येथाः
अभ्यर्द्याः
अभ्यर्दिषीष्ठाः
अभ्यार्दीः
अभ्यार्दिष्ठाः
अभ्यार्दिष्यः
अभ्यार्दिष्यथाः
मध्यम  द्विवचनम्
अभ्यर्दथः
अभ्यर्द्येथे
अभ्यानर्दथुः
अभ्यानर्दाथे
अभ्यर्दितास्थः
अभ्यर्दितासाथे
अभ्यर्दिष्यथः
अभ्यर्दिष्येथे
अभ्यर्दतम्
अभ्यर्द्येथाम्
अभ्यार्दतम्
अभ्यार्द्येथाम्
अभ्यर्देतम्
अभ्यर्द्येयाथाम्
अभ्यर्द्यास्तम्
अभ्यर्दिषीयास्थाम्
अभ्यार्दिष्टम्
अभ्यार्दिषाथाम्
अभ्यार्दिष्यतम्
अभ्यार्दिष्येथाम्
मध्यम  बहुवचनम्
अभ्यर्दथ
अभ्यर्द्यध्वे
अभ्यानर्द
अभ्यानर्दिध्वे
अभ्यर्दितास्थ
अभ्यर्दिताध्वे
अभ्यर्दिष्यथ
अभ्यर्दिष्यध्वे
अभ्यर्दत
अभ्यर्द्यध्वम्
अभ्यार्दत
अभ्यार्द्यध्वम्
अभ्यर्देत
अभ्यर्द्येध्वम्
अभ्यर्द्यास्त
अभ्यर्दिषीध्वम्
अभ्यार्दिष्ट
अभ्यार्दिढ्वम्
अभ्यार्दिष्यत
अभ्यार्दिष्यध्वम्
उत्तम  एकवचनम्
अभ्यर्दामि
अभ्यर्द्ये
अभ्यानर्द
अभ्यानर्दे
अभ्यर्दितास्मि
अभ्यर्दिताहे
अभ्यर्दिष्यामि
अभ्यर्दिष्ये
अभ्यर्दानि
अभ्यर्द्यै
अभ्यार्दम्
अभ्यार्द्ये
अभ्यर्देयम्
अभ्यर्द्येय
अभ्यर्द्यासम्
अभ्यर्दिषीय
अभ्यार्दिषम्
अभ्यार्दिषि
अभ्यार्दिष्यम्
अभ्यार्दिष्ये
उत्तम  द्विवचनम्
अभ्यर्दावः
अभ्यर्द्यावहे
अभ्यानर्दिव
अभ्यानर्दिवहे
अभ्यर्दितास्वः
अभ्यर्दितास्वहे
अभ्यर्दिष्यावः
अभ्यर्दिष्यावहे
अभ्यर्दाव
अभ्यर्द्यावहै
अभ्यार्दाव
अभ्यार्द्यावहि
अभ्यर्देव
अभ्यर्द्येवहि
अभ्यर्द्यास्व
अभ्यर्दिषीवहि
अभ्यार्दिष्व
अभ्यार्दिष्वहि
अभ्यार्दिष्याव
अभ्यार्दिष्यावहि
उत्तम  बहुवचनम्
अभ्यर्दामः
अभ्यर्द्यामहे
अभ्यानर्दिम
अभ्यानर्दिमहे
अभ्यर्दितास्मः
अभ्यर्दितास्महे
अभ्यर्दिष्यामः
अभ्यर्दिष्यामहे
अभ्यर्दाम
अभ्यर्द्यामहै
अभ्यार्दाम
अभ्यार्द्यामहि
अभ्यर्देम
अभ्यर्द्येमहि
अभ्यर्द्यास्म
अभ्यर्दिषीमहि
अभ्यार्दिष्म
अभ्यार्दिष्महि
अभ्यार्दिष्याम
अभ्यार्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अभ्यर्दतात् / अभ्यर्दताद् / अभ्यर्दतु
अभ्यार्दत् / अभ्यार्दद्
अभ्यर्देत् / अभ्यर्देद्
अभ्यर्द्यात् / अभ्यर्द्याद्
अभ्यार्दीत् / अभ्यार्दीद्
अभ्यार्दिष्यत् / अभ्यार्दिष्यद्
प्रथमा  द्विवचनम्
अभ्यार्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अभ्यर्दतात् / अभ्यर्दताद् / अभ्यर्द
मध्यम पुरुषः  द्विवचनम्
अभ्यार्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्यार्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्