अपि + रङ्ग् - रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिरङ्गति
अपिरङ्ग्यते
अपिररङ्ग
अपिररङ्गे
अपिरङ्गिता
अपिरङ्गिता
अपिरङ्गिष्यति
अपिरङ्गिष्यते
अपिरङ्गतात् / अपिरङ्गताद् / अपिरङ्गतु
अपिरङ्ग्यताम्
अप्यरङ्गत् / अप्यरङ्गद्
अप्यरङ्ग्यत
अपिरङ्गेत् / अपिरङ्गेद्
अपिरङ्ग्येत
अपिरङ्ग्यात् / अपिरङ्ग्याद्
अपिरङ्गिषीष्ट
अप्यरङ्गीत् / अप्यरङ्गीद्
अप्यरङ्गि
अप्यरङ्गिष्यत् / अप्यरङ्गिष्यद्
अप्यरङ्गिष्यत
प्रथम  द्विवचनम्
अपिरङ्गतः
अपिरङ्ग्येते
अपिररङ्गतुः
अपिररङ्गाते
अपिरङ्गितारौ
अपिरङ्गितारौ
अपिरङ्गिष्यतः
अपिरङ्गिष्येते
अपिरङ्गताम्
अपिरङ्ग्येताम्
अप्यरङ्गताम्
अप्यरङ्ग्येताम्
अपिरङ्गेताम्
अपिरङ्ग्येयाताम्
अपिरङ्ग्यास्ताम्
अपिरङ्गिषीयास्ताम्
अप्यरङ्गिष्टाम्
अप्यरङ्गिषाताम्
अप्यरङ्गिष्यताम्
अप्यरङ्गिष्येताम्
प्रथम  बहुवचनम्
अपिरङ्गन्ति
अपिरङ्ग्यन्ते
अपिररङ्गुः
अपिररङ्गिरे
अपिरङ्गितारः
अपिरङ्गितारः
अपिरङ्गिष्यन्ति
अपिरङ्गिष्यन्ते
अपिरङ्गन्तु
अपिरङ्ग्यन्ताम्
अप्यरङ्गन्
अप्यरङ्ग्यन्त
अपिरङ्गेयुः
अपिरङ्ग्येरन्
अपिरङ्ग्यासुः
अपिरङ्गिषीरन्
अप्यरङ्गिषुः
अप्यरङ्गिषत
अप्यरङ्गिष्यन्
अप्यरङ्गिष्यन्त
मध्यम  एकवचनम्
अपिरङ्गसि
अपिरङ्ग्यसे
अपिररङ्गिथ
अपिररङ्गिषे
अपिरङ्गितासि
अपिरङ्गितासे
अपिरङ्गिष्यसि
अपिरङ्गिष्यसे
अपिरङ्गतात् / अपिरङ्गताद् / अपिरङ्ग
अपिरङ्ग्यस्व
अप्यरङ्गः
अप्यरङ्ग्यथाः
अपिरङ्गेः
अपिरङ्ग्येथाः
अपिरङ्ग्याः
अपिरङ्गिषीष्ठाः
अप्यरङ्गीः
अप्यरङ्गिष्ठाः
अप्यरङ्गिष्यः
अप्यरङ्गिष्यथाः
मध्यम  द्विवचनम्
अपिरङ्गथः
अपिरङ्ग्येथे
अपिररङ्गथुः
अपिररङ्गाथे
अपिरङ्गितास्थः
अपिरङ्गितासाथे
अपिरङ्गिष्यथः
अपिरङ्गिष्येथे
अपिरङ्गतम्
अपिरङ्ग्येथाम्
अप्यरङ्गतम्
अप्यरङ्ग्येथाम्
अपिरङ्गेतम्
अपिरङ्ग्येयाथाम्
अपिरङ्ग्यास्तम्
अपिरङ्गिषीयास्थाम्
अप्यरङ्गिष्टम्
अप्यरङ्गिषाथाम्
अप्यरङ्गिष्यतम्
अप्यरङ्गिष्येथाम्
मध्यम  बहुवचनम्
अपिरङ्गथ
अपिरङ्ग्यध्वे
अपिररङ्ग
अपिररङ्गिध्वे
अपिरङ्गितास्थ
अपिरङ्गिताध्वे
अपिरङ्गिष्यथ
अपिरङ्गिष्यध्वे
अपिरङ्गत
अपिरङ्ग्यध्वम्
अप्यरङ्गत
अप्यरङ्ग्यध्वम्
अपिरङ्गेत
अपिरङ्ग्येध्वम्
अपिरङ्ग्यास्त
अपिरङ्गिषीध्वम्
अप्यरङ्गिष्ट
अप्यरङ्गिढ्वम्
अप्यरङ्गिष्यत
अप्यरङ्गिष्यध्वम्
उत्तम  एकवचनम्
अपिरङ्गामि
अपिरङ्ग्ये
अपिररङ्ग
अपिररङ्गे
अपिरङ्गितास्मि
अपिरङ्गिताहे
अपिरङ्गिष्यामि
अपिरङ्गिष्ये
अपिरङ्गाणि
अपिरङ्ग्यै
अप्यरङ्गम्
अप्यरङ्ग्ये
अपिरङ्गेयम्
अपिरङ्ग्येय
अपिरङ्ग्यासम्
अपिरङ्गिषीय
अप्यरङ्गिषम्
अप्यरङ्गिषि
अप्यरङ्गिष्यम्
अप्यरङ्गिष्ये
उत्तम  द्विवचनम्
अपिरङ्गावः
अपिरङ्ग्यावहे
अपिररङ्गिव
अपिररङ्गिवहे
अपिरङ्गितास्वः
अपिरङ्गितास्वहे
अपिरङ्गिष्यावः
अपिरङ्गिष्यावहे
अपिरङ्गाव
अपिरङ्ग्यावहै
अप्यरङ्गाव
अप्यरङ्ग्यावहि
अपिरङ्गेव
अपिरङ्ग्येवहि
अपिरङ्ग्यास्व
अपिरङ्गिषीवहि
अप्यरङ्गिष्व
अप्यरङ्गिष्वहि
अप्यरङ्गिष्याव
अप्यरङ्गिष्यावहि
उत्तम  बहुवचनम्
अपिरङ्गामः
अपिरङ्ग्यामहे
अपिररङ्गिम
अपिररङ्गिमहे
अपिरङ्गितास्मः
अपिरङ्गितास्महे
अपिरङ्गिष्यामः
अपिरङ्गिष्यामहे
अपिरङ्गाम
अपिरङ्ग्यामहै
अप्यरङ्गाम
अप्यरङ्ग्यामहि
अपिरङ्गेम
अपिरङ्ग्येमहि
अपिरङ्ग्यास्म
अपिरङ्गिषीमहि
अप्यरङ्गिष्म
अप्यरङ्गिष्महि
अप्यरङ्गिष्याम
अप्यरङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिरङ्गतात् / अपिरङ्गताद् / अपिरङ्गतु
अप्यरङ्गत् / अप्यरङ्गद्
अपिरङ्गेत् / अपिरङ्गेद्
अपिरङ्ग्यात् / अपिरङ्ग्याद्
अप्यरङ्गीत् / अप्यरङ्गीद्
अप्यरङ्गिष्यत् / अप्यरङ्गिष्यद्
प्रथमा  द्विवचनम्
अप्यरङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपिरङ्गतात् / अपिरङ्गताद् / अपिरङ्ग
मध्यम पुरुषः  द्विवचनम्
अप्यरङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यरङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्