अप + श्रङ्ग् - श्रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपश्रङ्गति
अपश्रङ्ग्यते
अपशश्रङ्ग
अपशश्रङ्गे
अपश्रङ्गिता
अपश्रङ्गिता
अपश्रङ्गिष्यति
अपश्रङ्गिष्यते
अपश्रङ्गतात् / अपश्रङ्गताद् / अपश्रङ्गतु
अपश्रङ्ग्यताम्
अपाश्रङ्गत् / अपाश्रङ्गद्
अपाश्रङ्ग्यत
अपश्रङ्गेत् / अपश्रङ्गेद्
अपश्रङ्ग्येत
अपश्रङ्ग्यात् / अपश्रङ्ग्याद्
अपश्रङ्गिषीष्ट
अपाश्रङ्गीत् / अपाश्रङ्गीद्
अपाश्रङ्गि
अपाश्रङ्गिष्यत् / अपाश्रङ्गिष्यद्
अपाश्रङ्गिष्यत
प्रथम  द्विवचनम्
अपश्रङ्गतः
अपश्रङ्ग्येते
अपशश्रङ्गतुः
अपशश्रङ्गाते
अपश्रङ्गितारौ
अपश्रङ्गितारौ
अपश्रङ्गिष्यतः
अपश्रङ्गिष्येते
अपश्रङ्गताम्
अपश्रङ्ग्येताम्
अपाश्रङ्गताम्
अपाश्रङ्ग्येताम्
अपश्रङ्गेताम्
अपश्रङ्ग्येयाताम्
अपश्रङ्ग्यास्ताम्
अपश्रङ्गिषीयास्ताम्
अपाश्रङ्गिष्टाम्
अपाश्रङ्गिषाताम्
अपाश्रङ्गिष्यताम्
अपाश्रङ्गिष्येताम्
प्रथम  बहुवचनम्
अपश्रङ्गन्ति
अपश्रङ्ग्यन्ते
अपशश्रङ्गुः
अपशश्रङ्गिरे
अपश्रङ्गितारः
अपश्रङ्गितारः
अपश्रङ्गिष्यन्ति
अपश्रङ्गिष्यन्ते
अपश्रङ्गन्तु
अपश्रङ्ग्यन्ताम्
अपाश्रङ्गन्
अपाश्रङ्ग्यन्त
अपश्रङ्गेयुः
अपश्रङ्ग्येरन्
अपश्रङ्ग्यासुः
अपश्रङ्गिषीरन्
अपाश्रङ्गिषुः
अपाश्रङ्गिषत
अपाश्रङ्गिष्यन्
अपाश्रङ्गिष्यन्त
मध्यम  एकवचनम्
अपश्रङ्गसि
अपश्रङ्ग्यसे
अपशश्रङ्गिथ
अपशश्रङ्गिषे
अपश्रङ्गितासि
अपश्रङ्गितासे
अपश्रङ्गिष्यसि
अपश्रङ्गिष्यसे
अपश्रङ्गतात् / अपश्रङ्गताद् / अपश्रङ्ग
अपश्रङ्ग्यस्व
अपाश्रङ्गः
अपाश्रङ्ग्यथाः
अपश्रङ्गेः
अपश्रङ्ग्येथाः
अपश्रङ्ग्याः
अपश्रङ्गिषीष्ठाः
अपाश्रङ्गीः
अपाश्रङ्गिष्ठाः
अपाश्रङ्गिष्यः
अपाश्रङ्गिष्यथाः
मध्यम  द्विवचनम्
अपश्रङ्गथः
अपश्रङ्ग्येथे
अपशश्रङ्गथुः
अपशश्रङ्गाथे
अपश्रङ्गितास्थः
अपश्रङ्गितासाथे
अपश्रङ्गिष्यथः
अपश्रङ्गिष्येथे
अपश्रङ्गतम्
अपश्रङ्ग्येथाम्
अपाश्रङ्गतम्
अपाश्रङ्ग्येथाम्
अपश्रङ्गेतम्
अपश्रङ्ग्येयाथाम्
अपश्रङ्ग्यास्तम्
अपश्रङ्गिषीयास्थाम्
अपाश्रङ्गिष्टम्
अपाश्रङ्गिषाथाम्
अपाश्रङ्गिष्यतम्
अपाश्रङ्गिष्येथाम्
मध्यम  बहुवचनम्
अपश्रङ्गथ
अपश्रङ्ग्यध्वे
अपशश्रङ्ग
अपशश्रङ्गिध्वे
अपश्रङ्गितास्थ
अपश्रङ्गिताध्वे
अपश्रङ्गिष्यथ
अपश्रङ्गिष्यध्वे
अपश्रङ्गत
अपश्रङ्ग्यध्वम्
अपाश्रङ्गत
अपाश्रङ्ग्यध्वम्
अपश्रङ्गेत
अपश्रङ्ग्येध्वम्
अपश्रङ्ग्यास्त
अपश्रङ्गिषीध्वम्
अपाश्रङ्गिष्ट
अपाश्रङ्गिढ्वम्
अपाश्रङ्गिष्यत
अपाश्रङ्गिष्यध्वम्
उत्तम  एकवचनम्
अपश्रङ्गामि
अपश्रङ्ग्ये
अपशश्रङ्ग
अपशश्रङ्गे
अपश्रङ्गितास्मि
अपश्रङ्गिताहे
अपश्रङ्गिष्यामि
अपश्रङ्गिष्ये
अपश्रङ्गाणि
अपश्रङ्ग्यै
अपाश्रङ्गम्
अपाश्रङ्ग्ये
अपश्रङ्गेयम्
अपश्रङ्ग्येय
अपश्रङ्ग्यासम्
अपश्रङ्गिषीय
अपाश्रङ्गिषम्
अपाश्रङ्गिषि
अपाश्रङ्गिष्यम्
अपाश्रङ्गिष्ये
उत्तम  द्विवचनम्
अपश्रङ्गावः
अपश्रङ्ग्यावहे
अपशश्रङ्गिव
अपशश्रङ्गिवहे
अपश्रङ्गितास्वः
अपश्रङ्गितास्वहे
अपश्रङ्गिष्यावः
अपश्रङ्गिष्यावहे
अपश्रङ्गाव
अपश्रङ्ग्यावहै
अपाश्रङ्गाव
अपाश्रङ्ग्यावहि
अपश्रङ्गेव
अपश्रङ्ग्येवहि
अपश्रङ्ग्यास्व
अपश्रङ्गिषीवहि
अपाश्रङ्गिष्व
अपाश्रङ्गिष्वहि
अपाश्रङ्गिष्याव
अपाश्रङ्गिष्यावहि
उत्तम  बहुवचनम्
अपश्रङ्गामः
अपश्रङ्ग्यामहे
अपशश्रङ्गिम
अपशश्रङ्गिमहे
अपश्रङ्गितास्मः
अपश्रङ्गितास्महे
अपश्रङ्गिष्यामः
अपश्रङ्गिष्यामहे
अपश्रङ्गाम
अपश्रङ्ग्यामहै
अपाश्रङ्गाम
अपाश्रङ्ग्यामहि
अपश्रङ्गेम
अपश्रङ्ग्येमहि
अपश्रङ्ग्यास्म
अपश्रङ्गिषीमहि
अपाश्रङ्गिष्म
अपाश्रङ्गिष्महि
अपाश्रङ्गिष्याम
अपाश्रङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपश्रङ्गतात् / अपश्रङ्गताद् / अपश्रङ्गतु
अपाश्रङ्गत् / अपाश्रङ्गद्
अपश्रङ्गेत् / अपश्रङ्गेद्
अपश्रङ्ग्यात् / अपश्रङ्ग्याद्
अपाश्रङ्गीत् / अपाश्रङ्गीद्
अपाश्रङ्गिष्यत् / अपाश्रङ्गिष्यद्
प्रथमा  द्विवचनम्
अपाश्रङ्गिष्यताम्
अपाश्रङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपश्रङ्गतात् / अपश्रङ्गताद् / अपश्रङ्ग
मध्यम पुरुषः  द्विवचनम्
अपाश्रङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाश्रङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अपाश्रङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अपाश्रङ्गिष्यामहि