अपि + स्रोक् - स्रोकृँ - सङ्घाते इति पाठान्तरम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिस्रोकते
अपिस्रोक्यते
अपिसुस्रोके
अपिसुस्रोके
अपिस्रोकिता
अपिस्रोकिता
अपिस्रोकिष्यते
अपिस्रोकिष्यते
अपिस्रोकताम्
अपिस्रोक्यताम्
अप्यस्रोकत
अप्यस्रोक्यत
अपिस्रोकेत
अपिस्रोक्येत
अपिस्रोकिषीष्ट
अपिस्रोकिषीष्ट
अप्यस्रोकिष्ट
अप्यस्रोकि
अप्यस्रोकिष्यत
अप्यस्रोकिष्यत
प्रथम  द्विवचनम्
अपिस्रोकेते
अपिस्रोक्येते
अपिसुस्रोकाते
अपिसुस्रोकाते
अपिस्रोकितारौ
अपिस्रोकितारौ
अपिस्रोकिष्येते
अपिस्रोकिष्येते
अपिस्रोकेताम्
अपिस्रोक्येताम्
अप्यस्रोकेताम्
अप्यस्रोक्येताम्
अपिस्रोकेयाताम्
अपिस्रोक्येयाताम्
अपिस्रोकिषीयास्ताम्
अपिस्रोकिषीयास्ताम्
अप्यस्रोकिषाताम्
अप्यस्रोकिषाताम्
अप्यस्रोकिष्येताम्
अप्यस्रोकिष्येताम्
प्रथम  बहुवचनम्
अपिस्रोकन्ते
अपिस्रोक्यन्ते
अपिसुस्रोकिरे
अपिसुस्रोकिरे
अपिस्रोकितारः
अपिस्रोकितारः
अपिस्रोकिष्यन्ते
अपिस्रोकिष्यन्ते
अपिस्रोकन्ताम्
अपिस्रोक्यन्ताम्
अप्यस्रोकन्त
अप्यस्रोक्यन्त
अपिस्रोकेरन्
अपिस्रोक्येरन्
अपिस्रोकिषीरन्
अपिस्रोकिषीरन्
अप्यस्रोकिषत
अप्यस्रोकिषत
अप्यस्रोकिष्यन्त
अप्यस्रोकिष्यन्त
मध्यम  एकवचनम्
अपिस्रोकसे
अपिस्रोक्यसे
अपिसुस्रोकिषे
अपिसुस्रोकिषे
अपिस्रोकितासे
अपिस्रोकितासे
अपिस्रोकिष्यसे
अपिस्रोकिष्यसे
अपिस्रोकस्व
अपिस्रोक्यस्व
अप्यस्रोकथाः
अप्यस्रोक्यथाः
अपिस्रोकेथाः
अपिस्रोक्येथाः
अपिस्रोकिषीष्ठाः
अपिस्रोकिषीष्ठाः
अप्यस्रोकिष्ठाः
अप्यस्रोकिष्ठाः
अप्यस्रोकिष्यथाः
अप्यस्रोकिष्यथाः
मध्यम  द्विवचनम्
अपिस्रोकेथे
अपिस्रोक्येथे
अपिसुस्रोकाथे
अपिसुस्रोकाथे
अपिस्रोकितासाथे
अपिस्रोकितासाथे
अपिस्रोकिष्येथे
अपिस्रोकिष्येथे
अपिस्रोकेथाम्
अपिस्रोक्येथाम्
अप्यस्रोकेथाम्
अप्यस्रोक्येथाम्
अपिस्रोकेयाथाम्
अपिस्रोक्येयाथाम्
अपिस्रोकिषीयास्थाम्
अपिस्रोकिषीयास्थाम्
अप्यस्रोकिषाथाम्
अप्यस्रोकिषाथाम्
अप्यस्रोकिष्येथाम्
अप्यस्रोकिष्येथाम्
मध्यम  बहुवचनम्
अपिस्रोकध्वे
अपिस्रोक्यध्वे
अपिसुस्रोकिध्वे
अपिसुस्रोकिध्वे
अपिस्रोकिताध्वे
अपिस्रोकिताध्वे
अपिस्रोकिष्यध्वे
अपिस्रोकिष्यध्वे
अपिस्रोकध्वम्
अपिस्रोक्यध्वम्
अप्यस्रोकध्वम्
अप्यस्रोक्यध्वम्
अपिस्रोकेध्वम्
अपिस्रोक्येध्वम्
अपिस्रोकिषीध्वम्
अपिस्रोकिषीध्वम्
अप्यस्रोकिढ्वम्
अप्यस्रोकिढ्वम्
अप्यस्रोकिष्यध्वम्
अप्यस्रोकिष्यध्वम्
उत्तम  एकवचनम्
अपिस्रोके
अपिस्रोक्ये
अपिसुस्रोके
अपिसुस्रोके
अपिस्रोकिताहे
अपिस्रोकिताहे
अपिस्रोकिष्ये
अपिस्रोकिष्ये
अपिस्रोकै
अपिस्रोक्यै
अप्यस्रोके
अप्यस्रोक्ये
अपिस्रोकेय
अपिस्रोक्येय
अपिस्रोकिषीय
अपिस्रोकिषीय
अप्यस्रोकिषि
अप्यस्रोकिषि
अप्यस्रोकिष्ये
अप्यस्रोकिष्ये
उत्तम  द्विवचनम्
अपिस्रोकावहे
अपिस्रोक्यावहे
अपिसुस्रोकिवहे
अपिसुस्रोकिवहे
अपिस्रोकितास्वहे
अपिस्रोकितास्वहे
अपिस्रोकिष्यावहे
अपिस्रोकिष्यावहे
अपिस्रोकावहै
अपिस्रोक्यावहै
अप्यस्रोकावहि
अप्यस्रोक्यावहि
अपिस्रोकेवहि
अपिस्रोक्येवहि
अपिस्रोकिषीवहि
अपिस्रोकिषीवहि
अप्यस्रोकिष्वहि
अप्यस्रोकिष्वहि
अप्यस्रोकिष्यावहि
अप्यस्रोकिष्यावहि
उत्तम  बहुवचनम्
अपिस्रोकामहे
अपिस्रोक्यामहे
अपिसुस्रोकिमहे
अपिसुस्रोकिमहे
अपिस्रोकितास्महे
अपिस्रोकितास्महे
अपिस्रोकिष्यामहे
अपिस्रोकिष्यामहे
अपिस्रोकामहै
अपिस्रोक्यामहै
अप्यस्रोकामहि
अप्यस्रोक्यामहि
अपिस्रोकेमहि
अपिस्रोक्येमहि
अपिस्रोकिषीमहि
अपिस्रोकिषीमहि
अप्यस्रोकिष्महि
अप्यस्रोकिष्महि
अप्यस्रोकिष्यामहि
अप्यस्रोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यस्रोकिष्येताम्
अप्यस्रोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यस्रोकिष्येथाम्
अप्यस्रोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यस्रोकिष्यध्वम्
अप्यस्रोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यस्रोकिष्यावहि
अप्यस्रोकिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यस्रोकिष्यामहि
अप्यस्रोकिष्यामहि