अप + सिध् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपसेधति
अपसिध्यते
अपसिषेध
अपसिषिधे
अपसेधिता / अपसेद्धा
अपसेधिता / अपसेद्धा
अपसेधिष्यति / अपसेत्स्यति
अपसेधिष्यते / अपसेत्स्यते
अपसेधतात् / अपसेधताद् / अपसेधतु
अपसिध्यताम्
अपासेधत् / अपासेधद्
अपासिध्यत
अपसेधेत् / अपसेधेद्
अपसिध्येत
अपसिध्यात् / अपसिध्याद्
अपसेधिषीष्ट / अपसित्सीष्ट
अपासेधीत् / अपासेधीद् / अपासैत्सीत् / अपासैत्सीद्
अपासेधि
अपासेधिष्यत् / अपासेधिष्यद् / अपासेत्स्यत् / अपासेत्स्यद्
अपासेधिष्यत / अपासेत्स्यत
प्रथम  द्विवचनम्
अपसेधतः
अपसिध्येते
अपसिषिधतुः
अपसिषिधाते
अपसेधितारौ / अपसेद्धारौ
अपसेधितारौ / अपसेद्धारौ
अपसेधिष्यतः / अपसेत्स्यतः
अपसेधिष्येते / अपसेत्स्येते
अपसेधताम्
अपसिध्येताम्
अपासेधताम्
अपासिध्येताम्
अपसेधेताम्
अपसिध्येयाताम्
अपसिध्यास्ताम्
अपसेधिषीयास्ताम् / अपसित्सीयास्ताम्
अपासेधिष्टाम् / अपासैद्धाम्
अपासेधिषाताम् / अपासित्साताम्
अपासेधिष्यताम् / अपासेत्स्यताम्
अपासेधिष्येताम् / अपासेत्स्येताम्
प्रथम  बहुवचनम्
अपसेधन्ति
अपसिध्यन्ते
अपसिषिधुः
अपसिषिधिरे
अपसेधितारः / अपसेद्धारः
अपसेधितारः / अपसेद्धारः
अपसेधिष्यन्ति / अपसेत्स्यन्ति
अपसेधिष्यन्ते / अपसेत्स्यन्ते
अपसेधन्तु
अपसिध्यन्ताम्
अपासेधन्
अपासिध्यन्त
अपसेधेयुः
अपसिध्येरन्
अपसिध्यासुः
अपसेधिषीरन् / अपसित्सीरन्
अपासेधिषुः / अपासैत्सुः
अपासेधिषत / अपासित्सत
अपासेधिष्यन् / अपासेत्स्यन्
अपासेधिष्यन्त / अपासेत्स्यन्त
मध्यम  एकवचनम्
अपसेधसि
अपसिध्यसे
अपसिषेधिथ / अपसिषेद्ध
अपसिषिधिषे / अपसिषित्से
अपसेधितासि / अपसेद्धासि
अपसेधितासे / अपसेद्धासे
अपसेधिष्यसि / अपसेत्स्यसि
अपसेधिष्यसे / अपसेत्स्यसे
अपसेधतात् / अपसेधताद् / अपसेध
अपसिध्यस्व
अपासेधः
अपासिध्यथाः
अपसेधेः
अपसिध्येथाः
अपसिध्याः
अपसेधिषीष्ठाः / अपसित्सीष्ठाः
अपासेधीः / अपासैत्सीः
अपासेधिष्ठाः / अपासिद्धाः
अपासेधिष्यः / अपासेत्स्यः
अपासेधिष्यथाः / अपासेत्स्यथाः
मध्यम  द्विवचनम्
अपसेधथः
अपसिध्येथे
अपसिषिधथुः
अपसिषिधाथे
अपसेधितास्थः / अपसेद्धास्थः
अपसेधितासाथे / अपसेद्धासाथे
अपसेधिष्यथः / अपसेत्स्यथः
अपसेधिष्येथे / अपसेत्स्येथे
अपसेधतम्
अपसिध्येथाम्
अपासेधतम्
अपासिध्येथाम्
अपसेधेतम्
अपसिध्येयाथाम्
अपसिध्यास्तम्
अपसेधिषीयास्थाम् / अपसित्सीयास्थाम्
अपासेधिष्टम् / अपासैद्धम्
अपासेधिषाथाम् / अपासित्साथाम्
अपासेधिष्यतम् / अपासेत्स्यतम्
अपासेधिष्येथाम् / अपासेत्स्येथाम्
मध्यम  बहुवचनम्
अपसेधथ
अपसिध्यध्वे
अपसिषिध
अपसिषिधिध्वे / अपसिषिद्ध्वे
अपसेधितास्थ / अपसेद्धास्थ
अपसेधिताध्वे / अपसेद्धाध्वे
अपसेधिष्यथ / अपसेत्स्यथ
अपसेधिष्यध्वे / अपसेत्स्यध्वे
अपसेधत
अपसिध्यध्वम्
अपासेधत
अपासिध्यध्वम्
अपसेधेत
अपसिध्येध्वम्
अपसिध्यास्त
अपसेधिषीध्वम् / अपसित्सीध्वम्
अपासेधिष्ट / अपासैद्ध
अपासेधिढ्वम् / अपासिद्ध्वम्
अपासेधिष्यत / अपासेत्स्यत
अपासेधिष्यध्वम् / अपासेत्स्यध्वम्
उत्तम  एकवचनम्
अपसेधामि
अपसिध्ये
अपसिषेध
अपसिषिधे
अपसेधितास्मि / अपसेद्धास्मि
अपसेधिताहे / अपसेद्धाहे
अपसेधिष्यामि / अपसेत्स्यामि
अपसेधिष्ये / अपसेत्स्ये
अपसेधानि
अपसिध्यै
अपासेधम्
अपासिध्ये
अपसेधेयम्
अपसिध्येय
अपसिध्यासम्
अपसेधिषीय / अपसित्सीय
अपासेधिषम् / अपासैत्सम्
अपासेधिषि / अपासित्सि
अपासेधिष्यम् / अपासेत्स्यम्
अपासेधिष्ये / अपासेत्स्ये
उत्तम  द्विवचनम्
अपसेधावः
अपसिध्यावहे
अपसिषिधिव / अपसिषिध्व
अपसिषिधिवहे / अपसिषिध्वहे
अपसेधितास्वः / अपसेद्धास्वः
अपसेधितास्वहे / अपसेद्धास्वहे
अपसेधिष्यावः / अपसेत्स्यावः
अपसेधिष्यावहे / अपसेत्स्यावहे
अपसेधाव
अपसिध्यावहै
अपासेधाव
अपासिध्यावहि
अपसेधेव
अपसिध्येवहि
अपसिध्यास्व
अपसेधिषीवहि / अपसित्सीवहि
अपासेधिष्व / अपासैत्स्व
अपासेधिष्वहि / अपासित्स्वहि
अपासेधिष्याव / अपासेत्स्याव
अपासेधिष्यावहि / अपासेत्स्यावहि
उत्तम  बहुवचनम्
अपसेधामः
अपसिध्यामहे
अपसिषिधिम / अपसिषिध्म
अपसिषिधिमहे / अपसिषिध्महे
अपसेधितास्मः / अपसेद्धास्मः
अपसेधितास्महे / अपसेद्धास्महे
अपसेधिष्यामः / अपसेत्स्यामः
अपसेधिष्यामहे / अपसेत्स्यामहे
अपसेधाम
अपसिध्यामहै
अपासेधाम
अपासिध्यामहि
अपसेधेम
अपसिध्येमहि
अपसिध्यास्म
अपसेधिषीमहि / अपसित्सीमहि
अपासेधिष्म / अपासैत्स्म
अपासेधिष्महि / अपासित्स्महि
अपासेधिष्याम / अपासेत्स्याम
अपासेधिष्यामहि / अपासेत्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपसेधिता / अपसेद्धा
अपसेधिता / अपसेद्धा
अपसेधिष्यति / अपसेत्स्यति
अपसेधिष्यते / अपसेत्स्यते
अपसेधतात् / अपसेधताद् / अपसेधतु
अपासेधत् / अपासेधद्
अपसिध्यात् / अपसिध्याद्
अपसेधिषीष्ट / अपसित्सीष्ट
अपासेधीत् / अपासेधीद् / अपासैत्सीत् / अपासैत्सीद्
अपासेधिष्यत् / अपासेधिष्यद् / अपासेत्स्यत् / अपासेत्स्यद्
अपासेधिष्यत / अपासेत्स्यत
प्रथमा  द्विवचनम्
अपसेधितारौ / अपसेद्धारौ
अपसेधितारौ / अपसेद्धारौ
अपसेधिष्यतः / अपसेत्स्यतः
अपसेधिष्येते / अपसेत्स्येते
अपसेधिषीयास्ताम् / अपसित्सीयास्ताम्
अपासेधिष्टाम् / अपासैद्धाम्
अपासेधिषाताम् / अपासित्साताम्
अपासेधिष्यताम् / अपासेत्स्यताम्
अपासेधिष्येताम् / अपासेत्स्येताम्
प्रथमा  बहुवचनम्
अपसेधितारः / अपसेद्धारः
अपसेधितारः / अपसेद्धारः
अपसेधिष्यन्ति / अपसेत्स्यन्ति
अपसेधिष्यन्ते / अपसेत्स्यन्ते
अपसेधिषीरन् / अपसित्सीरन्
अपासेधिषुः / अपासैत्सुः
अपासेधिषत / अपासित्सत
अपासेधिष्यन् / अपासेत्स्यन्
अपासेधिष्यन्त / अपासेत्स्यन्त
मध्यम पुरुषः  एकवचनम्
अपसिषेधिथ / अपसिषेद्ध
अपसिषिधिषे / अपसिषित्से
अपसेधितासि / अपसेद्धासि
अपसेधितासे / अपसेद्धासे
अपसेधिष्यसि / अपसेत्स्यसि
अपसेधिष्यसे / अपसेत्स्यसे
अपसेधतात् / अपसेधताद् / अपसेध
अपसेधिषीष्ठाः / अपसित्सीष्ठाः
अपासेधीः / अपासैत्सीः
अपासेधिष्ठाः / अपासिद्धाः
अपासेधिष्यः / अपासेत्स्यः
अपासेधिष्यथाः / अपासेत्स्यथाः
मध्यम पुरुषः  द्विवचनम्
अपसेधितास्थः / अपसेद्धास्थः
अपसेधितासाथे / अपसेद्धासाथे
अपसेधिष्यथः / अपसेत्स्यथः
अपसेधिष्येथे / अपसेत्स्येथे
अपसेधिषीयास्थाम् / अपसित्सीयास्थाम्
अपासेधिष्टम् / अपासैद्धम्
अपासेधिषाथाम् / अपासित्साथाम्
अपासेधिष्यतम् / अपासेत्स्यतम्
अपासेधिष्येथाम् / अपासेत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपसिषिधिध्वे / अपसिषिद्ध्वे
अपसेधितास्थ / अपसेद्धास्थ
अपसेधिताध्वे / अपसेद्धाध्वे
अपसेधिष्यथ / अपसेत्स्यथ
अपसेधिष्यध्वे / अपसेत्स्यध्वे
अपसेधिषीध्वम् / अपसित्सीध्वम्
अपासेधिष्ट / अपासैद्ध
अपासेधिढ्वम् / अपासिद्ध्वम्
अपासेधिष्यत / अपासेत्स्यत
अपासेधिष्यध्वम् / अपासेत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपसेधितास्मि / अपसेद्धास्मि
अपसेधिताहे / अपसेद्धाहे
अपसेधिष्यामि / अपसेत्स्यामि
अपसेधिष्ये / अपसेत्स्ये
अपसेधिषीय / अपसित्सीय
अपासेधिषम् / अपासैत्सम्
अपासेधिषि / अपासित्सि
अपासेधिष्यम् / अपासेत्स्यम्
अपासेधिष्ये / अपासेत्स्ये
उत्तम पुरुषः  द्विवचनम्
अपसिषिधिव / अपसिषिध्व
अपसिषिधिवहे / अपसिषिध्वहे
अपसेधितास्वः / अपसेद्धास्वः
अपसेधितास्वहे / अपसेद्धास्वहे
अपसेधिष्यावः / अपसेत्स्यावः
अपसेधिष्यावहे / अपसेत्स्यावहे
अपसेधिषीवहि / अपसित्सीवहि
अपासेधिष्व / अपासैत्स्व
अपासेधिष्वहि / अपासित्स्वहि
अपासेधिष्याव / अपासेत्स्याव
अपासेधिष्यावहि / अपासेत्स्यावहि
उत्तम पुरुषः  बहुवचनम्
अपसिषिधिम / अपसिषिध्म
अपसिषिधिमहे / अपसिषिध्महे
अपसेधितास्मः / अपसेद्धास्मः
अपसेधितास्महे / अपसेद्धास्महे
अपसेधिष्यामः / अपसेत्स्यामः
अपसेधिष्यामहे / अपसेत्स्यामहे
अपसेधिषीमहि / अपसित्सीमहि
अपासेधिष्म / अपासैत्स्म
अपासेधिष्महि / अपासित्स्महि
अपासेधिष्याम / अपासेत्स्याम
अपासेधिष्यामहि / अपासेत्स्यामहि