अपि + मुङ्ख् - मुखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिमुङ्खति
अपिमुङ्ख्यते
अपिमुमुङ्ख
अपिमुमुङ्खे
अपिमुङ्खिता
अपिमुङ्खिता
अपिमुङ्खिष्यति
अपिमुङ्खिष्यते
अपिमुङ्खतात् / अपिमुङ्खताद् / अपिमुङ्खतु
अपिमुङ्ख्यताम्
अप्यमुङ्खत् / अप्यमुङ्खद्
अप्यमुङ्ख्यत
अपिमुङ्खेत् / अपिमुङ्खेद्
अपिमुङ्ख्येत
अपिमुङ्ख्यात् / अपिमुङ्ख्याद्
अपिमुङ्खिषीष्ट
अप्यमुङ्खीत् / अप्यमुङ्खीद्
अप्यमुङ्खि
अप्यमुङ्खिष्यत् / अप्यमुङ्खिष्यद्
अप्यमुङ्खिष्यत
प्रथम  द्विवचनम्
अपिमुङ्खतः
अपिमुङ्ख्येते
अपिमुमुङ्खतुः
अपिमुमुङ्खाते
अपिमुङ्खितारौ
अपिमुङ्खितारौ
अपिमुङ्खिष्यतः
अपिमुङ्खिष्येते
अपिमुङ्खताम्
अपिमुङ्ख्येताम्
अप्यमुङ्खताम्
अप्यमुङ्ख्येताम्
अपिमुङ्खेताम्
अपिमुङ्ख्येयाताम्
अपिमुङ्ख्यास्ताम्
अपिमुङ्खिषीयास्ताम्
अप्यमुङ्खिष्टाम्
अप्यमुङ्खिषाताम्
अप्यमुङ्खिष्यताम्
अप्यमुङ्खिष्येताम्
प्रथम  बहुवचनम्
अपिमुङ्खन्ति
अपिमुङ्ख्यन्ते
अपिमुमुङ्खुः
अपिमुमुङ्खिरे
अपिमुङ्खितारः
अपिमुङ्खितारः
अपिमुङ्खिष्यन्ति
अपिमुङ्खिष्यन्ते
अपिमुङ्खन्तु
अपिमुङ्ख्यन्ताम्
अप्यमुङ्खन्
अप्यमुङ्ख्यन्त
अपिमुङ्खेयुः
अपिमुङ्ख्येरन्
अपिमुङ्ख्यासुः
अपिमुङ्खिषीरन्
अप्यमुङ्खिषुः
अप्यमुङ्खिषत
अप्यमुङ्खिष्यन्
अप्यमुङ्खिष्यन्त
मध्यम  एकवचनम्
अपिमुङ्खसि
अपिमुङ्ख्यसे
अपिमुमुङ्खिथ
अपिमुमुङ्खिषे
अपिमुङ्खितासि
अपिमुङ्खितासे
अपिमुङ्खिष्यसि
अपिमुङ्खिष्यसे
अपिमुङ्खतात् / अपिमुङ्खताद् / अपिमुङ्ख
अपिमुङ्ख्यस्व
अप्यमुङ्खः
अप्यमुङ्ख्यथाः
अपिमुङ्खेः
अपिमुङ्ख्येथाः
अपिमुङ्ख्याः
अपिमुङ्खिषीष्ठाः
अप्यमुङ्खीः
अप्यमुङ्खिष्ठाः
अप्यमुङ्खिष्यः
अप्यमुङ्खिष्यथाः
मध्यम  द्विवचनम्
अपिमुङ्खथः
अपिमुङ्ख्येथे
अपिमुमुङ्खथुः
अपिमुमुङ्खाथे
अपिमुङ्खितास्थः
अपिमुङ्खितासाथे
अपिमुङ्खिष्यथः
अपिमुङ्खिष्येथे
अपिमुङ्खतम्
अपिमुङ्ख्येथाम्
अप्यमुङ्खतम्
अप्यमुङ्ख्येथाम्
अपिमुङ्खेतम्
अपिमुङ्ख्येयाथाम्
अपिमुङ्ख्यास्तम्
अपिमुङ्खिषीयास्थाम्
अप्यमुङ्खिष्टम्
अप्यमुङ्खिषाथाम्
अप्यमुङ्खिष्यतम्
अप्यमुङ्खिष्येथाम्
मध्यम  बहुवचनम्
अपिमुङ्खथ
अपिमुङ्ख्यध्वे
अपिमुमुङ्ख
अपिमुमुङ्खिध्वे
अपिमुङ्खितास्थ
अपिमुङ्खिताध्वे
अपिमुङ्खिष्यथ
अपिमुङ्खिष्यध्वे
अपिमुङ्खत
अपिमुङ्ख्यध्वम्
अप्यमुङ्खत
अप्यमुङ्ख्यध्वम्
अपिमुङ्खेत
अपिमुङ्ख्येध्वम्
अपिमुङ्ख्यास्त
अपिमुङ्खिषीध्वम्
अप्यमुङ्खिष्ट
अप्यमुङ्खिढ्वम्
अप्यमुङ्खिष्यत
अप्यमुङ्खिष्यध्वम्
उत्तम  एकवचनम्
अपिमुङ्खामि
अपिमुङ्ख्ये
अपिमुमुङ्ख
अपिमुमुङ्खे
अपिमुङ्खितास्मि
अपिमुङ्खिताहे
अपिमुङ्खिष्यामि
अपिमुङ्खिष्ये
अपिमुङ्खानि
अपिमुङ्ख्यै
अप्यमुङ्खम्
अप्यमुङ्ख्ये
अपिमुङ्खेयम्
अपिमुङ्ख्येय
अपिमुङ्ख्यासम्
अपिमुङ्खिषीय
अप्यमुङ्खिषम्
अप्यमुङ्खिषि
अप्यमुङ्खिष्यम्
अप्यमुङ्खिष्ये
उत्तम  द्विवचनम्
अपिमुङ्खावः
अपिमुङ्ख्यावहे
अपिमुमुङ्खिव
अपिमुमुङ्खिवहे
अपिमुङ्खितास्वः
अपिमुङ्खितास्वहे
अपिमुङ्खिष्यावः
अपिमुङ्खिष्यावहे
अपिमुङ्खाव
अपिमुङ्ख्यावहै
अप्यमुङ्खाव
अप्यमुङ्ख्यावहि
अपिमुङ्खेव
अपिमुङ्ख्येवहि
अपिमुङ्ख्यास्व
अपिमुङ्खिषीवहि
अप्यमुङ्खिष्व
अप्यमुङ्खिष्वहि
अप्यमुङ्खिष्याव
अप्यमुङ्खिष्यावहि
उत्तम  बहुवचनम्
अपिमुङ्खामः
अपिमुङ्ख्यामहे
अपिमुमुङ्खिम
अपिमुमुङ्खिमहे
अपिमुङ्खितास्मः
अपिमुङ्खितास्महे
अपिमुङ्खिष्यामः
अपिमुङ्खिष्यामहे
अपिमुङ्खाम
अपिमुङ्ख्यामहै
अप्यमुङ्खाम
अप्यमुङ्ख्यामहि
अपिमुङ्खेम
अपिमुङ्ख्येमहि
अपिमुङ्ख्यास्म
अपिमुङ्खिषीमहि
अप्यमुङ्खिष्म
अप्यमुङ्खिष्महि
अप्यमुङ्खिष्याम
अप्यमुङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिमुङ्खतात् / अपिमुङ्खताद् / अपिमुङ्खतु
अप्यमुङ्खत् / अप्यमुङ्खद्
अपिमुङ्खेत् / अपिमुङ्खेद्
अपिमुङ्ख्यात् / अपिमुङ्ख्याद्
अप्यमुङ्खीत् / अप्यमुङ्खीद्
अप्यमुङ्खिष्यत् / अप्यमुङ्खिष्यद्
प्रथमा  द्विवचनम्
अप्यमुङ्खिष्यताम्
अप्यमुङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपिमुङ्खतात् / अपिमुङ्खताद् / अपिमुङ्ख
मध्यम पुरुषः  द्विवचनम्
अप्यमुङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यमुङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यमुङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यमुङ्खिष्यामहि