अप + टीक् - टीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपटीकते
अपटीक्यते
अपटिटीके
अपटिटीके
अपटीकिता
अपटीकिता
अपटीकिष्यते
अपटीकिष्यते
अपटीकताम्
अपटीक्यताम्
अपाटीकत
अपाटीक्यत
अपटीकेत
अपटीक्येत
अपटीकिषीष्ट
अपटीकिषीष्ट
अपाटीकिष्ट
अपाटीकि
अपाटीकिष्यत
अपाटीकिष्यत
प्रथम  द्विवचनम्
अपटीकेते
अपटीक्येते
अपटिटीकाते
अपटिटीकाते
अपटीकितारौ
अपटीकितारौ
अपटीकिष्येते
अपटीकिष्येते
अपटीकेताम्
अपटीक्येताम्
अपाटीकेताम्
अपाटीक्येताम्
अपटीकेयाताम्
अपटीक्येयाताम्
अपटीकिषीयास्ताम्
अपटीकिषीयास्ताम्
अपाटीकिषाताम्
अपाटीकिषाताम्
अपाटीकिष्येताम्
अपाटीकिष्येताम्
प्रथम  बहुवचनम्
अपटीकन्ते
अपटीक्यन्ते
अपटिटीकिरे
अपटिटीकिरे
अपटीकितारः
अपटीकितारः
अपटीकिष्यन्ते
अपटीकिष्यन्ते
अपटीकन्ताम्
अपटीक्यन्ताम्
अपाटीकन्त
अपाटीक्यन्त
अपटीकेरन्
अपटीक्येरन्
अपटीकिषीरन्
अपटीकिषीरन्
अपाटीकिषत
अपाटीकिषत
अपाटीकिष्यन्त
अपाटीकिष्यन्त
मध्यम  एकवचनम्
अपटीकसे
अपटीक्यसे
अपटिटीकिषे
अपटिटीकिषे
अपटीकितासे
अपटीकितासे
अपटीकिष्यसे
अपटीकिष्यसे
अपटीकस्व
अपटीक्यस्व
अपाटीकथाः
अपाटीक्यथाः
अपटीकेथाः
अपटीक्येथाः
अपटीकिषीष्ठाः
अपटीकिषीष्ठाः
अपाटीकिष्ठाः
अपाटीकिष्ठाः
अपाटीकिष्यथाः
अपाटीकिष्यथाः
मध्यम  द्विवचनम्
अपटीकेथे
अपटीक्येथे
अपटिटीकाथे
अपटिटीकाथे
अपटीकितासाथे
अपटीकितासाथे
अपटीकिष्येथे
अपटीकिष्येथे
अपटीकेथाम्
अपटीक्येथाम्
अपाटीकेथाम्
अपाटीक्येथाम्
अपटीकेयाथाम्
अपटीक्येयाथाम्
अपटीकिषीयास्थाम्
अपटीकिषीयास्थाम्
अपाटीकिषाथाम्
अपाटीकिषाथाम्
अपाटीकिष्येथाम्
अपाटीकिष्येथाम्
मध्यम  बहुवचनम्
अपटीकध्वे
अपटीक्यध्वे
अपटिटीकिध्वे
अपटिटीकिध्वे
अपटीकिताध्वे
अपटीकिताध्वे
अपटीकिष्यध्वे
अपटीकिष्यध्वे
अपटीकध्वम्
अपटीक्यध्वम्
अपाटीकध्वम्
अपाटीक्यध्वम्
अपटीकेध्वम्
अपटीक्येध्वम्
अपटीकिषीध्वम्
अपटीकिषीध्वम्
अपाटीकिढ्वम्
अपाटीकिढ्वम्
अपाटीकिष्यध्वम्
अपाटीकिष्यध्वम्
उत्तम  एकवचनम्
अपटीके
अपटीक्ये
अपटिटीके
अपटिटीके
अपटीकिताहे
अपटीकिताहे
अपटीकिष्ये
अपटीकिष्ये
अपटीकै
अपटीक्यै
अपाटीके
अपाटीक्ये
अपटीकेय
अपटीक्येय
अपटीकिषीय
अपटीकिषीय
अपाटीकिषि
अपाटीकिषि
अपाटीकिष्ये
अपाटीकिष्ये
उत्तम  द्विवचनम्
अपटीकावहे
अपटीक्यावहे
अपटिटीकिवहे
अपटिटीकिवहे
अपटीकितास्वहे
अपटीकितास्वहे
अपटीकिष्यावहे
अपटीकिष्यावहे
अपटीकावहै
अपटीक्यावहै
अपाटीकावहि
अपाटीक्यावहि
अपटीकेवहि
अपटीक्येवहि
अपटीकिषीवहि
अपटीकिषीवहि
अपाटीकिष्वहि
अपाटीकिष्वहि
अपाटीकिष्यावहि
अपाटीकिष्यावहि
उत्तम  बहुवचनम्
अपटीकामहे
अपटीक्यामहे
अपटिटीकिमहे
अपटिटीकिमहे
अपटीकितास्महे
अपटीकितास्महे
अपटीकिष्यामहे
अपटीकिष्यामहे
अपटीकामहै
अपटीक्यामहै
अपाटीकामहि
अपाटीक्यामहि
अपटीकेमहि
अपटीक्येमहि
अपटीकिषीमहि
अपटीकिषीमहि
अपाटीकिष्महि
अपाटीकिष्महि
अपाटीकिष्यामहि
अपाटीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपाटीकिष्येताम्
अपाटीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपाटीकिष्येथाम्
अपाटीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपाटीकिष्यध्वम्
अपाटीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्