अन्त् - अतिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
अन्ततात् / अन्तताद् / अन्ततु
अन्त्यताम्
अन्तयतात् / अन्तयताद् / अन्तयतु
अन्तयताम्
अन्त्यताम्
अन्तितिषतात् / अन्तितिषताद् / अन्तितिषतु
अन्तितिष्यताम्
प्रथम  द्विवचनम्
अन्तताम्
अन्त्येताम्
अन्तयताम्
अन्तयेताम्
अन्त्येताम्
अन्तितिषताम्
अन्तितिष्येताम्
प्रथम  बहुवचनम्
अन्तन्तु
अन्त्यन्ताम्
अन्तयन्तु
अन्तयन्ताम्
अन्त्यन्ताम्
अन्तितिषन्तु
अन्तितिष्यन्ताम्
मध्यम  एकवचनम्
अन्ततात् / अन्तताद् / अन्त
अन्त्यस्व
अन्तयतात् / अन्तयताद् / अन्तय
अन्तयस्व
अन्त्यस्व
अन्तितिषतात् / अन्तितिषताद् / अन्तितिष
अन्तितिष्यस्व
मध्यम  द्विवचनम्
अन्ततम्
अन्त्येथाम्
अन्तयतम्
अन्तयेथाम्
अन्त्येथाम्
अन्तितिषतम्
अन्तितिष्येथाम्
मध्यम  बहुवचनम्
अन्तत
अन्त्यध्वम्
अन्तयत
अन्तयध्वम्
अन्त्यध्वम्
अन्तितिषत
अन्तितिष्यध्वम्
उत्तम  एकवचनम्
अन्तानि
अन्त्यै
अन्तयानि
अन्तयै
अन्त्यै
अन्तितिषाणि
अन्तितिष्यै
उत्तम  द्विवचनम्
अन्ताव
अन्त्यावहै
अन्तयाव
अन्तयावहै
अन्त्यावहै
अन्तितिषाव
अन्तितिष्यावहै
उत्तम  बहुवचनम्
अन्ताम
अन्त्यामहै
अन्तयाम
अन्तयामहै
अन्त्यामहै
अन्तितिषाम
अन्तितिष्यामहै
प्रथम पुरुषः  एकवचनम्
अन्ततात् / अन्तताद् / अन्ततु
अन्तयतात् / अन्तयताद् / अन्तयतु
अन्तितिषतात् / अन्तितिषताद् / अन्तितिषतु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अन्ततात् / अन्तताद् / अन्त
अन्तयतात् / अन्तयताद् / अन्तय
अन्तितिषतात् / अन्तितिषताद् / अन्तितिष
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्