अप + रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपरङ्गति
अपरङ्ग्यते
अपररङ्ग
अपररङ्गे
अपरङ्गिता
अपरङ्गिता
अपरङ्गिष्यति
अपरङ्गिष्यते
अपरङ्गतात् / अपरङ्गताद् / अपरङ्गतु
अपरङ्ग्यताम्
अपारङ्गत् / अपारङ्गद्
अपारङ्ग्यत
अपरङ्गेत् / अपरङ्गेद्
अपरङ्ग्येत
अपरङ्ग्यात् / अपरङ्ग्याद्
अपरङ्गिषीष्ट
अपारङ्गीत् / अपारङ्गीद्
अपारङ्गि
अपारङ्गिष्यत् / अपारङ्गिष्यद्
अपारङ्गिष्यत
प्रथम  द्विवचनम्
अपरङ्गतः
अपरङ्ग्येते
अपररङ्गतुः
अपररङ्गाते
अपरङ्गितारौ
अपरङ्गितारौ
अपरङ्गिष्यतः
अपरङ्गिष्येते
अपरङ्गताम्
अपरङ्ग्येताम्
अपारङ्गताम्
अपारङ्ग्येताम्
अपरङ्गेताम्
अपरङ्ग्येयाताम्
अपरङ्ग्यास्ताम्
अपरङ्गिषीयास्ताम्
अपारङ्गिष्टाम्
अपारङ्गिषाताम्
अपारङ्गिष्यताम्
अपारङ्गिष्येताम्
प्रथम  बहुवचनम्
अपरङ्गन्ति
अपरङ्ग्यन्ते
अपररङ्गुः
अपररङ्गिरे
अपरङ्गितारः
अपरङ्गितारः
अपरङ्गिष्यन्ति
अपरङ्गिष्यन्ते
अपरङ्गन्तु
अपरङ्ग्यन्ताम्
अपारङ्गन्
अपारङ्ग्यन्त
अपरङ्गेयुः
अपरङ्ग्येरन्
अपरङ्ग्यासुः
अपरङ्गिषीरन्
अपारङ्गिषुः
अपारङ्गिषत
अपारङ्गिष्यन्
अपारङ्गिष्यन्त
मध्यम  एकवचनम्
अपरङ्गसि
अपरङ्ग्यसे
अपररङ्गिथ
अपररङ्गिषे
अपरङ्गितासि
अपरङ्गितासे
अपरङ्गिष्यसि
अपरङ्गिष्यसे
अपरङ्गतात् / अपरङ्गताद् / अपरङ्ग
अपरङ्ग्यस्व
अपारङ्गः
अपारङ्ग्यथाः
अपरङ्गेः
अपरङ्ग्येथाः
अपरङ्ग्याः
अपरङ्गिषीष्ठाः
अपारङ्गीः
अपारङ्गिष्ठाः
अपारङ्गिष्यः
अपारङ्गिष्यथाः
मध्यम  द्विवचनम्
अपरङ्गथः
अपरङ्ग्येथे
अपररङ्गथुः
अपररङ्गाथे
अपरङ्गितास्थः
अपरङ्गितासाथे
अपरङ्गिष्यथः
अपरङ्गिष्येथे
अपरङ्गतम्
अपरङ्ग्येथाम्
अपारङ्गतम्
अपारङ्ग्येथाम्
अपरङ्गेतम्
अपरङ्ग्येयाथाम्
अपरङ्ग्यास्तम्
अपरङ्गिषीयास्थाम्
अपारङ्गिष्टम्
अपारङ्गिषाथाम्
अपारङ्गिष्यतम्
अपारङ्गिष्येथाम्
मध्यम  बहुवचनम्
अपरङ्गथ
अपरङ्ग्यध्वे
अपररङ्ग
अपररङ्गिध्वे
अपरङ्गितास्थ
अपरङ्गिताध्वे
अपरङ्गिष्यथ
अपरङ्गिष्यध्वे
अपरङ्गत
अपरङ्ग्यध्वम्
अपारङ्गत
अपारङ्ग्यध्वम्
अपरङ्गेत
अपरङ्ग्येध्वम्
अपरङ्ग्यास्त
अपरङ्गिषीध्वम्
अपारङ्गिष्ट
अपारङ्गिढ्वम्
अपारङ्गिष्यत
अपारङ्गिष्यध्वम्
उत्तम  एकवचनम्
अपरङ्गामि
अपरङ्ग्ये
अपररङ्ग
अपररङ्गे
अपरङ्गितास्मि
अपरङ्गिताहे
अपरङ्गिष्यामि
अपरङ्गिष्ये
अपरङ्गाणि
अपरङ्ग्यै
अपारङ्गम्
अपारङ्ग्ये
अपरङ्गेयम्
अपरङ्ग्येय
अपरङ्ग्यासम्
अपरङ्गिषीय
अपारङ्गिषम्
अपारङ्गिषि
अपारङ्गिष्यम्
अपारङ्गिष्ये
उत्तम  द्विवचनम्
अपरङ्गावः
अपरङ्ग्यावहे
अपररङ्गिव
अपररङ्गिवहे
अपरङ्गितास्वः
अपरङ्गितास्वहे
अपरङ्गिष्यावः
अपरङ्गिष्यावहे
अपरङ्गाव
अपरङ्ग्यावहै
अपारङ्गाव
अपारङ्ग्यावहि
अपरङ्गेव
अपरङ्ग्येवहि
अपरङ्ग्यास्व
अपरङ्गिषीवहि
अपारङ्गिष्व
अपारङ्गिष्वहि
अपारङ्गिष्याव
अपारङ्गिष्यावहि
उत्तम  बहुवचनम्
अपरङ्गामः
अपरङ्ग्यामहे
अपररङ्गिम
अपररङ्गिमहे
अपरङ्गितास्मः
अपरङ्गितास्महे
अपरङ्गिष्यामः
अपरङ्गिष्यामहे
अपरङ्गाम
अपरङ्ग्यामहै
अपारङ्गाम
अपारङ्ग्यामहि
अपरङ्गेम
अपरङ्ग्येमहि
अपरङ्ग्यास्म
अपरङ्गिषीमहि
अपारङ्गिष्म
अपारङ्गिष्महि
अपारङ्गिष्याम
अपारङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपरङ्गतात् / अपरङ्गताद् / अपरङ्गतु
अपारङ्गत् / अपारङ्गद्
अपरङ्गेत् / अपरङ्गेद्
अपरङ्ग्यात् / अपरङ्ग्याद्
अपारङ्गीत् / अपारङ्गीद्
अपारङ्गिष्यत् / अपारङ्गिष्यद्
प्रथमा  द्विवचनम्
अपारङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपरङ्गतात् / अपरङ्गताद् / अपरङ्ग
मध्यम पुरुषः  द्विवचनम्
अपारङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपारङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्