अपि + ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिढौकते
अपिढौक्यते
अपिडुढौके
अपिडुढौके
अपिढौकिता
अपिढौकिता
अपिढौकिष्यते
अपिढौकिष्यते
अपिढौकताम्
अपिढौक्यताम्
अप्यढौकत
अप्यढौक्यत
अपिढौकेत
अपिढौक्येत
अपिढौकिषीष्ट
अपिढौकिषीष्ट
अप्यढौकिष्ट
अप्यढौकि
अप्यढौकिष्यत
अप्यढौकिष्यत
प्रथम  द्विवचनम्
अपिढौकेते
अपिढौक्येते
अपिडुढौकाते
अपिडुढौकाते
अपिढौकितारौ
अपिढौकितारौ
अपिढौकिष्येते
अपिढौकिष्येते
अपिढौकेताम्
अपिढौक्येताम्
अप्यढौकेताम्
अप्यढौक्येताम्
अपिढौकेयाताम्
अपिढौक्येयाताम्
अपिढौकिषीयास्ताम्
अपिढौकिषीयास्ताम्
अप्यढौकिषाताम्
अप्यढौकिषाताम्
अप्यढौकिष्येताम्
अप्यढौकिष्येताम्
प्रथम  बहुवचनम्
अपिढौकन्ते
अपिढौक्यन्ते
अपिडुढौकिरे
अपिडुढौकिरे
अपिढौकितारः
अपिढौकितारः
अपिढौकिष्यन्ते
अपिढौकिष्यन्ते
अपिढौकन्ताम्
अपिढौक्यन्ताम्
अप्यढौकन्त
अप्यढौक्यन्त
अपिढौकेरन्
अपिढौक्येरन्
अपिढौकिषीरन्
अपिढौकिषीरन्
अप्यढौकिषत
अप्यढौकिषत
अप्यढौकिष्यन्त
अप्यढौकिष्यन्त
मध्यम  एकवचनम्
अपिढौकसे
अपिढौक्यसे
अपिडुढौकिषे
अपिडुढौकिषे
अपिढौकितासे
अपिढौकितासे
अपिढौकिष्यसे
अपिढौकिष्यसे
अपिढौकस्व
अपिढौक्यस्व
अप्यढौकथाः
अप्यढौक्यथाः
अपिढौकेथाः
अपिढौक्येथाः
अपिढौकिषीष्ठाः
अपिढौकिषीष्ठाः
अप्यढौकिष्ठाः
अप्यढौकिष्ठाः
अप्यढौकिष्यथाः
अप्यढौकिष्यथाः
मध्यम  द्विवचनम्
अपिढौकेथे
अपिढौक्येथे
अपिडुढौकाथे
अपिडुढौकाथे
अपिढौकितासाथे
अपिढौकितासाथे
अपिढौकिष्येथे
अपिढौकिष्येथे
अपिढौकेथाम्
अपिढौक्येथाम्
अप्यढौकेथाम्
अप्यढौक्येथाम्
अपिढौकेयाथाम्
अपिढौक्येयाथाम्
अपिढौकिषीयास्थाम्
अपिढौकिषीयास्थाम्
अप्यढौकिषाथाम्
अप्यढौकिषाथाम्
अप्यढौकिष्येथाम्
अप्यढौकिष्येथाम्
मध्यम  बहुवचनम्
अपिढौकध्वे
अपिढौक्यध्वे
अपिडुढौकिध्वे
अपिडुढौकिध्वे
अपिढौकिताध्वे
अपिढौकिताध्वे
अपिढौकिष्यध्वे
अपिढौकिष्यध्वे
अपिढौकध्वम्
अपिढौक्यध्वम्
अप्यढौकध्वम्
अप्यढौक्यध्वम्
अपिढौकेध्वम्
अपिढौक्येध्वम्
अपिढौकिषीध्वम्
अपिढौकिषीध्वम्
अप्यढौकिढ्वम्
अप्यढौकिढ्वम्
अप्यढौकिष्यध्वम्
अप्यढौकिष्यध्वम्
उत्तम  एकवचनम्
अपिढौके
अपिढौक्ये
अपिडुढौके
अपिडुढौके
अपिढौकिताहे
अपिढौकिताहे
अपिढौकिष्ये
अपिढौकिष्ये
अपिढौकै
अपिढौक्यै
अप्यढौके
अप्यढौक्ये
अपिढौकेय
अपिढौक्येय
अपिढौकिषीय
अपिढौकिषीय
अप्यढौकिषि
अप्यढौकिषि
अप्यढौकिष्ये
अप्यढौकिष्ये
उत्तम  द्विवचनम्
अपिढौकावहे
अपिढौक्यावहे
अपिडुढौकिवहे
अपिडुढौकिवहे
अपिढौकितास्वहे
अपिढौकितास्वहे
अपिढौकिष्यावहे
अपिढौकिष्यावहे
अपिढौकावहै
अपिढौक्यावहै
अप्यढौकावहि
अप्यढौक्यावहि
अपिढौकेवहि
अपिढौक्येवहि
अपिढौकिषीवहि
अपिढौकिषीवहि
अप्यढौकिष्वहि
अप्यढौकिष्वहि
अप्यढौकिष्यावहि
अप्यढौकिष्यावहि
उत्तम  बहुवचनम्
अपिढौकामहे
अपिढौक्यामहे
अपिडुढौकिमहे
अपिडुढौकिमहे
अपिढौकितास्महे
अपिढौकितास्महे
अपिढौकिष्यामहे
अपिढौकिष्यामहे
अपिढौकामहै
अपिढौक्यामहै
अप्यढौकामहि
अप्यढौक्यामहि
अपिढौकेमहि
अपिढौक्येमहि
अपिढौकिषीमहि
अपिढौकिषीमहि
अप्यढौकिष्महि
अप्यढौकिष्महि
अप्यढौकिष्यामहि
अप्यढौकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यढौकिष्येताम्
अप्यढौकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यढौकिष्येथाम्
अप्यढौकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यढौकिष्यध्वम्
अप्यढौकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्