अप + लङ्घ् - लघिँ - शोषणे भाषायां दीप्तौ सीमातिक्रमे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपलङ्घति
अपलङ्घ्यते
अपललङ्घ
अपललङ्घे
अपलङ्घिता
अपलङ्घिता
अपलङ्घिष्यति
अपलङ्घिष्यते
अपलङ्घतात् / अपलङ्घताद् / अपलङ्घतु
अपलङ्घ्यताम्
अपालङ्घत् / अपालङ्घद्
अपालङ्घ्यत
अपलङ्घेत् / अपलङ्घेद्
अपलङ्घ्येत
अपलङ्घ्यात् / अपलङ्घ्याद्
अपलङ्घिषीष्ट
अपालङ्घीत् / अपालङ्घीद्
अपालङ्घि
अपालङ्घिष्यत् / अपालङ्घिष्यद्
अपालङ्घिष्यत
प्रथम  द्विवचनम्
अपलङ्घतः
अपलङ्घ्येते
अपललङ्घतुः
अपललङ्घाते
अपलङ्घितारौ
अपलङ्घितारौ
अपलङ्घिष्यतः
अपलङ्घिष्येते
अपलङ्घताम्
अपलङ्घ्येताम्
अपालङ्घताम्
अपालङ्घ्येताम्
अपलङ्घेताम्
अपलङ्घ्येयाताम्
अपलङ्घ्यास्ताम्
अपलङ्घिषीयास्ताम्
अपालङ्घिष्टाम्
अपालङ्घिषाताम्
अपालङ्घिष्यताम्
अपालङ्घिष्येताम्
प्रथम  बहुवचनम्
अपलङ्घन्ति
अपलङ्घ्यन्ते
अपललङ्घुः
अपललङ्घिरे
अपलङ्घितारः
अपलङ्घितारः
अपलङ्घिष्यन्ति
अपलङ्घिष्यन्ते
अपलङ्घन्तु
अपलङ्घ्यन्ताम्
अपालङ्घन्
अपालङ्घ्यन्त
अपलङ्घेयुः
अपलङ्घ्येरन्
अपलङ्घ्यासुः
अपलङ्घिषीरन्
अपालङ्घिषुः
अपालङ्घिषत
अपालङ्घिष्यन्
अपालङ्घिष्यन्त
मध्यम  एकवचनम्
अपलङ्घसि
अपलङ्घ्यसे
अपललङ्घिथ
अपललङ्घिषे
अपलङ्घितासि
अपलङ्घितासे
अपलङ्घिष्यसि
अपलङ्घिष्यसे
अपलङ्घतात् / अपलङ्घताद् / अपलङ्घ
अपलङ्घ्यस्व
अपालङ्घः
अपालङ्घ्यथाः
अपलङ्घेः
अपलङ्घ्येथाः
अपलङ्घ्याः
अपलङ्घिषीष्ठाः
अपालङ्घीः
अपालङ्घिष्ठाः
अपालङ्घिष्यः
अपालङ्घिष्यथाः
मध्यम  द्विवचनम्
अपलङ्घथः
अपलङ्घ्येथे
अपललङ्घथुः
अपललङ्घाथे
अपलङ्घितास्थः
अपलङ्घितासाथे
अपलङ्घिष्यथः
अपलङ्घिष्येथे
अपलङ्घतम्
अपलङ्घ्येथाम्
अपालङ्घतम्
अपालङ्घ्येथाम्
अपलङ्घेतम्
अपलङ्घ्येयाथाम्
अपलङ्घ्यास्तम्
अपलङ्घिषीयास्थाम्
अपालङ्घिष्टम्
अपालङ्घिषाथाम्
अपालङ्घिष्यतम्
अपालङ्घिष्येथाम्
मध्यम  बहुवचनम्
अपलङ्घथ
अपलङ्घ्यध्वे
अपललङ्घ
अपललङ्घिध्वे
अपलङ्घितास्थ
अपलङ्घिताध्वे
अपलङ्घिष्यथ
अपलङ्घिष्यध्वे
अपलङ्घत
अपलङ्घ्यध्वम्
अपालङ्घत
अपालङ्घ्यध्वम्
अपलङ्घेत
अपलङ्घ्येध्वम्
अपलङ्घ्यास्त
अपलङ्घिषीध्वम्
अपालङ्घिष्ट
अपालङ्घिढ्वम्
अपालङ्घिष्यत
अपालङ्घिष्यध्वम्
उत्तम  एकवचनम्
अपलङ्घामि
अपलङ्घ्ये
अपललङ्घ
अपललङ्घे
अपलङ्घितास्मि
अपलङ्घिताहे
अपलङ्घिष्यामि
अपलङ्घिष्ये
अपलङ्घानि
अपलङ्घ्यै
अपालङ्घम्
अपालङ्घ्ये
अपलङ्घेयम्
अपलङ्घ्येय
अपलङ्घ्यासम्
अपलङ्घिषीय
अपालङ्घिषम्
अपालङ्घिषि
अपालङ्घिष्यम्
अपालङ्घिष्ये
उत्तम  द्विवचनम्
अपलङ्घावः
अपलङ्घ्यावहे
अपललङ्घिव
अपललङ्घिवहे
अपलङ्घितास्वः
अपलङ्घितास्वहे
अपलङ्घिष्यावः
अपलङ्घिष्यावहे
अपलङ्घाव
अपलङ्घ्यावहै
अपालङ्घाव
अपालङ्घ्यावहि
अपलङ्घेव
अपलङ्घ्येवहि
अपलङ्घ्यास्व
अपलङ्घिषीवहि
अपालङ्घिष्व
अपालङ्घिष्वहि
अपालङ्घिष्याव
अपालङ्घिष्यावहि
उत्तम  बहुवचनम्
अपलङ्घामः
अपलङ्घ्यामहे
अपललङ्घिम
अपललङ्घिमहे
अपलङ्घितास्मः
अपलङ्घितास्महे
अपलङ्घिष्यामः
अपलङ्घिष्यामहे
अपलङ्घाम
अपलङ्घ्यामहै
अपालङ्घाम
अपालङ्घ्यामहि
अपलङ्घेम
अपलङ्घ्येमहि
अपलङ्घ्यास्म
अपलङ्घिषीमहि
अपालङ्घिष्म
अपालङ्घिष्महि
अपालङ्घिष्याम
अपालङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपलङ्घतात् / अपलङ्घताद् / अपलङ्घतु
अपालङ्घत् / अपालङ्घद्
अपलङ्घेत् / अपलङ्घेद्
अपलङ्घ्यात् / अपलङ्घ्याद्
अपालङ्घीत् / अपालङ्घीद्
अपालङ्घिष्यत् / अपालङ्घिष्यद्
प्रथमा  द्विवचनम्
अपालङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपलङ्घतात् / अपलङ्घताद् / अपलङ्घ
मध्यम पुरुषः  द्विवचनम्
अपालङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपालङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्