अप + लख् - लखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अपलखति
अपलख्यते
अपललाख
अपलेखे
अपलखिता
अपलखिता
अपलखिष्यति
अपलखिष्यते
अपलखतात् / अपलखताद् / अपलखतु
अपलख्यताम्
अपालखत् / अपालखद्
अपालख्यत
अपलखेत् / अपलखेद्
अपलख्येत
अपलख्यात् / अपलख्याद्
अपलखिषीष्ट
अपालाखीत् / अपालाखीद् / अपालखीत् / अपालखीद्
अपालाखि
अपालखिष्यत् / अपालखिष्यद्
अपालखिष्यत
प्रथम  द्विवचनम्
अपलखतः
अपलख्येते
अपलेखतुः
अपलेखाते
अपलखितारौ
अपलखितारौ
अपलखिष्यतः
अपलखिष्येते
अपलखताम्
अपलख्येताम्
अपालखताम्
अपालख्येताम्
अपलखेताम्
अपलख्येयाताम्
अपलख्यास्ताम्
अपलखिषीयास्ताम्
अपालाखिष्टाम् / अपालखिष्टाम्
अपालखिषाताम्
अपालखिष्यताम्
अपालखिष्येताम्
प्रथम  बहुवचनम्
अपलखन्ति
अपलख्यन्ते
अपलेखुः
अपलेखिरे
अपलखितारः
अपलखितारः
अपलखिष्यन्ति
अपलखिष्यन्ते
अपलखन्तु
अपलख्यन्ताम्
अपालखन्
अपालख्यन्त
अपलखेयुः
अपलख्येरन्
अपलख्यासुः
अपलखिषीरन्
अपालाखिषुः / अपालखिषुः
अपालखिषत
अपालखिष्यन्
अपालखिष्यन्त
मध्यम  एकवचनम्
अपलखसि
अपलख्यसे
अपलेखिथ
अपलेखिषे
अपलखितासि
अपलखितासे
अपलखिष्यसि
अपलखिष्यसे
अपलखतात् / अपलखताद् / अपलख
अपलख्यस्व
अपालखः
अपालख्यथाः
अपलखेः
अपलख्येथाः
अपलख्याः
अपलखिषीष्ठाः
अपालाखीः / अपालखीः
अपालखिष्ठाः
अपालखिष्यः
अपालखिष्यथाः
मध्यम  द्विवचनम्
अपलखथः
अपलख्येथे
अपलेखथुः
अपलेखाथे
अपलखितास्थः
अपलखितासाथे
अपलखिष्यथः
अपलखिष्येथे
अपलखतम्
अपलख्येथाम्
अपालखतम्
अपालख्येथाम्
अपलखेतम्
अपलख्येयाथाम्
अपलख्यास्तम्
अपलखिषीयास्थाम्
अपालाखिष्टम् / अपालखिष्टम्
अपालखिषाथाम्
अपालखिष्यतम्
अपालखिष्येथाम्
मध्यम  बहुवचनम्
अपलखथ
अपलख्यध्वे
अपलेख
अपलेखिध्वे
अपलखितास्थ
अपलखिताध्वे
अपलखिष्यथ
अपलखिष्यध्वे
अपलखत
अपलख्यध्वम्
अपालखत
अपालख्यध्वम्
अपलखेत
अपलख्येध्वम्
अपलख्यास्त
अपलखिषीध्वम्
अपालाखिष्ट / अपालखिष्ट
अपालखिढ्वम्
अपालखिष्यत
अपालखिष्यध्वम्
उत्तम  एकवचनम्
अपलखामि
अपलख्ये
अपललख / अपललाख
अपलेखे
अपलखितास्मि
अपलखिताहे
अपलखिष्यामि
अपलखिष्ये
अपलखानि
अपलख्यै
अपालखम्
अपालख्ये
अपलखेयम्
अपलख्येय
अपलख्यासम्
अपलखिषीय
अपालाखिषम् / अपालखिषम्
अपालखिषि
अपालखिष्यम्
अपालखिष्ये
उत्तम  द्विवचनम्
अपलखावः
अपलख्यावहे
अपलेखिव
अपलेखिवहे
अपलखितास्वः
अपलखितास्वहे
अपलखिष्यावः
अपलखिष्यावहे
अपलखाव
अपलख्यावहै
अपालखाव
अपालख्यावहि
अपलखेव
अपलख्येवहि
अपलख्यास्व
अपलखिषीवहि
अपालाखिष्व / अपालखिष्व
अपालखिष्वहि
अपालखिष्याव
अपालखिष्यावहि
उत्तम  बहुवचनम्
अपलखामः
अपलख्यामहे
अपलेखिम
अपलेखिमहे
अपलखितास्मः
अपलखितास्महे
अपलखिष्यामः
अपलखिष्यामहे
अपलखाम
अपलख्यामहै
अपालखाम
अपालख्यामहि
अपलखेम
अपलख्येमहि
अपलख्यास्म
अपलखिषीमहि
अपालाखिष्म / अपालखिष्म
अपालखिष्महि
अपालखिष्याम
अपालखिष्यामहि
प्रथम पुरुषः  एकवचनम्
अपलखतात् / अपलखताद् / अपलखतु
अपालखत् / अपालखद्
अपलख्यात् / अपलख्याद्
अपालाखीत् / अपालाखीद् / अपालखीत् / अपालखीद्
अपालखिष्यत् / अपालखिष्यद्
प्रथमा  द्विवचनम्
अपालाखिष्टाम् / अपालखिष्टाम्
प्रथमा  बहुवचनम्
अपालाखिषुः / अपालखिषुः
मध्यम पुरुषः  एकवचनम्
अपलखतात् / अपलखताद् / अपलख
अपालाखीः / अपालखीः
मध्यम पुरुषः  द्विवचनम्
अपालाखिष्टम् / अपालखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अपालाखिष्ट / अपालखिष्ट
उत्तम पुरुषः  एकवचनम्
अपालाखिषम् / अपालखिषम्
उत्तम पुरुषः  द्विवचनम्
अपालाखिष्व / अपालखिष्व
उत्तम पुरुषः  बहुवचनम्
अपालाखिष्म / अपालखिष्म