अन्द् - अदिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
आन्दिष्यत् / आन्दिष्यद्
आन्दिष्यत
आन्दयिष्यत् / आन्दयिष्यद्
आन्दयिष्यत
आन्दिष्यत / आन्दयिष्यत
आन्दिदिषिष्यत् / आन्दिदिषिष्यद्
आन्दिदिषिष्यत
प्रथम  द्विवचनम्
आन्दिष्यताम्
आन्दिष्येताम्
आन्दयिष्यताम्
आन्दयिष्येताम्
आन्दिष्येताम् / आन्दयिष्येताम्
आन्दिदिषिष्यताम्
आन्दिदिषिष्येताम्
प्रथम  बहुवचनम्
आन्दिष्यन्
आन्दिष्यन्त
आन्दयिष्यन्
आन्दयिष्यन्त
आन्दिष्यन्त / आन्दयिष्यन्त
आन्दिदिषिष्यन्
आन्दिदिषिष्यन्त
मध्यम  एकवचनम्
आन्दिष्यः
आन्दिष्यथाः
आन्दयिष्यः
आन्दयिष्यथाः
आन्दिष्यथाः / आन्दयिष्यथाः
आन्दिदिषिष्यः
आन्दिदिषिष्यथाः
मध्यम  द्विवचनम्
आन्दिष्यतम्
आन्दिष्येथाम्
आन्दयिष्यतम्
आन्दयिष्येथाम्
आन्दिष्येथाम् / आन्दयिष्येथाम्
आन्दिदिषिष्यतम्
आन्दिदिषिष्येथाम्
मध्यम  बहुवचनम्
आन्दिष्यत
आन्दिष्यध्वम्
आन्दयिष्यत
आन्दयिष्यध्वम्
आन्दिष्यध्वम् / आन्दयिष्यध्वम्
आन्दिदिषिष्यत
आन्दिदिषिष्यध्वम्
उत्तम  एकवचनम्
आन्दिष्यम्
आन्दिष्ये
आन्दयिष्यम्
आन्दयिष्ये
आन्दिष्ये / आन्दयिष्ये
आन्दिदिषिष्यम्
आन्दिदिषिष्ये
उत्तम  द्विवचनम्
आन्दिष्याव
आन्दिष्यावहि
आन्दयिष्याव
आन्दयिष्यावहि
आन्दिष्यावहि / आन्दयिष्यावहि
आन्दिदिषिष्याव
आन्दिदिषिष्यावहि
उत्तम  बहुवचनम्
आन्दिष्याम
आन्दिष्यामहि
आन्दयिष्याम
आन्दयिष्यामहि
आन्दिष्यामहि / आन्दयिष्यामहि
आन्दिदिषिष्याम
आन्दिदिषिष्यामहि
प्रथम पुरुषः  एकवचनम्
आन्दिष्यत् / आन्दिष्यद्
आन्दयिष्यत् / आन्दयिष्यद्
आन्दिष्यत / आन्दयिष्यत
आन्दिदिषिष्यत् / आन्दिदिषिष्यद्
प्रथमा  द्विवचनम्
आन्दिष्येताम् / आन्दयिष्येताम्
आन्दिदिषिष्येताम्
प्रथमा  बहुवचनम्
आन्दिष्यन्त / आन्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
आन्दिष्यथाः / आन्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
आन्दिष्येथाम् / आन्दयिष्येथाम्
आन्दिदिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
आन्दिष्यध्वम् / आन्दयिष्यध्वम्
आन्दिदिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
आन्दिष्ये / आन्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
आन्दिष्यावहि / आन्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
आन्दिष्यामहि / आन्दयिष्यामहि