अन्ध - अन्ध - दृष्ट्युपघाते उपसंहार इत्यन्ये चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लुट् लकारः


 
प्रथम  एकवचनम्
अन्धयिता / अन्धिता
अन्धयिता / अन्धिता
अन्धिता / अन्धयिता
अन्धयिता
अन्धयिता
अन्धिता / अन्धयिता
अन्दिधयिषिता
अन्दिधयिषिता
अन्दिधयिषिता
प्रथम  द्विवचनम्
अन्धयितारौ / अन्धितारौ
अन्धयितारौ / अन्धितारौ
अन्धितारौ / अन्धयितारौ
अन्धयितारौ
अन्धयितारौ
अन्धितारौ / अन्धयितारौ
अन्दिधयिषितारौ
अन्दिधयिषितारौ
अन्दिधयिषितारौ
प्रथम  बहुवचनम्
अन्धयितारः / अन्धितारः
अन्धयितारः / अन्धितारः
अन्धितारः / अन्धयितारः
अन्धयितारः
अन्धयितारः
अन्धितारः / अन्धयितारः
अन्दिधयिषितारः
अन्दिधयिषितारः
अन्दिधयिषितारः
मध्यम  एकवचनम्
अन्धयितासि / अन्धितासि
अन्धयितासे / अन्धितासे
अन्धितासे / अन्धयितासे
अन्धयितासि
अन्धयितासे
अन्धितासे / अन्धयितासे
अन्दिधयिषितासि
अन्दिधयिषितासे
अन्दिधयिषितासे
मध्यम  द्विवचनम्
अन्धयितास्थः / अन्धितास्थः
अन्धयितासाथे / अन्धितासाथे
अन्धितासाथे / अन्धयितासाथे
अन्धयितास्थः
अन्धयितासाथे
अन्धितासाथे / अन्धयितासाथे
अन्दिधयिषितास्थः
अन्दिधयिषितासाथे
अन्दिधयिषितासाथे
मध्यम  बहुवचनम्
अन्धयितास्थ / अन्धितास्थ
अन्धयिताध्वे / अन्धिताध्वे
अन्धिताध्वे / अन्धयिताध्वे
अन्धयितास्थ
अन्धयिताध्वे
अन्धिताध्वे / अन्धयिताध्वे
अन्दिधयिषितास्थ
अन्दिधयिषिताध्वे
अन्दिधयिषिताध्वे
उत्तम  एकवचनम्
अन्धयितास्मि / अन्धितास्मि
अन्धयिताहे / अन्धिताहे
अन्धिताहे / अन्धयिताहे
अन्धयितास्मि
अन्धयिताहे
अन्धिताहे / अन्धयिताहे
अन्दिधयिषितास्मि
अन्दिधयिषिताहे
अन्दिधयिषिताहे
उत्तम  द्विवचनम्
अन्धयितास्वः / अन्धितास्वः
अन्धयितास्वहे / अन्धितास्वहे
अन्धितास्वहे / अन्धयितास्वहे
अन्धयितास्वः
अन्धयितास्वहे
अन्धितास्वहे / अन्धयितास्वहे
अन्दिधयिषितास्वः
अन्दिधयिषितास्वहे
अन्दिधयिषितास्वहे
उत्तम  बहुवचनम्
अन्धयितास्मः / अन्धितास्मः
अन्धयितास्महे / अन्धितास्महे
अन्धितास्महे / अन्धयितास्महे
अन्धयितास्मः
अन्धयितास्महे
अन्धितास्महे / अन्धयितास्महे
अन्दिधयिषितास्मः
अन्दिधयिषितास्महे
अन्दिधयिषितास्महे
प्रथम पुरुषः  एकवचनम्
अन्धयिता / अन्धिता
अन्धयिता / अन्धिता
अन्धिता / अन्धयिता
प्रथमा  द्विवचनम्
अन्धयितारौ / अन्धितारौ
अन्धयितारौ / अन्धितारौ
अन्धितारौ / अन्धयितारौ
अन्धितारौ / अन्धयितारौ
प्रथमा  बहुवचनम्
अन्धयितारः / अन्धितारः
अन्धयितारः / अन्धितारः
अन्धितारः / अन्धयितारः
अन्धितारः / अन्धयितारः
मध्यम पुरुषः  एकवचनम्
अन्धयितासि / अन्धितासि
अन्धयितासे / अन्धितासे
अन्धितासे / अन्धयितासे
अन्धितासे / अन्धयितासे
मध्यम पुरुषः  द्विवचनम्
अन्धयितास्थः / अन्धितास्थः
अन्धयितासाथे / अन्धितासाथे
अन्धितासाथे / अन्धयितासाथे
अन्धितासाथे / अन्धयितासाथे
अन्दिधयिषितास्थः
अन्दिधयिषितासाथे
अन्दिधयिषितासाथे
मध्यम पुरुषः  बहुवचनम्
अन्धयितास्थ / अन्धितास्थ
अन्धयिताध्वे / अन्धिताध्वे
अन्धिताध्वे / अन्धयिताध्वे
अन्धिताध्वे / अन्धयिताध्वे
अन्दिधयिषिताध्वे
अन्दिधयिषिताध्वे
उत्तम पुरुषः  एकवचनम्
अन्धयितास्मि / अन्धितास्मि
अन्धयिताहे / अन्धिताहे
अन्धिताहे / अन्धयिताहे
अन्धिताहे / अन्धयिताहे
अन्दिधयिषितास्मि
उत्तम पुरुषः  द्विवचनम्
अन्धयितास्वः / अन्धितास्वः
अन्धयितास्वहे / अन्धितास्वहे
अन्धितास्वहे / अन्धयितास्वहे
अन्धितास्वहे / अन्धयितास्वहे
अन्दिधयिषितास्वः
अन्दिधयिषितास्वहे
अन्दिधयिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
अन्धयितास्मः / अन्धितास्मः
अन्धयितास्महे / अन्धितास्महे
अन्धितास्महे / अन्धयितास्महे
अन्धितास्महे / अन्धयितास्महे
अन्दिधयिषितास्मः
अन्दिधयिषितास्महे
अन्दिधयिषितास्महे