अप + श्चुत् - श्चुतिँर् - आसेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपश्चोतति
अपश्चुत्यते
अपचुश्चोत
अपचुश्चुते
अपश्चोतिता
अपश्चोतिता
अपश्चोतिष्यति
अपश्चोतिष्यते
अपश्चोततात् / अपश्चोतताद् / अपश्चोततु
अपश्चुत्यताम्
अपाश्चोतत् / अपाश्चोतद्
अपाश्चुत्यत
अपश्चोतेत् / अपश्चोतेद्
अपश्चुत्येत
अपश्चुत्यात् / अपश्चुत्याद्
अपश्चोतिषीष्ट
अपाश्चुतत् / अपाश्चुतद् / अपाश्चोतीत् / अपाश्चोतीद्
अपाश्चोति
अपाश्चोतिष्यत् / अपाश्चोतिष्यद्
अपाश्चोतिष्यत
प्रथम  द्विवचनम्
अपश्चोततः
अपश्चुत्येते
अपचुश्चुततुः
अपचुश्चुताते
अपश्चोतितारौ
अपश्चोतितारौ
अपश्चोतिष्यतः
अपश्चोतिष्येते
अपश्चोतताम्
अपश्चुत्येताम्
अपाश्चोतताम्
अपाश्चुत्येताम्
अपश्चोतेताम्
अपश्चुत्येयाताम्
अपश्चुत्यास्ताम्
अपश्चोतिषीयास्ताम्
अपाश्चुतताम् / अपाश्चोतिष्टाम्
अपाश्चोतिषाताम्
अपाश्चोतिष्यताम्
अपाश्चोतिष्येताम्
प्रथम  बहुवचनम्
अपश्चोतन्ति
अपश्चुत्यन्ते
अपचुश्चुतुः
अपचुश्चुतिरे
अपश्चोतितारः
अपश्चोतितारः
अपश्चोतिष्यन्ति
अपश्चोतिष्यन्ते
अपश्चोतन्तु
अपश्चुत्यन्ताम्
अपाश्चोतन्
अपाश्चुत्यन्त
अपश्चोतेयुः
अपश्चुत्येरन्
अपश्चुत्यासुः
अपश्चोतिषीरन्
अपाश्चुतन् / अपाश्चोतिषुः
अपाश्चोतिषत
अपाश्चोतिष्यन्
अपाश्चोतिष्यन्त
मध्यम  एकवचनम्
अपश्चोतसि
अपश्चुत्यसे
अपचुश्चोतिथ
अपचुश्चुतिषे
अपश्चोतितासि
अपश्चोतितासे
अपश्चोतिष्यसि
अपश्चोतिष्यसे
अपश्चोततात् / अपश्चोतताद् / अपश्चोत
अपश्चुत्यस्व
अपाश्चोतः
अपाश्चुत्यथाः
अपश्चोतेः
अपश्चुत्येथाः
अपश्चुत्याः
अपश्चोतिषीष्ठाः
अपाश्चुतः / अपाश्चोतीः
अपाश्चोतिष्ठाः
अपाश्चोतिष्यः
अपाश्चोतिष्यथाः
मध्यम  द्विवचनम्
अपश्चोतथः
अपश्चुत्येथे
अपचुश्चुतथुः
अपचुश्चुताथे
अपश्चोतितास्थः
अपश्चोतितासाथे
अपश्चोतिष्यथः
अपश्चोतिष्येथे
अपश्चोततम्
अपश्चुत्येथाम्
अपाश्चोततम्
अपाश्चुत्येथाम्
अपश्चोतेतम्
अपश्चुत्येयाथाम्
अपश्चुत्यास्तम्
अपश्चोतिषीयास्थाम्
अपाश्चुततम् / अपाश्चोतिष्टम्
अपाश्चोतिषाथाम्
अपाश्चोतिष्यतम्
अपाश्चोतिष्येथाम्
मध्यम  बहुवचनम्
अपश्चोतथ
अपश्चुत्यध्वे
अपचुश्चुत
अपचुश्चुतिध्वे
अपश्चोतितास्थ
अपश्चोतिताध्वे
अपश्चोतिष्यथ
अपश्चोतिष्यध्वे
अपश्चोतत
अपश्चुत्यध्वम्
अपाश्चोतत
अपाश्चुत्यध्वम्
अपश्चोतेत
अपश्चुत्येध्वम्
अपश्चुत्यास्त
अपश्चोतिषीध्वम्
अपाश्चुतत / अपाश्चोतिष्ट
अपाश्चोतिढ्वम्
अपाश्चोतिष्यत
अपाश्चोतिष्यध्वम्
उत्तम  एकवचनम्
अपश्चोतामि
अपश्चुत्ये
अपचुश्चोत
अपचुश्चुते
अपश्चोतितास्मि
अपश्चोतिताहे
अपश्चोतिष्यामि
अपश्चोतिष्ये
अपश्चोतानि
अपश्चुत्यै
अपाश्चोतम्
अपाश्चुत्ये
अपश्चोतेयम्
अपश्चुत्येय
अपश्चुत्यासम्
अपश्चोतिषीय
अपाश्चुतम् / अपाश्चोतिषम्
अपाश्चोतिषि
अपाश्चोतिष्यम्
अपाश्चोतिष्ये
उत्तम  द्विवचनम्
अपश्चोतावः
अपश्चुत्यावहे
अपचुश्चुतिव
अपचुश्चुतिवहे
अपश्चोतितास्वः
अपश्चोतितास्वहे
अपश्चोतिष्यावः
अपश्चोतिष्यावहे
अपश्चोताव
अपश्चुत्यावहै
अपाश्चोताव
अपाश्चुत्यावहि
अपश्चोतेव
अपश्चुत्येवहि
अपश्चुत्यास्व
अपश्चोतिषीवहि
अपाश्चुताव / अपाश्चोतिष्व
अपाश्चोतिष्वहि
अपाश्चोतिष्याव
अपाश्चोतिष्यावहि
उत्तम  बहुवचनम्
अपश्चोतामः
अपश्चुत्यामहे
अपचुश्चुतिम
अपचुश्चुतिमहे
अपश्चोतितास्मः
अपश्चोतितास्महे
अपश्चोतिष्यामः
अपश्चोतिष्यामहे
अपश्चोताम
अपश्चुत्यामहै
अपाश्चोताम
अपाश्चुत्यामहि
अपश्चोतेम
अपश्चुत्येमहि
अपश्चुत्यास्म
अपश्चोतिषीमहि
अपाश्चुताम / अपाश्चोतिष्म
अपाश्चोतिष्महि
अपाश्चोतिष्याम
अपाश्चोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपश्चोततात् / अपश्चोतताद् / अपश्चोततु
अपाश्चोतत् / अपाश्चोतद्
अपश्चोतेत् / अपश्चोतेद्
अपश्चुत्यात् / अपश्चुत्याद्
अपाश्चुतत् / अपाश्चुतद् / अपाश्चोतीत् / अपाश्चोतीद्
अपाश्चोतिष्यत् / अपाश्चोतिष्यद्
प्रथमा  द्विवचनम्
अपाश्चुतताम् / अपाश्चोतिष्टाम्
अपाश्चोतिष्येताम्
प्रथमा  बहुवचनम्
अपाश्चुतन् / अपाश्चोतिषुः
मध्यम पुरुषः  एकवचनम्
अपश्चोततात् / अपश्चोतताद् / अपश्चोत
अपाश्चुतः / अपाश्चोतीः
मध्यम पुरुषः  द्विवचनम्
अपाश्चुततम् / अपाश्चोतिष्टम्
अपाश्चोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाश्चुतत / अपाश्चोतिष्ट
अपाश्चोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपाश्चुतम् / अपाश्चोतिषम्
उत्तम पुरुषः  द्विवचनम्
अपाश्चुताव / अपाश्चोतिष्व
उत्तम पुरुषः  बहुवचनम्
अपाश्चुताम / अपाश्चोतिष्म