अपि + नाध् - नाधृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिनाधते
अपिनाध्यते
अपिननाधे
अपिननाधे
अपिनाधिता
अपिनाधिता
अपिनाधिष्यते
अपिनाधिष्यते
अपिनाधताम्
अपिनाध्यताम्
अप्यनाधत
अप्यनाध्यत
अपिनाधेत
अपिनाध्येत
अपिनाधिषीष्ट
अपिनाधिषीष्ट
अप्यनाधिष्ट
अप्यनाधि
अप्यनाधिष्यत
अप्यनाधिष्यत
प्रथम  द्विवचनम्
अपिनाधेते
अपिनाध्येते
अपिननाधाते
अपिननाधाते
अपिनाधितारौ
अपिनाधितारौ
अपिनाधिष्येते
अपिनाधिष्येते
अपिनाधेताम्
अपिनाध्येताम्
अप्यनाधेताम्
अप्यनाध्येताम्
अपिनाधेयाताम्
अपिनाध्येयाताम्
अपिनाधिषीयास्ताम्
अपिनाधिषीयास्ताम्
अप्यनाधिषाताम्
अप्यनाधिषाताम्
अप्यनाधिष्येताम्
अप्यनाधिष्येताम्
प्रथम  बहुवचनम्
अपिनाधन्ते
अपिनाध्यन्ते
अपिननाधिरे
अपिननाधिरे
अपिनाधितारः
अपिनाधितारः
अपिनाधिष्यन्ते
अपिनाधिष्यन्ते
अपिनाधन्ताम्
अपिनाध्यन्ताम्
अप्यनाधन्त
अप्यनाध्यन्त
अपिनाधेरन्
अपिनाध्येरन्
अपिनाधिषीरन्
अपिनाधिषीरन्
अप्यनाधिषत
अप्यनाधिषत
अप्यनाधिष्यन्त
अप्यनाधिष्यन्त
मध्यम  एकवचनम्
अपिनाधसे
अपिनाध्यसे
अपिननाधिषे
अपिननाधिषे
अपिनाधितासे
अपिनाधितासे
अपिनाधिष्यसे
अपिनाधिष्यसे
अपिनाधस्व
अपिनाध्यस्व
अप्यनाधथाः
अप्यनाध्यथाः
अपिनाधेथाः
अपिनाध्येथाः
अपिनाधिषीष्ठाः
अपिनाधिषीष्ठाः
अप्यनाधिष्ठाः
अप्यनाधिष्ठाः
अप्यनाधिष्यथाः
अप्यनाधिष्यथाः
मध्यम  द्विवचनम्
अपिनाधेथे
अपिनाध्येथे
अपिननाधाथे
अपिननाधाथे
अपिनाधितासाथे
अपिनाधितासाथे
अपिनाधिष्येथे
अपिनाधिष्येथे
अपिनाधेथाम्
अपिनाध्येथाम्
अप्यनाधेथाम्
अप्यनाध्येथाम्
अपिनाधेयाथाम्
अपिनाध्येयाथाम्
अपिनाधिषीयास्थाम्
अपिनाधिषीयास्थाम्
अप्यनाधिषाथाम्
अप्यनाधिषाथाम्
अप्यनाधिष्येथाम्
अप्यनाधिष्येथाम्
मध्यम  बहुवचनम्
अपिनाधध्वे
अपिनाध्यध्वे
अपिननाधिध्वे
अपिननाधिध्वे
अपिनाधिताध्वे
अपिनाधिताध्वे
अपिनाधिष्यध्वे
अपिनाधिष्यध्वे
अपिनाधध्वम्
अपिनाध्यध्वम्
अप्यनाधध्वम्
अप्यनाध्यध्वम्
अपिनाधेध्वम्
अपिनाध्येध्वम्
अपिनाधिषीध्वम्
अपिनाधिषीध्वम्
अप्यनाधिढ्वम्
अप्यनाधिढ्वम्
अप्यनाधिष्यध्वम्
अप्यनाधिष्यध्वम्
उत्तम  एकवचनम्
अपिनाधे
अपिनाध्ये
अपिननाधे
अपिननाधे
अपिनाधिताहे
अपिनाधिताहे
अपिनाधिष्ये
अपिनाधिष्ये
अपिनाधै
अपिनाध्यै
अप्यनाधे
अप्यनाध्ये
अपिनाधेय
अपिनाध्येय
अपिनाधिषीय
अपिनाधिषीय
अप्यनाधिषि
अप्यनाधिषि
अप्यनाधिष्ये
अप्यनाधिष्ये
उत्तम  द्विवचनम्
अपिनाधावहे
अपिनाध्यावहे
अपिननाधिवहे
अपिननाधिवहे
अपिनाधितास्वहे
अपिनाधितास्वहे
अपिनाधिष्यावहे
अपिनाधिष्यावहे
अपिनाधावहै
अपिनाध्यावहै
अप्यनाधावहि
अप्यनाध्यावहि
अपिनाधेवहि
अपिनाध्येवहि
अपिनाधिषीवहि
अपिनाधिषीवहि
अप्यनाधिष्वहि
अप्यनाधिष्वहि
अप्यनाधिष्यावहि
अप्यनाधिष्यावहि
उत्तम  बहुवचनम्
अपिनाधामहे
अपिनाध्यामहे
अपिननाधिमहे
अपिननाधिमहे
अपिनाधितास्महे
अपिनाधितास्महे
अपिनाधिष्यामहे
अपिनाधिष्यामहे
अपिनाधामहै
अपिनाध्यामहै
अप्यनाधामहि
अप्यनाध्यामहि
अपिनाधेमहि
अपिनाध्येमहि
अपिनाधिषीमहि
अपिनाधिषीमहि
अप्यनाधिष्महि
अप्यनाधिष्महि
अप्यनाधिष्यामहि
अप्यनाधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यनाधिष्येताम्
अप्यनाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यनाधिष्येथाम्
अप्यनाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यनाधिष्यध्वम्
अप्यनाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्