अन्ध - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अन्धयिष्यते / अन्धिष्यते
मृगयिष्यते
प्रथम पुरुषः  द्विवचनम्
अन्धयिष्येते / अन्धिष्येते
मृगयिष्येते
प्रथम पुरुषः  बहुवचनम्
अन्धयिष्यन्ते / अन्धिष्यन्ते
मृगयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
अन्धयिष्यसे / अन्धिष्यसे
मृगयिष्यसे
मध्यम पुरुषः  द्विवचनम्
अन्धयिष्येथे / अन्धिष्येथे
मृगयिष्येथे
मध्यम पुरुषः  बहुवचनम्
अन्धयिष्यध्वे / अन्धिष्यध्वे
मृगयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
अन्धयिष्ये / अन्धिष्ये
मृगयिष्ये
उत्तम पुरुषः  द्विवचनम्
अन्धयिष्यावहे / अन्धिष्यावहे
मृगयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
अन्धयिष्यामहे / अन्धिष्यामहे
मृगयिष्यामहे
प्रथम पुरुषः  एकवचनम्
अन्धयिष्यते / अन्धिष्यते
मृगयिष्यते
प्रथम पुरुषः  द्विवचनम्
अन्धयिष्येते / अन्धिष्येते
मृगयिष्येते
प्रथम पुरुषः  बहुवचनम्
अन्धयिष्यन्ते / अन्धिष्यन्ते
मृगयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
अन्धयिष्यसे / अन्धिष्यसे
मृगयिष्यसे
मध्यम पुरुषः  द्विवचनम्
अन्धयिष्येथे / अन्धिष्येथे
मृगयिष्येथे
मध्यम पुरुषः  बहुवचनम्
अन्धयिष्यध्वे / अन्धिष्यध्वे
मृगयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
अन्धयिष्ये / अन्धिष्ये
मृगयिष्ये
उत्तम पुरुषः  द्विवचनम्
अन्धयिष्यावहे / अन्धिष्यावहे
मृगयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
अन्धयिष्यामहे / अन्धिष्यामहे
मृगयिष्यामहे