अप + द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपद्राखति
अपद्राख्यते
अपदद्राख
अपदद्राखे
अपद्राखिता
अपद्राखिता
अपद्राखिष्यति
अपद्राखिष्यते
अपद्राखतात् / अपद्राखताद् / अपद्राखतु
अपद्राख्यताम्
अपाद्राखत् / अपाद्राखद्
अपाद्राख्यत
अपद्राखेत् / अपद्राखेद्
अपद्राख्येत
अपद्राख्यात् / अपद्राख्याद्
अपद्राखिषीष्ट
अपाद्राखीत् / अपाद्राखीद्
अपाद्राखि
अपाद्राखिष्यत् / अपाद्राखिष्यद्
अपाद्राखिष्यत
प्रथम  द्विवचनम्
अपद्राखतः
अपद्राख्येते
अपदद्राखतुः
अपदद्राखाते
अपद्राखितारौ
अपद्राखितारौ
अपद्राखिष्यतः
अपद्राखिष्येते
अपद्राखताम्
अपद्राख्येताम्
अपाद्राखताम्
अपाद्राख्येताम्
अपद्राखेताम्
अपद्राख्येयाताम्
अपद्राख्यास्ताम्
अपद्राखिषीयास्ताम्
अपाद्राखिष्टाम्
अपाद्राखिषाताम्
अपाद्राखिष्यताम्
अपाद्राखिष्येताम्
प्रथम  बहुवचनम्
अपद्राखन्ति
अपद्राख्यन्ते
अपदद्राखुः
अपदद्राखिरे
अपद्राखितारः
अपद्राखितारः
अपद्राखिष्यन्ति
अपद्राखिष्यन्ते
अपद्राखन्तु
अपद्राख्यन्ताम्
अपाद्राखन्
अपाद्राख्यन्त
अपद्राखेयुः
अपद्राख्येरन्
अपद्राख्यासुः
अपद्राखिषीरन्
अपाद्राखिषुः
अपाद्राखिषत
अपाद्राखिष्यन्
अपाद्राखिष्यन्त
मध्यम  एकवचनम्
अपद्राखसि
अपद्राख्यसे
अपदद्राखिथ
अपदद्राखिषे
अपद्राखितासि
अपद्राखितासे
अपद्राखिष्यसि
अपद्राखिष्यसे
अपद्राखतात् / अपद्राखताद् / अपद्राख
अपद्राख्यस्व
अपाद्राखः
अपाद्राख्यथाः
अपद्राखेः
अपद्राख्येथाः
अपद्राख्याः
अपद्राखिषीष्ठाः
अपाद्राखीः
अपाद्राखिष्ठाः
अपाद्राखिष्यः
अपाद्राखिष्यथाः
मध्यम  द्विवचनम्
अपद्राखथः
अपद्राख्येथे
अपदद्राखथुः
अपदद्राखाथे
अपद्राखितास्थः
अपद्राखितासाथे
अपद्राखिष्यथः
अपद्राखिष्येथे
अपद्राखतम्
अपद्राख्येथाम्
अपाद्राखतम्
अपाद्राख्येथाम्
अपद्राखेतम्
अपद्राख्येयाथाम्
अपद्राख्यास्तम्
अपद्राखिषीयास्थाम्
अपाद्राखिष्टम्
अपाद्राखिषाथाम्
अपाद्राखिष्यतम्
अपाद्राखिष्येथाम्
मध्यम  बहुवचनम्
अपद्राखथ
अपद्राख्यध्वे
अपदद्राख
अपदद्राखिध्वे
अपद्राखितास्थ
अपद्राखिताध्वे
अपद्राखिष्यथ
अपद्राखिष्यध्वे
अपद्राखत
अपद्राख्यध्वम्
अपाद्राखत
अपाद्राख्यध्वम्
अपद्राखेत
अपद्राख्येध्वम्
अपद्राख्यास्त
अपद्राखिषीध्वम्
अपाद्राखिष्ट
अपाद्राखिढ्वम्
अपाद्राखिष्यत
अपाद्राखिष्यध्वम्
उत्तम  एकवचनम्
अपद्राखामि
अपद्राख्ये
अपदद्राख
अपदद्राखे
अपद्राखितास्मि
अपद्राखिताहे
अपद्राखिष्यामि
अपद्राखिष्ये
अपद्राखाणि
अपद्राख्यै
अपाद्राखम्
अपाद्राख्ये
अपद्राखेयम्
अपद्राख्येय
अपद्राख्यासम्
अपद्राखिषीय
अपाद्राखिषम्
अपाद्राखिषि
अपाद्राखिष्यम्
अपाद्राखिष्ये
उत्तम  द्विवचनम्
अपद्राखावः
अपद्राख्यावहे
अपदद्राखिव
अपदद्राखिवहे
अपद्राखितास्वः
अपद्राखितास्वहे
अपद्राखिष्यावः
अपद्राखिष्यावहे
अपद्राखाव
अपद्राख्यावहै
अपाद्राखाव
अपाद्राख्यावहि
अपद्राखेव
अपद्राख्येवहि
अपद्राख्यास्व
अपद्राखिषीवहि
अपाद्राखिष्व
अपाद्राखिष्वहि
अपाद्राखिष्याव
अपाद्राखिष्यावहि
उत्तम  बहुवचनम्
अपद्राखामः
अपद्राख्यामहे
अपदद्राखिम
अपदद्राखिमहे
अपद्राखितास्मः
अपद्राखितास्महे
अपद्राखिष्यामः
अपद्राखिष्यामहे
अपद्राखाम
अपद्राख्यामहै
अपाद्राखाम
अपाद्राख्यामहि
अपद्राखेम
अपद्राख्येमहि
अपद्राख्यास्म
अपद्राखिषीमहि
अपाद्राखिष्म
अपाद्राखिष्महि
अपाद्राखिष्याम
अपाद्राखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपद्राखतात् / अपद्राखताद् / अपद्राखतु
अपाद्राखत् / अपाद्राखद्
अपद्राखेत् / अपद्राखेद्
अपद्राख्यात् / अपद्राख्याद्
अपाद्राखीत् / अपाद्राखीद्
अपाद्राखिष्यत् / अपाद्राखिष्यद्
प्रथमा  द्विवचनम्
अपाद्राखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपद्राखतात् / अपद्राखताद् / अपद्राख
मध्यम पुरुषः  द्विवचनम्
अपाद्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाद्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्