अपि + ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अपिग्रन्थते
अपिग्रन्थ्यते
अपिजग्रन्थे
अपिजग्रन्थे
अपिग्रन्थिता
अपिग्रन्थिता
अपिग्रन्थिष्यते
अपिग्रन्थिष्यते
अपिग्रन्थताम्
अपिग्रन्थ्यताम्
अप्यग्रन्थत
अप्यग्रन्थ्यत
अपिग्रन्थेत
अपिग्रन्थ्येत
अपिग्रन्थिषीष्ट
अपिग्रन्थिषीष्ट
अप्यग्रन्थिष्ट
अप्यग्रन्थि
अप्यग्रन्थिष्यत
अप्यग्रन्थिष्यत
प्रथम  द्विवचनम्
अपिग्रन्थेते
अपिग्रन्थ्येते
अपिजग्रन्थाते
अपिजग्रन्थाते
अपिग्रन्थितारौ
अपिग्रन्थितारौ
अपिग्रन्थिष्येते
अपिग्रन्थिष्येते
अपिग्रन्थेताम्
अपिग्रन्थ्येताम्
अप्यग्रन्थेताम्
अप्यग्रन्थ्येताम्
अपिग्रन्थेयाताम्
अपिग्रन्थ्येयाताम्
अपिग्रन्थिषीयास्ताम्
अपिग्रन्थिषीयास्ताम्
अप्यग्रन्थिषाताम्
अप्यग्रन्थिषाताम्
अप्यग्रन्थिष्येताम्
अप्यग्रन्थिष्येताम्
प्रथम  बहुवचनम्
अपिग्रन्थन्ते
अपिग्रन्थ्यन्ते
अपिजग्रन्थिरे
अपिजग्रन्थिरे
अपिग्रन्थितारः
अपिग्रन्थितारः
अपिग्रन्थिष्यन्ते
अपिग्रन्थिष्यन्ते
अपिग्रन्थन्ताम्
अपिग्रन्थ्यन्ताम्
अप्यग्रन्थन्त
अप्यग्रन्थ्यन्त
अपिग्रन्थेरन्
अपिग्रन्थ्येरन्
अपिग्रन्थिषीरन्
अपिग्रन्थिषीरन्
अप्यग्रन्थिषत
अप्यग्रन्थिषत
अप्यग्रन्थिष्यन्त
अप्यग्रन्थिष्यन्त
मध्यम  एकवचनम्
अपिग्रन्थसे
अपिग्रन्थ्यसे
अपिजग्रन्थिषे
अपिजग्रन्थिषे
अपिग्रन्थितासे
अपिग्रन्थितासे
अपिग्रन्थिष्यसे
अपिग्रन्थिष्यसे
अपिग्रन्थस्व
अपिग्रन्थ्यस्व
अप्यग्रन्थथाः
अप्यग्रन्थ्यथाः
अपिग्रन्थेथाः
अपिग्रन्थ्येथाः
अपिग्रन्थिषीष्ठाः
अपिग्रन्थिषीष्ठाः
अप्यग्रन्थिष्ठाः
अप्यग्रन्थिष्ठाः
अप्यग्रन्थिष्यथाः
अप्यग्रन्थिष्यथाः
मध्यम  द्विवचनम्
अपिग्रन्थेथे
अपिग्रन्थ्येथे
अपिजग्रन्थाथे
अपिजग्रन्थाथे
अपिग्रन्थितासाथे
अपिग्रन्थितासाथे
अपिग्रन्थिष्येथे
अपिग्रन्थिष्येथे
अपिग्रन्थेथाम्
अपिग्रन्थ्येथाम्
अप्यग्रन्थेथाम्
अप्यग्रन्थ्येथाम्
अपिग्रन्थेयाथाम्
अपिग्रन्थ्येयाथाम्
अपिग्रन्थिषीयास्थाम्
अपिग्रन्थिषीयास्थाम्
अप्यग्रन्थिषाथाम्
अप्यग्रन्थिषाथाम्
अप्यग्रन्थिष्येथाम्
अप्यग्रन्थिष्येथाम्
मध्यम  बहुवचनम्
अपिग्रन्थध्वे
अपिग्रन्थ्यध्वे
अपिजग्रन्थिध्वे
अपिजग्रन्थिध्वे
अपिग्रन्थिताध्वे
अपिग्रन्थिताध्वे
अपिग्रन्थिष्यध्वे
अपिग्रन्थिष्यध्वे
अपिग्रन्थध्वम्
अपिग्रन्थ्यध्वम्
अप्यग्रन्थध्वम्
अप्यग्रन्थ्यध्वम्
अपिग्रन्थेध्वम्
अपिग्रन्थ्येध्वम्
अपिग्रन्थिषीध्वम्
अपिग्रन्थिषीध्वम्
अप्यग्रन्थिढ्वम्
अप्यग्रन्थिढ्वम्
अप्यग्रन्थिष्यध्वम्
अप्यग्रन्थिष्यध्वम्
उत्तम  एकवचनम्
अपिग्रन्थे
अपिग्रन्थ्ये
अपिजग्रन्थे
अपिजग्रन्थे
अपिग्रन्थिताहे
अपिग्रन्थिताहे
अपिग्रन्थिष्ये
अपिग्रन्थिष्ये
अपिग्रन्थै
अपिग्रन्थ्यै
अप्यग्रन्थे
अप्यग्रन्थ्ये
अपिग्रन्थेय
अपिग्रन्थ्येय
अपिग्रन्थिषीय
अपिग्रन्थिषीय
अप्यग्रन्थिषि
अप्यग्रन्थिषि
अप्यग्रन्थिष्ये
अप्यग्रन्थिष्ये
उत्तम  द्विवचनम्
अपिग्रन्थावहे
अपिग्रन्थ्यावहे
अपिजग्रन्थिवहे
अपिजग्रन्थिवहे
अपिग्रन्थितास्वहे
अपिग्रन्थितास्वहे
अपिग्रन्थिष्यावहे
अपिग्रन्थिष्यावहे
अपिग्रन्थावहै
अपिग्रन्थ्यावहै
अप्यग्रन्थावहि
अप्यग्रन्थ्यावहि
अपिग्रन्थेवहि
अपिग्रन्थ्येवहि
अपिग्रन्थिषीवहि
अपिग्रन्थिषीवहि
अप्यग्रन्थिष्वहि
अप्यग्रन्थिष्वहि
अप्यग्रन्थिष्यावहि
अप्यग्रन्थिष्यावहि
उत्तम  बहुवचनम्
अपिग्रन्थामहे
अपिग्रन्थ्यामहे
अपिजग्रन्थिमहे
अपिजग्रन्थिमहे
अपिग्रन्थितास्महे
अपिग्रन्थितास्महे
अपिग्रन्थिष्यामहे
अपिग्रन्थिष्यामहे
अपिग्रन्थामहै
अपिग्रन्थ्यामहै
अप्यग्रन्थामहि
अप्यग्रन्थ्यामहि
अपिग्रन्थेमहि
अपिग्रन्थ्येमहि
अपिग्रन्थिषीमहि
अपिग्रन्थिषीमहि
अप्यग्रन्थिष्महि
अप्यग्रन्थिष्महि
अप्यग्रन्थिष्यामहि
अप्यग्रन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अप्यग्रन्थ्येताम्
अप्यग्रन्थिष्येताम्
अप्यग्रन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अप्यग्रन्थ्येथाम्
अप्यग्रन्थिष्येथाम्
अप्यग्रन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अप्यग्रन्थ्यध्वम्
अप्यग्रन्थिष्यध्वम्
अप्यग्रन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अप्यग्रन्थिष्यावहि
अप्यग्रन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अप्यग्रन्थिष्यामहि
अप्यग्रन्थिष्यामहि