अन्ध - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
आन्धयिष्यत / आन्धिष्यत
अमृगयिष्यत
प्रथम पुरुषः  द्विवचनम्
आन्धयिष्येताम् / आन्धिष्येताम्
अमृगयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
आन्धयिष्यन्त / आन्धिष्यन्त
अमृगयिष्यन्त
मध्यम पुरुषः  एकवचनम्
आन्धयिष्यथाः / आन्धिष्यथाः
अमृगयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
आन्धयिष्येथाम् / आन्धिष्येथाम्
अमृगयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आन्धयिष्यध्वम् / आन्धिष्यध्वम्
अमृगयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
आन्धयिष्ये / आन्धिष्ये
अमृगयिष्ये
उत्तम पुरुषः  द्विवचनम्
आन्धयिष्यावहि / आन्धिष्यावहि
अमृगयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
आन्धयिष्यामहि / आन्धिष्यामहि
अमृगयिष्यामहि
प्रथम पुरुषः  एकवचनम्
आन्धयिष्यत / आन्धिष्यत
अमृगयिष्यत
प्रथम पुरुषः  द्विवचनम्
आन्धयिष्येताम् / आन्धिष्येताम्
अमृगयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
आन्धयिष्यन्त / आन्धिष्यन्त
अमृगयिष्यन्त
मध्यम पुरुषः  एकवचनम्
आन्धयिष्यथाः / आन्धिष्यथाः
अमृगयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
आन्धयिष्येथाम् / आन्धिष्येथाम्
अमृगयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आन्धयिष्यध्वम् / आन्धिष्यध्वम्
अमृगयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
आन्धयिष्ये / आन्धिष्ये
अमृगयिष्ये
उत्तम पुरुषः  द्विवचनम्
आन्धयिष्यावहि / आन्धिष्यावहि
अमृगयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
आन्धयिष्यामहि / आन्धिष्यामहि
अमृगयिष्यामहि