अपि + द्राख् - द्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिद्राखति
अपिद्राख्यते
अपिदद्राख
अपिदद्राखे
अपिद्राखिता
अपिद्राखिता
अपिद्राखिष्यति
अपिद्राखिष्यते
अपिद्राखतात् / अपिद्राखताद् / अपिद्राखतु
अपिद्राख्यताम्
अप्यद्राखत् / अप्यद्राखद्
अप्यद्राख्यत
अपिद्राखेत् / अपिद्राखेद्
अपिद्राख्येत
अपिद्राख्यात् / अपिद्राख्याद्
अपिद्राखिषीष्ट
अप्यद्राखीत् / अप्यद्राखीद्
अप्यद्राखि
अप्यद्राखिष्यत् / अप्यद्राखिष्यद्
अप्यद्राखिष्यत
प्रथम  द्विवचनम्
अपिद्राखतः
अपिद्राख्येते
अपिदद्राखतुः
अपिदद्राखाते
अपिद्राखितारौ
अपिद्राखितारौ
अपिद्राखिष्यतः
अपिद्राखिष्येते
अपिद्राखताम्
अपिद्राख्येताम्
अप्यद्राखताम्
अप्यद्राख्येताम्
अपिद्राखेताम्
अपिद्राख्येयाताम्
अपिद्राख्यास्ताम्
अपिद्राखिषीयास्ताम्
अप्यद्राखिष्टाम्
अप्यद्राखिषाताम्
अप्यद्राखिष्यताम्
अप्यद्राखिष्येताम्
प्रथम  बहुवचनम्
अपिद्राखन्ति
अपिद्राख्यन्ते
अपिदद्राखुः
अपिदद्राखिरे
अपिद्राखितारः
अपिद्राखितारः
अपिद्राखिष्यन्ति
अपिद्राखिष्यन्ते
अपिद्राखन्तु
अपिद्राख्यन्ताम्
अप्यद्राखन्
अप्यद्राख्यन्त
अपिद्राखेयुः
अपिद्राख्येरन्
अपिद्राख्यासुः
अपिद्राखिषीरन्
अप्यद्राखिषुः
अप्यद्राखिषत
अप्यद्राखिष्यन्
अप्यद्राखिष्यन्त
मध्यम  एकवचनम्
अपिद्राखसि
अपिद्राख्यसे
अपिदद्राखिथ
अपिदद्राखिषे
अपिद्राखितासि
अपिद्राखितासे
अपिद्राखिष्यसि
अपिद्राखिष्यसे
अपिद्राखतात् / अपिद्राखताद् / अपिद्राख
अपिद्राख्यस्व
अप्यद्राखः
अप्यद्राख्यथाः
अपिद्राखेः
अपिद्राख्येथाः
अपिद्राख्याः
अपिद्राखिषीष्ठाः
अप्यद्राखीः
अप्यद्राखिष्ठाः
अप्यद्राखिष्यः
अप्यद्राखिष्यथाः
मध्यम  द्विवचनम्
अपिद्राखथः
अपिद्राख्येथे
अपिदद्राखथुः
अपिदद्राखाथे
अपिद्राखितास्थः
अपिद्राखितासाथे
अपिद्राखिष्यथः
अपिद्राखिष्येथे
अपिद्राखतम्
अपिद्राख्येथाम्
अप्यद्राखतम्
अप्यद्राख्येथाम्
अपिद्राखेतम्
अपिद्राख्येयाथाम्
अपिद्राख्यास्तम्
अपिद्राखिषीयास्थाम्
अप्यद्राखिष्टम्
अप्यद्राखिषाथाम्
अप्यद्राखिष्यतम्
अप्यद्राखिष्येथाम्
मध्यम  बहुवचनम्
अपिद्राखथ
अपिद्राख्यध्वे
अपिदद्राख
अपिदद्राखिध्वे
अपिद्राखितास्थ
अपिद्राखिताध्वे
अपिद्राखिष्यथ
अपिद्राखिष्यध्वे
अपिद्राखत
अपिद्राख्यध्वम्
अप्यद्राखत
अप्यद्राख्यध्वम्
अपिद्राखेत
अपिद्राख्येध्वम्
अपिद्राख्यास्त
अपिद्राखिषीध्वम्
अप्यद्राखिष्ट
अप्यद्राखिढ्वम्
अप्यद्राखिष्यत
अप्यद्राखिष्यध्वम्
उत्तम  एकवचनम्
अपिद्राखामि
अपिद्राख्ये
अपिदद्राख
अपिदद्राखे
अपिद्राखितास्मि
अपिद्राखिताहे
अपिद्राखिष्यामि
अपिद्राखिष्ये
अपिद्राखाणि
अपिद्राख्यै
अप्यद्राखम्
अप्यद्राख्ये
अपिद्राखेयम्
अपिद्राख्येय
अपिद्राख्यासम्
अपिद्राखिषीय
अप्यद्राखिषम्
अप्यद्राखिषि
अप्यद्राखिष्यम्
अप्यद्राखिष्ये
उत्तम  द्विवचनम्
अपिद्राखावः
अपिद्राख्यावहे
अपिदद्राखिव
अपिदद्राखिवहे
अपिद्राखितास्वः
अपिद्राखितास्वहे
अपिद्राखिष्यावः
अपिद्राखिष्यावहे
अपिद्राखाव
अपिद्राख्यावहै
अप्यद्राखाव
अप्यद्राख्यावहि
अपिद्राखेव
अपिद्राख्येवहि
अपिद्राख्यास्व
अपिद्राखिषीवहि
अप्यद्राखिष्व
अप्यद्राखिष्वहि
अप्यद्राखिष्याव
अप्यद्राखिष्यावहि
उत्तम  बहुवचनम्
अपिद्राखामः
अपिद्राख्यामहे
अपिदद्राखिम
अपिदद्राखिमहे
अपिद्राखितास्मः
अपिद्राखितास्महे
अपिद्राखिष्यामः
अपिद्राखिष्यामहे
अपिद्राखाम
अपिद्राख्यामहै
अप्यद्राखाम
अप्यद्राख्यामहि
अपिद्राखेम
अपिद्राख्येमहि
अपिद्राख्यास्म
अपिद्राखिषीमहि
अप्यद्राखिष्म
अप्यद्राखिष्महि
अप्यद्राखिष्याम
अप्यद्राखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपिद्राखतात् / अपिद्राखताद् / अपिद्राखतु
अप्यद्राखत् / अप्यद्राखद्
अपिद्राखेत् / अपिद्राखेद्
अपिद्राख्यात् / अपिद्राख्याद्
अप्यद्राखीत् / अप्यद्राखीद्
अप्यद्राखिष्यत् / अप्यद्राखिष्यद्
प्रथमा  द्विवचनम्
अप्यद्राखिष्यताम्
अप्यद्राखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अपिद्राखतात् / अपिद्राखताद् / अपिद्राख
मध्यम पुरुषः  द्विवचनम्
अप्यद्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यद्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यद्राखिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यद्राखिष्यामहि