अपि + रिङ्ग् - रिगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिरिङ्गति
अपिरिङ्ग्यते
अपिरिरिङ्ग
अपिरिरिङ्गे
अपिरिङ्गिता
अपिरिङ्गिता
अपिरिङ्गिष्यति
अपिरिङ्गिष्यते
अपिरिङ्गतात् / अपिरिङ्गताद् / अपिरिङ्गतु
अपिरिङ्ग्यताम्
अप्यरिङ्गत् / अप्यरिङ्गद्
अप्यरिङ्ग्यत
अपिरिङ्गेत् / अपिरिङ्गेद्
अपिरिङ्ग्येत
अपिरिङ्ग्यात् / अपिरिङ्ग्याद्
अपिरिङ्गिषीष्ट
अप्यरिङ्गीत् / अप्यरिङ्गीद्
अप्यरिङ्गि
अप्यरिङ्गिष्यत् / अप्यरिङ्गिष्यद्
अप्यरिङ्गिष्यत
प्रथम  द्विवचनम्
अपिरिङ्गतः
अपिरिङ्ग्येते
अपिरिरिङ्गतुः
अपिरिरिङ्गाते
अपिरिङ्गितारौ
अपिरिङ्गितारौ
अपिरिङ्गिष्यतः
अपिरिङ्गिष्येते
अपिरिङ्गताम्
अपिरिङ्ग्येताम्
अप्यरिङ्गताम्
अप्यरिङ्ग्येताम्
अपिरिङ्गेताम्
अपिरिङ्ग्येयाताम्
अपिरिङ्ग्यास्ताम्
अपिरिङ्गिषीयास्ताम्
अप्यरिङ्गिष्टाम्
अप्यरिङ्गिषाताम्
अप्यरिङ्गिष्यताम्
अप्यरिङ्गिष्येताम्
प्रथम  बहुवचनम्
अपिरिङ्गन्ति
अपिरिङ्ग्यन्ते
अपिरिरिङ्गुः
अपिरिरिङ्गिरे
अपिरिङ्गितारः
अपिरिङ्गितारः
अपिरिङ्गिष्यन्ति
अपिरिङ्गिष्यन्ते
अपिरिङ्गन्तु
अपिरिङ्ग्यन्ताम्
अप्यरिङ्गन्
अप्यरिङ्ग्यन्त
अपिरिङ्गेयुः
अपिरिङ्ग्येरन्
अपिरिङ्ग्यासुः
अपिरिङ्गिषीरन्
अप्यरिङ्गिषुः
अप्यरिङ्गिषत
अप्यरिङ्गिष्यन्
अप्यरिङ्गिष्यन्त
मध्यम  एकवचनम्
अपिरिङ्गसि
अपिरिङ्ग्यसे
अपिरिरिङ्गिथ
अपिरिरिङ्गिषे
अपिरिङ्गितासि
अपिरिङ्गितासे
अपिरिङ्गिष्यसि
अपिरिङ्गिष्यसे
अपिरिङ्गतात् / अपिरिङ्गताद् / अपिरिङ्ग
अपिरिङ्ग्यस्व
अप्यरिङ्गः
अप्यरिङ्ग्यथाः
अपिरिङ्गेः
अपिरिङ्ग्येथाः
अपिरिङ्ग्याः
अपिरिङ्गिषीष्ठाः
अप्यरिङ्गीः
अप्यरिङ्गिष्ठाः
अप्यरिङ्गिष्यः
अप्यरिङ्गिष्यथाः
मध्यम  द्विवचनम्
अपिरिङ्गथः
अपिरिङ्ग्येथे
अपिरिरिङ्गथुः
अपिरिरिङ्गाथे
अपिरिङ्गितास्थः
अपिरिङ्गितासाथे
अपिरिङ्गिष्यथः
अपिरिङ्गिष्येथे
अपिरिङ्गतम्
अपिरिङ्ग्येथाम्
अप्यरिङ्गतम्
अप्यरिङ्ग्येथाम्
अपिरिङ्गेतम्
अपिरिङ्ग्येयाथाम्
अपिरिङ्ग्यास्तम्
अपिरिङ्गिषीयास्थाम्
अप्यरिङ्गिष्टम्
अप्यरिङ्गिषाथाम्
अप्यरिङ्गिष्यतम्
अप्यरिङ्गिष्येथाम्
मध्यम  बहुवचनम्
अपिरिङ्गथ
अपिरिङ्ग्यध्वे
अपिरिरिङ्ग
अपिरिरिङ्गिध्वे
अपिरिङ्गितास्थ
अपिरिङ्गिताध्वे
अपिरिङ्गिष्यथ
अपिरिङ्गिष्यध्वे
अपिरिङ्गत
अपिरिङ्ग्यध्वम्
अप्यरिङ्गत
अप्यरिङ्ग्यध्वम्
अपिरिङ्गेत
अपिरिङ्ग्येध्वम्
अपिरिङ्ग्यास्त
अपिरिङ्गिषीध्वम्
अप्यरिङ्गिष्ट
अप्यरिङ्गिढ्वम्
अप्यरिङ्गिष्यत
अप्यरिङ्गिष्यध्वम्
उत्तम  एकवचनम्
अपिरिङ्गामि
अपिरिङ्ग्ये
अपिरिरिङ्ग
अपिरिरिङ्गे
अपिरिङ्गितास्मि
अपिरिङ्गिताहे
अपिरिङ्गिष्यामि
अपिरिङ्गिष्ये
अपिरिङ्गाणि
अपिरिङ्ग्यै
अप्यरिङ्गम्
अप्यरिङ्ग्ये
अपिरिङ्गेयम्
अपिरिङ्ग्येय
अपिरिङ्ग्यासम्
अपिरिङ्गिषीय
अप्यरिङ्गिषम्
अप्यरिङ्गिषि
अप्यरिङ्गिष्यम्
अप्यरिङ्गिष्ये
उत्तम  द्विवचनम्
अपिरिङ्गावः
अपिरिङ्ग्यावहे
अपिरिरिङ्गिव
अपिरिरिङ्गिवहे
अपिरिङ्गितास्वः
अपिरिङ्गितास्वहे
अपिरिङ्गिष्यावः
अपिरिङ्गिष्यावहे
अपिरिङ्गाव
अपिरिङ्ग्यावहै
अप्यरिङ्गाव
अप्यरिङ्ग्यावहि
अपिरिङ्गेव
अपिरिङ्ग्येवहि
अपिरिङ्ग्यास्व
अपिरिङ्गिषीवहि
अप्यरिङ्गिष्व
अप्यरिङ्गिष्वहि
अप्यरिङ्गिष्याव
अप्यरिङ्गिष्यावहि
उत्तम  बहुवचनम्
अपिरिङ्गामः
अपिरिङ्ग्यामहे
अपिरिरिङ्गिम
अपिरिरिङ्गिमहे
अपिरिङ्गितास्मः
अपिरिङ्गितास्महे
अपिरिङ्गिष्यामः
अपिरिङ्गिष्यामहे
अपिरिङ्गाम
अपिरिङ्ग्यामहै
अप्यरिङ्गाम
अप्यरिङ्ग्यामहि
अपिरिङ्गेम
अपिरिङ्ग्येमहि
अपिरिङ्ग्यास्म
अपिरिङ्गिषीमहि
अप्यरिङ्गिष्म
अप्यरिङ्गिष्महि
अप्यरिङ्गिष्याम
अप्यरिङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिरिङ्गतात् / अपिरिङ्गताद् / अपिरिङ्गतु
अप्यरिङ्गत् / अप्यरिङ्गद्
अपिरिङ्गेत् / अपिरिङ्गेद्
अपिरिङ्ग्यात् / अपिरिङ्ग्याद्
अप्यरिङ्गीत् / अप्यरिङ्गीद्
अप्यरिङ्गिष्यत् / अप्यरिङ्गिष्यद्
प्रथमा  द्विवचनम्
अप्यरिङ्गिष्यताम्
अप्यरिङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपिरिङ्गतात् / अपिरिङ्गताद् / अपिरिङ्ग
मध्यम पुरुषः  द्विवचनम्
अप्यरिङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यरिङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यरिङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यरिङ्गिष्यामहि