अपि + वृक् - वृकँ - आदाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिवर्कते
अपिवृक्यते
अपिववृके
अपिववृके
अपिवर्किता
अपिवर्किता
अपिवर्किष्यते
अपिवर्किष्यते
अपिवर्कताम्
अपिवृक्यताम्
अप्यवर्कत
अप्यवृक्यत
अपिवर्केत
अपिवृक्येत
अपिवर्किषीष्ट
अपिवर्किषीष्ट
अप्यवर्किष्ट
अप्यवर्कि
अप्यवर्किष्यत
अप्यवर्किष्यत
प्रथम  द्विवचनम्
अपिवर्केते
अपिवृक्येते
अपिववृकाते
अपिववृकाते
अपिवर्कितारौ
अपिवर्कितारौ
अपिवर्किष्येते
अपिवर्किष्येते
अपिवर्केताम्
अपिवृक्येताम्
अप्यवर्केताम्
अप्यवृक्येताम्
अपिवर्केयाताम्
अपिवृक्येयाताम्
अपिवर्किषीयास्ताम्
अपिवर्किषीयास्ताम्
अप्यवर्किषाताम्
अप्यवर्किषाताम्
अप्यवर्किष्येताम्
अप्यवर्किष्येताम्
प्रथम  बहुवचनम्
अपिवर्कन्ते
अपिवृक्यन्ते
अपिववृकिरे
अपिववृकिरे
अपिवर्कितारः
अपिवर्कितारः
अपिवर्किष्यन्ते
अपिवर्किष्यन्ते
अपिवर्कन्ताम्
अपिवृक्यन्ताम्
अप्यवर्कन्त
अप्यवृक्यन्त
अपिवर्केरन्
अपिवृक्येरन्
अपिवर्किषीरन्
अपिवर्किषीरन्
अप्यवर्किषत
अप्यवर्किषत
अप्यवर्किष्यन्त
अप्यवर्किष्यन्त
मध्यम  एकवचनम्
अपिवर्कसे
अपिवृक्यसे
अपिववृकिषे
अपिववृकिषे
अपिवर्कितासे
अपिवर्कितासे
अपिवर्किष्यसे
अपिवर्किष्यसे
अपिवर्कस्व
अपिवृक्यस्व
अप्यवर्कथाः
अप्यवृक्यथाः
अपिवर्केथाः
अपिवृक्येथाः
अपिवर्किषीष्ठाः
अपिवर्किषीष्ठाः
अप्यवर्किष्ठाः
अप्यवर्किष्ठाः
अप्यवर्किष्यथाः
अप्यवर्किष्यथाः
मध्यम  द्विवचनम्
अपिवर्केथे
अपिवृक्येथे
अपिववृकाथे
अपिववृकाथे
अपिवर्कितासाथे
अपिवर्कितासाथे
अपिवर्किष्येथे
अपिवर्किष्येथे
अपिवर्केथाम्
अपिवृक्येथाम्
अप्यवर्केथाम्
अप्यवृक्येथाम्
अपिवर्केयाथाम्
अपिवृक्येयाथाम्
अपिवर्किषीयास्थाम्
अपिवर्किषीयास्थाम्
अप्यवर्किषाथाम्
अप्यवर्किषाथाम्
अप्यवर्किष्येथाम्
अप्यवर्किष्येथाम्
मध्यम  बहुवचनम्
अपिवर्कध्वे
अपिवृक्यध्वे
अपिववृकिध्वे
अपिववृकिध्वे
अपिवर्किताध्वे
अपिवर्किताध्वे
अपिवर्किष्यध्वे
अपिवर्किष्यध्वे
अपिवर्कध्वम्
अपिवृक्यध्वम्
अप्यवर्कध्वम्
अप्यवृक्यध्वम्
अपिवर्केध्वम्
अपिवृक्येध्वम्
अपिवर्किषीध्वम्
अपिवर्किषीध्वम्
अप्यवर्किढ्वम्
अप्यवर्किढ्वम्
अप्यवर्किष्यध्वम्
अप्यवर्किष्यध्वम्
उत्तम  एकवचनम्
अपिवर्के
अपिवृक्ये
अपिववृके
अपिववृके
अपिवर्किताहे
अपिवर्किताहे
अपिवर्किष्ये
अपिवर्किष्ये
अपिवर्कै
अपिवृक्यै
अप्यवर्के
अप्यवृक्ये
अपिवर्केय
अपिवृक्येय
अपिवर्किषीय
अपिवर्किषीय
अप्यवर्किषि
अप्यवर्किषि
अप्यवर्किष्ये
अप्यवर्किष्ये
उत्तम  द्विवचनम्
अपिवर्कावहे
अपिवृक्यावहे
अपिववृकिवहे
अपिववृकिवहे
अपिवर्कितास्वहे
अपिवर्कितास्वहे
अपिवर्किष्यावहे
अपिवर्किष्यावहे
अपिवर्कावहै
अपिवृक्यावहै
अप्यवर्कावहि
अप्यवृक्यावहि
अपिवर्केवहि
अपिवृक्येवहि
अपिवर्किषीवहि
अपिवर्किषीवहि
अप्यवर्किष्वहि
अप्यवर्किष्वहि
अप्यवर्किष्यावहि
अप्यवर्किष्यावहि
उत्तम  बहुवचनम्
अपिवर्कामहे
अपिवृक्यामहे
अपिववृकिमहे
अपिववृकिमहे
अपिवर्कितास्महे
अपिवर्कितास्महे
अपिवर्किष्यामहे
अपिवर्किष्यामहे
अपिवर्कामहै
अपिवृक्यामहै
अप्यवर्कामहि
अप्यवृक्यामहि
अपिवर्केमहि
अपिवृक्येमहि
अपिवर्किषीमहि
अपिवर्किषीमहि
अप्यवर्किष्महि
अप्यवर्किष्महि
अप्यवर्किष्यामहि
अप्यवर्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यवर्किष्येताम्
अप्यवर्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यवर्किष्येथाम्
अप्यवर्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यवर्किष्यध्वम्
अप्यवर्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यवर्किष्यावहि
अप्यवर्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यवर्किष्यामहि
अप्यवर्किष्यामहि