अपि + त्रख् - त्रखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपित्रखति
अपित्रख्यते
अपितत्राख
अपितत्रखे
अपित्रखिता
अपित्रखिता
अपित्रखिष्यति
अपित्रखिष्यते
अपित्रखतात् / अपित्रखताद् / अपित्रखतु
अपित्रख्यताम्
अप्यत्रखत् / अप्यत्रखद्
अप्यत्रख्यत
अपित्रखेत् / अपित्रखेद्
अपित्रख्येत
अपित्रख्यात् / अपित्रख्याद्
अपित्रखिषीष्ट
अप्यत्राखीत् / अप्यत्राखीद् / अप्यत्रखीत् / अप्यत्रखीद्
अप्यत्राखि
अप्यत्रखिष्यत् / अप्यत्रखिष्यद्
अप्यत्रखिष्यत
प्रथम  द्विवचनम्
अपित्रखतः
अपित्रख्येते
अपितत्रखतुः
अपितत्रखाते
अपित्रखितारौ
अपित्रखितारौ
अपित्रखिष्यतः
अपित्रखिष्येते
अपित्रखताम्
अपित्रख्येताम्
अप्यत्रखताम्
अप्यत्रख्येताम्
अपित्रखेताम्
अपित्रख्येयाताम्
अपित्रख्यास्ताम्
अपित्रखिषीयास्ताम्
अप्यत्राखिष्टाम् / अप्यत्रखिष्टाम्
अप्यत्रखिषाताम्
अप्यत्रखिष्यताम्
अप्यत्रखिष्येताम्
प्रथम  बहुवचनम्
अपित्रखन्ति
अपित्रख्यन्ते
अपितत्रखुः
अपितत्रखिरे
अपित्रखितारः
अपित्रखितारः
अपित्रखिष्यन्ति
अपित्रखिष्यन्ते
अपित्रखन्तु
अपित्रख्यन्ताम्
अप्यत्रखन्
अप्यत्रख्यन्त
अपित्रखेयुः
अपित्रख्येरन्
अपित्रख्यासुः
अपित्रखिषीरन्
अप्यत्राखिषुः / अप्यत्रखिषुः
अप्यत्रखिषत
अप्यत्रखिष्यन्
अप्यत्रखिष्यन्त
मध्यम  एकवचनम्
अपित्रखसि
अपित्रख्यसे
अपितत्रखिथ
अपितत्रखिषे
अपित्रखितासि
अपित्रखितासे
अपित्रखिष्यसि
अपित्रखिष्यसे
अपित्रखतात् / अपित्रखताद् / अपित्रख
अपित्रख्यस्व
अप्यत्रखः
अप्यत्रख्यथाः
अपित्रखेः
अपित्रख्येथाः
अपित्रख्याः
अपित्रखिषीष्ठाः
अप्यत्राखीः / अप्यत्रखीः
अप्यत्रखिष्ठाः
अप्यत्रखिष्यः
अप्यत्रखिष्यथाः
मध्यम  द्विवचनम्
अपित्रखथः
अपित्रख्येथे
अपितत्रखथुः
अपितत्रखाथे
अपित्रखितास्थः
अपित्रखितासाथे
अपित्रखिष्यथः
अपित्रखिष्येथे
अपित्रखतम्
अपित्रख्येथाम्
अप्यत्रखतम्
अप्यत्रख्येथाम्
अपित्रखेतम्
अपित्रख्येयाथाम्
अपित्रख्यास्तम्
अपित्रखिषीयास्थाम्
अप्यत्राखिष्टम् / अप्यत्रखिष्टम्
अप्यत्रखिषाथाम्
अप्यत्रखिष्यतम्
अप्यत्रखिष्येथाम्
मध्यम  बहुवचनम्
अपित्रखथ
अपित्रख्यध्वे
अपितत्रख
अपितत्रखिध्वे
अपित्रखितास्थ
अपित्रखिताध्वे
अपित्रखिष्यथ
अपित्रखिष्यध्वे
अपित्रखत
अपित्रख्यध्वम्
अप्यत्रखत
अप्यत्रख्यध्वम्
अपित्रखेत
अपित्रख्येध्वम्
अपित्रख्यास्त
अपित्रखिषीध्वम्
अप्यत्राखिष्ट / अप्यत्रखिष्ट
अप्यत्रखिढ्वम्
अप्यत्रखिष्यत
अप्यत्रखिष्यध्वम्
उत्तम  एकवचनम्
अपित्रखामि
अपित्रख्ये
अपितत्रख / अपितत्राख
अपितत्रखे
अपित्रखितास्मि
अपित्रखिताहे
अपित्रखिष्यामि
अपित्रखिष्ये
अपित्रखाणि
अपित्रख्यै
अप्यत्रखम्
अप्यत्रख्ये
अपित्रखेयम्
अपित्रख्येय
अपित्रख्यासम्
अपित्रखिषीय
अप्यत्राखिषम् / अप्यत्रखिषम्
अप्यत्रखिषि
अप्यत्रखिष्यम्
अप्यत्रखिष्ये
उत्तम  द्विवचनम्
अपित्रखावः
अपित्रख्यावहे
अपितत्रखिव
अपितत्रखिवहे
अपित्रखितास्वः
अपित्रखितास्वहे
अपित्रखिष्यावः
अपित्रखिष्यावहे
अपित्रखाव
अपित्रख्यावहै
अप्यत्रखाव
अप्यत्रख्यावहि
अपित्रखेव
अपित्रख्येवहि
अपित्रख्यास्व
अपित्रखिषीवहि
अप्यत्राखिष्व / अप्यत्रखिष्व
अप्यत्रखिष्वहि
अप्यत्रखिष्याव
अप्यत्रखिष्यावहि
उत्तम  बहुवचनम्
अपित्रखामः
अपित्रख्यामहे
अपितत्रखिम
अपितत्रखिमहे
अपित्रखितास्मः
अपित्रखितास्महे
अपित्रखिष्यामः
अपित्रखिष्यामहे
अपित्रखाम
अपित्रख्यामहै
अप्यत्रखाम
अप्यत्रख्यामहि
अपित्रखेम
अपित्रख्येमहि
अपित्रख्यास्म
अपित्रखिषीमहि
अप्यत्राखिष्म / अप्यत्रखिष्म
अप्यत्रखिष्महि
अप्यत्रखिष्याम
अप्यत्रखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अपित्रखतात् / अपित्रखताद् / अपित्रखतु
अप्यत्रखत् / अप्यत्रखद्
अपित्रखेत् / अपित्रखेद्
अपित्रख्यात् / अपित्रख्याद्
अप्यत्राखीत् / अप्यत्राखीद् / अप्यत्रखीत् / अप्यत्रखीद्
अप्यत्रखिष्यत् / अप्यत्रखिष्यद्
प्रथमा  द्विवचनम्
अप्यत्राखिष्टाम् / अप्यत्रखिष्टाम्
अप्यत्रखिष्येताम्
प्रथमा  बहुवचनम्
अप्यत्राखिषुः / अप्यत्रखिषुः
मध्यम पुरुषः  एकवचनम्
अपित्रखतात् / अपित्रखताद् / अपित्रख
अप्यत्राखीः / अप्यत्रखीः
मध्यम पुरुषः  द्विवचनम्
अप्यत्राखिष्टम् / अप्यत्रखिष्टम्
अप्यत्रखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यत्राखिष्ट / अप्यत्रखिष्ट
अप्यत्रखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अपितत्रख / अपितत्राख
अप्यत्राखिषम् / अप्यत्रखिषम्
उत्तम पुरुषः  द्विवचनम्
अप्यत्राखिष्व / अप्यत्रखिष्व
उत्तम पुरुषः  बहुवचनम्
अप्यत्राखिष्म / अप्यत्रखिष्म