अन्त् - अतिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
अन्तिता
अन्तिता
अन्तयिता
अन्तयिता
अन्तिता / अन्तयिता
अन्तितिषिता
अन्तितिषिता
प्रथम  द्विवचनम्
अन्तितारौ
अन्तितारौ
अन्तयितारौ
अन्तयितारौ
अन्तितारौ / अन्तयितारौ
अन्तितिषितारौ
अन्तितिषितारौ
प्रथम  बहुवचनम्
अन्तितारः
अन्तितारः
अन्तयितारः
अन्तयितारः
अन्तितारः / अन्तयितारः
अन्तितिषितारः
अन्तितिषितारः
मध्यम  एकवचनम्
अन्तितासि
अन्तितासे
अन्तयितासि
अन्तयितासे
अन्तितासे / अन्तयितासे
अन्तितिषितासि
अन्तितिषितासे
मध्यम  द्विवचनम्
अन्तितास्थः
अन्तितासाथे
अन्तयितास्थः
अन्तयितासाथे
अन्तितासाथे / अन्तयितासाथे
अन्तितिषितास्थः
अन्तितिषितासाथे
मध्यम  बहुवचनम्
अन्तितास्थ
अन्तिताध्वे
अन्तयितास्थ
अन्तयिताध्वे
अन्तिताध्वे / अन्तयिताध्वे
अन्तितिषितास्थ
अन्तितिषिताध्वे
उत्तम  एकवचनम्
अन्तितास्मि
अन्तिताहे
अन्तयितास्मि
अन्तयिताहे
अन्तिताहे / अन्तयिताहे
अन्तितिषितास्मि
अन्तितिषिताहे
उत्तम  द्विवचनम्
अन्तितास्वः
अन्तितास्वहे
अन्तयितास्वः
अन्तयितास्वहे
अन्तितास्वहे / अन्तयितास्वहे
अन्तितिषितास्वः
अन्तितिषितास्वहे
उत्तम  बहुवचनम्
अन्तितास्मः
अन्तितास्महे
अन्तयितास्मः
अन्तयितास्महे
अन्तितास्महे / अन्तयितास्महे
अन्तितिषितास्मः
अन्तितिषितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्तितारौ / अन्तयितारौ
प्रथमा  बहुवचनम्
अन्तितारः / अन्तयितारः
मध्यम पुरुषः  एकवचनम्
अन्तितासे / अन्तयितासे
मध्यम पुरुषः  द्विवचनम्
अन्तितासाथे / अन्तयितासाथे
मध्यम पुरुषः  बहुवचनम्
अन्तिताध्वे / अन्तयिताध्वे
उत्तम पुरुषः  एकवचनम्
अन्तिताहे / अन्तयिताहे
उत्तम पुरुषः  द्विवचनम्
अन्तितास्वहे / अन्तयितास्वहे
उत्तम पुरुषः  बहुवचनम्
अन्तितास्महे / अन्तयितास्महे