अप + नाध् - नाधृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपनाधते
अपनाध्यते
अपननाधे
अपननाधे
अपनाधिता
अपनाधिता
अपनाधिष्यते
अपनाधिष्यते
अपनाधताम्
अपनाध्यताम्
अपानाधत
अपानाध्यत
अपनाधेत
अपनाध्येत
अपनाधिषीष्ट
अपनाधिषीष्ट
अपानाधिष्ट
अपानाधि
अपानाधिष्यत
अपानाधिष्यत
प्रथम  द्विवचनम्
अपनाधेते
अपनाध्येते
अपननाधाते
अपननाधाते
अपनाधितारौ
अपनाधितारौ
अपनाधिष्येते
अपनाधिष्येते
अपनाधेताम्
अपनाध्येताम्
अपानाधेताम्
अपानाध्येताम्
अपनाधेयाताम्
अपनाध्येयाताम्
अपनाधिषीयास्ताम्
अपनाधिषीयास्ताम्
अपानाधिषाताम्
अपानाधिषाताम्
अपानाधिष्येताम्
अपानाधिष्येताम्
प्रथम  बहुवचनम्
अपनाधन्ते
अपनाध्यन्ते
अपननाधिरे
अपननाधिरे
अपनाधितारः
अपनाधितारः
अपनाधिष्यन्ते
अपनाधिष्यन्ते
अपनाधन्ताम्
अपनाध्यन्ताम्
अपानाधन्त
अपानाध्यन्त
अपनाधेरन्
अपनाध्येरन्
अपनाधिषीरन्
अपनाधिषीरन्
अपानाधिषत
अपानाधिषत
अपानाधिष्यन्त
अपानाधिष्यन्त
मध्यम  एकवचनम्
अपनाधसे
अपनाध्यसे
अपननाधिषे
अपननाधिषे
अपनाधितासे
अपनाधितासे
अपनाधिष्यसे
अपनाधिष्यसे
अपनाधस्व
अपनाध्यस्व
अपानाधथाः
अपानाध्यथाः
अपनाधेथाः
अपनाध्येथाः
अपनाधिषीष्ठाः
अपनाधिषीष्ठाः
अपानाधिष्ठाः
अपानाधिष्ठाः
अपानाधिष्यथाः
अपानाधिष्यथाः
मध्यम  द्विवचनम्
अपनाधेथे
अपनाध्येथे
अपननाधाथे
अपननाधाथे
अपनाधितासाथे
अपनाधितासाथे
अपनाधिष्येथे
अपनाधिष्येथे
अपनाधेथाम्
अपनाध्येथाम्
अपानाधेथाम्
अपानाध्येथाम्
अपनाधेयाथाम्
अपनाध्येयाथाम्
अपनाधिषीयास्थाम्
अपनाधिषीयास्थाम्
अपानाधिषाथाम्
अपानाधिषाथाम्
अपानाधिष्येथाम्
अपानाधिष्येथाम्
मध्यम  बहुवचनम्
अपनाधध्वे
अपनाध्यध्वे
अपननाधिध्वे
अपननाधिध्वे
अपनाधिताध्वे
अपनाधिताध्वे
अपनाधिष्यध्वे
अपनाधिष्यध्वे
अपनाधध्वम्
अपनाध्यध्वम्
अपानाधध्वम्
अपानाध्यध्वम्
अपनाधेध्वम्
अपनाध्येध्वम्
अपनाधिषीध्वम्
अपनाधिषीध्वम्
अपानाधिढ्वम्
अपानाधिढ्वम्
अपानाधिष्यध्वम्
अपानाधिष्यध्वम्
उत्तम  एकवचनम्
अपनाधे
अपनाध्ये
अपननाधे
अपननाधे
अपनाधिताहे
अपनाधिताहे
अपनाधिष्ये
अपनाधिष्ये
अपनाधै
अपनाध्यै
अपानाधे
अपानाध्ये
अपनाधेय
अपनाध्येय
अपनाधिषीय
अपनाधिषीय
अपानाधिषि
अपानाधिषि
अपानाधिष्ये
अपानाधिष्ये
उत्तम  द्विवचनम्
अपनाधावहे
अपनाध्यावहे
अपननाधिवहे
अपननाधिवहे
अपनाधितास्वहे
अपनाधितास्वहे
अपनाधिष्यावहे
अपनाधिष्यावहे
अपनाधावहै
अपनाध्यावहै
अपानाधावहि
अपानाध्यावहि
अपनाधेवहि
अपनाध्येवहि
अपनाधिषीवहि
अपनाधिषीवहि
अपानाधिष्वहि
अपानाधिष्वहि
अपानाधिष्यावहि
अपानाधिष्यावहि
उत्तम  बहुवचनम्
अपनाधामहे
अपनाध्यामहे
अपननाधिमहे
अपननाधिमहे
अपनाधितास्महे
अपनाधितास्महे
अपनाधिष्यामहे
अपनाधिष्यामहे
अपनाधामहै
अपनाध्यामहै
अपानाधामहि
अपानाध्यामहि
अपनाधेमहि
अपनाध्येमहि
अपनाधिषीमहि
अपनाधिषीमहि
अपानाधिष्महि
अपानाधिष्महि
अपानाधिष्यामहि
अपानाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपानाधिष्येताम्
अपानाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपानाधिष्येथाम्
अपानाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपानाधिष्यध्वम्
अपानाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्