अपि + नङ्ख् - णखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिनङ्खति
अपिनङ्ख्यते
अपिननङ्ख
अपिननङ्खे
अपिनङ्खिता
अपिनङ्खिता
अपिनङ्खिष्यति
अपिनङ्खिष्यते
अपिनङ्खतात् / अपिनङ्खताद् / अपिनङ्खतु
अपिनङ्ख्यताम्
अप्यनङ्खत् / अप्यनङ्खद्
अप्यनङ्ख्यत
अपिनङ्खेत् / अपिनङ्खेद्
अपिनङ्ख्येत
अपिनङ्ख्यात् / अपिनङ्ख्याद्
अपिनङ्खिषीष्ट
अप्यनङ्खीत् / अप्यनङ्खीद्
अप्यनङ्खि
अप्यनङ्खिष्यत् / अप्यनङ्खिष्यद्
अप्यनङ्खिष्यत
प्रथम  द्विवचनम्
अपिनङ्खतः
अपिनङ्ख्येते
अपिननङ्खतुः
अपिननङ्खाते
अपिनङ्खितारौ
अपिनङ्खितारौ
अपिनङ्खिष्यतः
अपिनङ्खिष्येते
अपिनङ्खताम्
अपिनङ्ख्येताम्
अप्यनङ्खताम्
अप्यनङ्ख्येताम्
अपिनङ्खेताम्
अपिनङ्ख्येयाताम्
अपिनङ्ख्यास्ताम्
अपिनङ्खिषीयास्ताम्
अप्यनङ्खिष्टाम्
अप्यनङ्खिषाताम्
अप्यनङ्खिष्यताम्
अप्यनङ्खिष्येताम्
प्रथम  बहुवचनम्
अपिनङ्खन्ति
अपिनङ्ख्यन्ते
अपिननङ्खुः
अपिननङ्खिरे
अपिनङ्खितारः
अपिनङ्खितारः
अपिनङ्खिष्यन्ति
अपिनङ्खिष्यन्ते
अपिनङ्खन्तु
अपिनङ्ख्यन्ताम्
अप्यनङ्खन्
अप्यनङ्ख्यन्त
अपिनङ्खेयुः
अपिनङ्ख्येरन्
अपिनङ्ख्यासुः
अपिनङ्खिषीरन्
अप्यनङ्खिषुः
अप्यनङ्खिषत
अप्यनङ्खिष्यन्
अप्यनङ्खिष्यन्त
मध्यम  एकवचनम्
अपिनङ्खसि
अपिनङ्ख्यसे
अपिननङ्खिथ
अपिननङ्खिषे
अपिनङ्खितासि
अपिनङ्खितासे
अपिनङ्खिष्यसि
अपिनङ्खिष्यसे
अपिनङ्खतात् / अपिनङ्खताद् / अपिनङ्ख
अपिनङ्ख्यस्व
अप्यनङ्खः
अप्यनङ्ख्यथाः
अपिनङ्खेः
अपिनङ्ख्येथाः
अपिनङ्ख्याः
अपिनङ्खिषीष्ठाः
अप्यनङ्खीः
अप्यनङ्खिष्ठाः
अप्यनङ्खिष्यः
अप्यनङ्खिष्यथाः
मध्यम  द्विवचनम्
अपिनङ्खथः
अपिनङ्ख्येथे
अपिननङ्खथुः
अपिननङ्खाथे
अपिनङ्खितास्थः
अपिनङ्खितासाथे
अपिनङ्खिष्यथः
अपिनङ्खिष्येथे
अपिनङ्खतम्
अपिनङ्ख्येथाम्
अप्यनङ्खतम्
अप्यनङ्ख्येथाम्
अपिनङ्खेतम्
अपिनङ्ख्येयाथाम्
अपिनङ्ख्यास्तम्
अपिनङ्खिषीयास्थाम्
अप्यनङ्खिष्टम्
अप्यनङ्खिषाथाम्
अप्यनङ्खिष्यतम्
अप्यनङ्खिष्येथाम्
मध्यम  बहुवचनम्
अपिनङ्खथ
अपिनङ्ख्यध्वे
अपिननङ्ख
अपिननङ्खिध्वे
अपिनङ्खितास्थ
अपिनङ्खिताध्वे
अपिनङ्खिष्यथ
अपिनङ्खिष्यध्वे
अपिनङ्खत
अपिनङ्ख्यध्वम्
अप्यनङ्खत
अप्यनङ्ख्यध्वम्
अपिनङ्खेत
अपिनङ्ख्येध्वम्
अपिनङ्ख्यास्त
अपिनङ्खिषीध्वम्
अप्यनङ्खिष्ट
अप्यनङ्खिढ्वम्
अप्यनङ्खिष्यत
अप्यनङ्खिष्यध्वम्
उत्तम  एकवचनम्
अपिनङ्खामि
अपिनङ्ख्ये
अपिननङ्ख
अपिननङ्खे
अपिनङ्खितास्मि
अपिनङ्खिताहे
अपिनङ्खिष्यामि
अपिनङ्खिष्ये
अपिनङ्खानि
अपिनङ्ख्यै
अप्यनङ्खम्
अप्यनङ्ख्ये
अपिनङ्खेयम्
अपिनङ्ख्येय
अपिनङ्ख्यासम्
अपिनङ्खिषीय
अप्यनङ्खिषम्
अप्यनङ्खिषि
अप्यनङ्खिष्यम्
अप्यनङ्खिष्ये
उत्तम  द्विवचनम्
अपिनङ्खावः
अपिनङ्ख्यावहे
अपिननङ्खिव
अपिननङ्खिवहे
अपिनङ्खितास्वः
अपिनङ्खितास्वहे
अपिनङ्खिष्यावः
अपिनङ्खिष्यावहे
अपिनङ्खाव
अपिनङ्ख्यावहै
अप्यनङ्खाव
अप्यनङ्ख्यावहि
अपिनङ्खेव
अपिनङ्ख्येवहि
अपिनङ्ख्यास्व
अपिनङ्खिषीवहि
अप्यनङ्खिष्व
अप्यनङ्खिष्वहि
अप्यनङ्खिष्याव
अप्यनङ्खिष्यावहि
उत्तम  बहुवचनम्
अपिनङ्खामः
अपिनङ्ख्यामहे
अपिननङ्खिम
अपिननङ्खिमहे
अपिनङ्खितास्मः
अपिनङ्खितास्महे
अपिनङ्खिष्यामः
अपिनङ्खिष्यामहे
अपिनङ्खाम
अपिनङ्ख्यामहै
अप्यनङ्खाम
अप्यनङ्ख्यामहि
अपिनङ्खेम
अपिनङ्ख्येमहि
अपिनङ्ख्यास्म
अपिनङ्खिषीमहि
अप्यनङ्खिष्म
अप्यनङ्खिष्महि
अप्यनङ्खिष्याम
अप्यनङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिनङ्खतात् / अपिनङ्खताद् / अपिनङ्खतु
अप्यनङ्खत् / अप्यनङ्खद्
अपिनङ्खेत् / अपिनङ्खेद्
अपिनङ्ख्यात् / अपिनङ्ख्याद्
अप्यनङ्खीत् / अप्यनङ्खीद्
अप्यनङ्खिष्यत् / अप्यनङ्खिष्यद्
प्रथमा  द्विवचनम्
अप्यनङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपिनङ्खतात् / अपिनङ्खताद् / अपिनङ्ख
मध्यम पुरुषः  द्विवचनम्
अप्यनङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यनङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्