अप + श्लोक् - श्लोकृँ - सङ्घाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपश्लोकते
अपश्लोक्यते
अपशुश्लोके
अपशुश्लोके
अपश्लोकिता
अपश्लोकिता
अपश्लोकिष्यते
अपश्लोकिष्यते
अपश्लोकताम्
अपश्लोक्यताम्
अपाश्लोकत
अपाश्लोक्यत
अपश्लोकेत
अपश्लोक्येत
अपश्लोकिषीष्ट
अपश्लोकिषीष्ट
अपाश्लोकिष्ट
अपाश्लोकि
अपाश्लोकिष्यत
अपाश्लोकिष्यत
प्रथम  द्विवचनम्
अपश्लोकेते
अपश्लोक्येते
अपशुश्लोकाते
अपशुश्लोकाते
अपश्लोकितारौ
अपश्लोकितारौ
अपश्लोकिष्येते
अपश्लोकिष्येते
अपश्लोकेताम्
अपश्लोक्येताम्
अपाश्लोकेताम्
अपाश्लोक्येताम्
अपश्लोकेयाताम्
अपश्लोक्येयाताम्
अपश्लोकिषीयास्ताम्
अपश्लोकिषीयास्ताम्
अपाश्लोकिषाताम्
अपाश्लोकिषाताम्
अपाश्लोकिष्येताम्
अपाश्लोकिष्येताम्
प्रथम  बहुवचनम्
अपश्लोकन्ते
अपश्लोक्यन्ते
अपशुश्लोकिरे
अपशुश्लोकिरे
अपश्लोकितारः
अपश्लोकितारः
अपश्लोकिष्यन्ते
अपश्लोकिष्यन्ते
अपश्लोकन्ताम्
अपश्लोक्यन्ताम्
अपाश्लोकन्त
अपाश्लोक्यन्त
अपश्लोकेरन्
अपश्लोक्येरन्
अपश्लोकिषीरन्
अपश्लोकिषीरन्
अपाश्लोकिषत
अपाश्लोकिषत
अपाश्लोकिष्यन्त
अपाश्लोकिष्यन्त
मध्यम  एकवचनम्
अपश्लोकसे
अपश्लोक्यसे
अपशुश्लोकिषे
अपशुश्लोकिषे
अपश्लोकितासे
अपश्लोकितासे
अपश्लोकिष्यसे
अपश्लोकिष्यसे
अपश्लोकस्व
अपश्लोक्यस्व
अपाश्लोकथाः
अपाश्लोक्यथाः
अपश्लोकेथाः
अपश्लोक्येथाः
अपश्लोकिषीष्ठाः
अपश्लोकिषीष्ठाः
अपाश्लोकिष्ठाः
अपाश्लोकिष्ठाः
अपाश्लोकिष्यथाः
अपाश्लोकिष्यथाः
मध्यम  द्विवचनम्
अपश्लोकेथे
अपश्लोक्येथे
अपशुश्लोकाथे
अपशुश्लोकाथे
अपश्लोकितासाथे
अपश्लोकितासाथे
अपश्लोकिष्येथे
अपश्लोकिष्येथे
अपश्लोकेथाम्
अपश्लोक्येथाम्
अपाश्लोकेथाम्
अपाश्लोक्येथाम्
अपश्लोकेयाथाम्
अपश्लोक्येयाथाम्
अपश्लोकिषीयास्थाम्
अपश्लोकिषीयास्थाम्
अपाश्लोकिषाथाम्
अपाश्लोकिषाथाम्
अपाश्लोकिष्येथाम्
अपाश्लोकिष्येथाम्
मध्यम  बहुवचनम्
अपश्लोकध्वे
अपश्लोक्यध्वे
अपशुश्लोकिध्वे
अपशुश्लोकिध्वे
अपश्लोकिताध्वे
अपश्लोकिताध्वे
अपश्लोकिष्यध्वे
अपश्लोकिष्यध्वे
अपश्लोकध्वम्
अपश्लोक्यध्वम्
अपाश्लोकध्वम्
अपाश्लोक्यध्वम्
अपश्लोकेध्वम्
अपश्लोक्येध्वम्
अपश्लोकिषीध्वम्
अपश्लोकिषीध्वम्
अपाश्लोकिढ्वम्
अपाश्लोकिढ्वम्
अपाश्लोकिष्यध्वम्
अपाश्लोकिष्यध्वम्
उत्तम  एकवचनम्
अपश्लोके
अपश्लोक्ये
अपशुश्लोके
अपशुश्लोके
अपश्लोकिताहे
अपश्लोकिताहे
अपश्लोकिष्ये
अपश्लोकिष्ये
अपश्लोकै
अपश्लोक्यै
अपाश्लोके
अपाश्लोक्ये
अपश्लोकेय
अपश्लोक्येय
अपश्लोकिषीय
अपश्लोकिषीय
अपाश्लोकिषि
अपाश्लोकिषि
अपाश्लोकिष्ये
अपाश्लोकिष्ये
उत्तम  द्विवचनम्
अपश्लोकावहे
अपश्लोक्यावहे
अपशुश्लोकिवहे
अपशुश्लोकिवहे
अपश्लोकितास्वहे
अपश्लोकितास्वहे
अपश्लोकिष्यावहे
अपश्लोकिष्यावहे
अपश्लोकावहै
अपश्लोक्यावहै
अपाश्लोकावहि
अपाश्लोक्यावहि
अपश्लोकेवहि
अपश्लोक्येवहि
अपश्लोकिषीवहि
अपश्लोकिषीवहि
अपाश्लोकिष्वहि
अपाश्लोकिष्वहि
अपाश्लोकिष्यावहि
अपाश्लोकिष्यावहि
उत्तम  बहुवचनम्
अपश्लोकामहे
अपश्लोक्यामहे
अपशुश्लोकिमहे
अपशुश्लोकिमहे
अपश्लोकितास्महे
अपश्लोकितास्महे
अपश्लोकिष्यामहे
अपश्लोकिष्यामहे
अपश्लोकामहै
अपश्लोक्यामहै
अपाश्लोकामहि
अपाश्लोक्यामहि
अपश्लोकेमहि
अपश्लोक्येमहि
अपश्लोकिषीमहि
अपश्लोकिषीमहि
अपाश्लोकिष्महि
अपाश्लोकिष्महि
अपाश्लोकिष्यामहि
अपाश्लोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपाश्लोकिष्येताम्
अपाश्लोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपाश्लोकिष्येथाम्
अपाश्लोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाश्लोकिष्यध्वम्
अपाश्लोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्