अन्द् - अदिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
अन्दति
आनन्द
अन्दिता
अन्दिष्यति
अन्दतात् / अन्दताद् / अन्दतु
आन्दत् / आन्दद्
अन्देत् / अन्देद्
अन्द्यात् / अन्द्याद्
आन्दीत् / आन्दीद्
आन्दिष्यत् / आन्दिष्यद्
प्रथम  द्विवचनम्
अन्दतः
आनन्दतुः
अन्दितारौ
अन्दिष्यतः
अन्दताम्
आन्दताम्
अन्देताम्
अन्द्यास्ताम्
आन्दिष्टाम्
आन्दिष्यताम्
प्रथम  बहुवचनम्
अन्दन्ति
आनन्दुः
अन्दितारः
अन्दिष्यन्ति
अन्दन्तु
आन्दन्
अन्देयुः
अन्द्यासुः
आन्दिषुः
आन्दिष्यन्
मध्यम  एकवचनम्
अन्दसि
आनन्दिथ
अन्दितासि
अन्दिष्यसि
अन्दतात् / अन्दताद् / अन्द
आन्दः
अन्देः
अन्द्याः
आन्दीः
आन्दिष्यः
मध्यम  द्विवचनम्
अन्दथः
आनन्दथुः
अन्दितास्थः
अन्दिष्यथः
अन्दतम्
आन्दतम्
अन्देतम्
अन्द्यास्तम्
आन्दिष्टम्
आन्दिष्यतम्
मध्यम  बहुवचनम्
अन्दथ
आनन्द
अन्दितास्थ
अन्दिष्यथ
अन्दत
आन्दत
अन्देत
अन्द्यास्त
आन्दिष्ट
आन्दिष्यत
उत्तम  एकवचनम्
अन्दामि
आनन्द
अन्दितास्मि
अन्दिष्यामि
अन्दानि
आन्दम्
अन्देयम्
अन्द्यासम्
आन्दिषम्
आन्दिष्यम्
उत्तम  द्विवचनम्
अन्दावः
आनन्दिव
अन्दितास्वः
अन्दिष्यावः
अन्दाव
आन्दाव
अन्देव
अन्द्यास्व
आन्दिष्व
आन्दिष्याव
उत्तम  बहुवचनम्
अन्दामः
आनन्दिम
अन्दितास्मः
अन्दिष्यामः
अन्दाम
आन्दाम
अन्देम
अन्द्यास्म
आन्दिष्म
आन्दिष्याम
प्रथम पुरुषः  एकवचनम्
अन्दतात् / अन्दताद् / अन्दतु
आन्दत् / आन्दद्
अन्द्यात् / अन्द्याद्
आन्दीत् / आन्दीद्
आन्दिष्यत् / आन्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अन्दतात् / अन्दताद् / अन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्