अपि + ह्राद् - ह्रादँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिह्रादते
अपिह्राद्यते
अपिजह्रादे
अपिजह्रादे
अपिह्रादिता
अपिह्रादिता
अपिह्रादिष्यते
अपिह्रादिष्यते
अपिह्रादताम्
अपिह्राद्यताम्
अप्यह्रादत
अप्यह्राद्यत
अपिह्रादेत
अपिह्राद्येत
अपिह्रादिषीष्ट
अपिह्रादिषीष्ट
अप्यह्रादिष्ट
अप्यह्रादि
अप्यह्रादिष्यत
अप्यह्रादिष्यत
प्रथम  द्विवचनम्
अपिह्रादेते
अपिह्राद्येते
अपिजह्रादाते
अपिजह्रादाते
अपिह्रादितारौ
अपिह्रादितारौ
अपिह्रादिष्येते
अपिह्रादिष्येते
अपिह्रादेताम्
अपिह्राद्येताम्
अप्यह्रादेताम्
अप्यह्राद्येताम्
अपिह्रादेयाताम्
अपिह्राद्येयाताम्
अपिह्रादिषीयास्ताम्
अपिह्रादिषीयास्ताम्
अप्यह्रादिषाताम्
अप्यह्रादिषाताम्
अप्यह्रादिष्येताम्
अप्यह्रादिष्येताम्
प्रथम  बहुवचनम्
अपिह्रादन्ते
अपिह्राद्यन्ते
अपिजह्रादिरे
अपिजह्रादिरे
अपिह्रादितारः
अपिह्रादितारः
अपिह्रादिष्यन्ते
अपिह्रादिष्यन्ते
अपिह्रादन्ताम्
अपिह्राद्यन्ताम्
अप्यह्रादन्त
अप्यह्राद्यन्त
अपिह्रादेरन्
अपिह्राद्येरन्
अपिह्रादिषीरन्
अपिह्रादिषीरन्
अप्यह्रादिषत
अप्यह्रादिषत
अप्यह्रादिष्यन्त
अप्यह्रादिष्यन्त
मध्यम  एकवचनम्
अपिह्रादसे
अपिह्राद्यसे
अपिजह्रादिषे
अपिजह्रादिषे
अपिह्रादितासे
अपिह्रादितासे
अपिह्रादिष्यसे
अपिह्रादिष्यसे
अपिह्रादस्व
अपिह्राद्यस्व
अप्यह्रादथाः
अप्यह्राद्यथाः
अपिह्रादेथाः
अपिह्राद्येथाः
अपिह्रादिषीष्ठाः
अपिह्रादिषीष्ठाः
अप्यह्रादिष्ठाः
अप्यह्रादिष्ठाः
अप्यह्रादिष्यथाः
अप्यह्रादिष्यथाः
मध्यम  द्विवचनम्
अपिह्रादेथे
अपिह्राद्येथे
अपिजह्रादाथे
अपिजह्रादाथे
अपिह्रादितासाथे
अपिह्रादितासाथे
अपिह्रादिष्येथे
अपिह्रादिष्येथे
अपिह्रादेथाम्
अपिह्राद्येथाम्
अप्यह्रादेथाम्
अप्यह्राद्येथाम्
अपिह्रादेयाथाम्
अपिह्राद्येयाथाम्
अपिह्रादिषीयास्थाम्
अपिह्रादिषीयास्थाम्
अप्यह्रादिषाथाम्
अप्यह्रादिषाथाम्
अप्यह्रादिष्येथाम्
अप्यह्रादिष्येथाम्
मध्यम  बहुवचनम्
अपिह्रादध्वे
अपिह्राद्यध्वे
अपिजह्रादिध्वे
अपिजह्रादिध्वे
अपिह्रादिताध्वे
अपिह्रादिताध्वे
अपिह्रादिष्यध्वे
अपिह्रादिष्यध्वे
अपिह्रादध्वम्
अपिह्राद्यध्वम्
अप्यह्रादध्वम्
अप्यह्राद्यध्वम्
अपिह्रादेध्वम्
अपिह्राद्येध्वम्
अपिह्रादिषीध्वम्
अपिह्रादिषीध्वम्
अप्यह्रादिढ्वम्
अप्यह्रादिढ्वम्
अप्यह्रादिष्यध्वम्
अप्यह्रादिष्यध्वम्
उत्तम  एकवचनम्
अपिह्रादे
अपिह्राद्ये
अपिजह्रादे
अपिजह्रादे
अपिह्रादिताहे
अपिह्रादिताहे
अपिह्रादिष्ये
अपिह्रादिष्ये
अपिह्रादै
अपिह्राद्यै
अप्यह्रादे
अप्यह्राद्ये
अपिह्रादेय
अपिह्राद्येय
अपिह्रादिषीय
अपिह्रादिषीय
अप्यह्रादिषि
अप्यह्रादिषि
अप्यह्रादिष्ये
अप्यह्रादिष्ये
उत्तम  द्विवचनम्
अपिह्रादावहे
अपिह्राद्यावहे
अपिजह्रादिवहे
अपिजह्रादिवहे
अपिह्रादितास्वहे
अपिह्रादितास्वहे
अपिह्रादिष्यावहे
अपिह्रादिष्यावहे
अपिह्रादावहै
अपिह्राद्यावहै
अप्यह्रादावहि
अप्यह्राद्यावहि
अपिह्रादेवहि
अपिह्राद्येवहि
अपिह्रादिषीवहि
अपिह्रादिषीवहि
अप्यह्रादिष्वहि
अप्यह्रादिष्वहि
अप्यह्रादिष्यावहि
अप्यह्रादिष्यावहि
उत्तम  बहुवचनम्
अपिह्रादामहे
अपिह्राद्यामहे
अपिजह्रादिमहे
अपिजह्रादिमहे
अपिह्रादितास्महे
अपिह्रादितास्महे
अपिह्रादिष्यामहे
अपिह्रादिष्यामहे
अपिह्रादामहै
अपिह्राद्यामहै
अप्यह्रादामहि
अप्यह्राद्यामहि
अपिह्रादेमहि
अपिह्राद्येमहि
अपिह्रादिषीमहि
अपिह्रादिषीमहि
अप्यह्रादिष्महि
अप्यह्रादिष्महि
अप्यह्रादिष्यामहि
अप्यह्रादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यह्रादिष्येताम्
अप्यह्रादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यह्रादिष्येथाम्
अप्यह्रादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यह्रादिष्यध्वम्
अप्यह्रादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यह्रादिष्यावहि
अप्यह्रादिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यह्रादिष्यामहि
अप्यह्रादिष्यामहि