अनु + शिङ्घ् - शिघिँ - आघ्राणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुशिङ्घति
अनुशिङ्घ्यते
अनुशिशिङ्घ
अनुशिशिङ्घे
अनुशिङ्घिता
अनुशिङ्घिता
अनुशिङ्घिष्यति
अनुशिङ्घिष्यते
अनुशिङ्घतात् / अनुशिङ्घताद् / अनुशिङ्घतु
अनुशिङ्घ्यताम्
अन्वशिङ्घत् / अन्वशिङ्घद्
अन्वशिङ्घ्यत
अनुशिङ्घेत् / अनुशिङ्घेद्
अनुशिङ्घ्येत
अनुशिङ्घ्यात् / अनुशिङ्घ्याद्
अनुशिङ्घिषीष्ट
अन्वशिङ्घीत् / अन्वशिङ्घीद्
अन्वशिङ्घि
अन्वशिङ्घिष्यत् / अन्वशिङ्घिष्यद्
अन्वशिङ्घिष्यत
प्रथम  द्विवचनम्
अनुशिङ्घतः
अनुशिङ्घ्येते
अनुशिशिङ्घतुः
अनुशिशिङ्घाते
अनुशिङ्घितारौ
अनुशिङ्घितारौ
अनुशिङ्घिष्यतः
अनुशिङ्घिष्येते
अनुशिङ्घताम्
अनुशिङ्घ्येताम्
अन्वशिङ्घताम्
अन्वशिङ्घ्येताम्
अनुशिङ्घेताम्
अनुशिङ्घ्येयाताम्
अनुशिङ्घ्यास्ताम्
अनुशिङ्घिषीयास्ताम्
अन्वशिङ्घिष्टाम्
अन्वशिङ्घिषाताम्
अन्वशिङ्घिष्यताम्
अन्वशिङ्घिष्येताम्
प्रथम  बहुवचनम्
अनुशिङ्घन्ति
अनुशिङ्घ्यन्ते
अनुशिशिङ्घुः
अनुशिशिङ्घिरे
अनुशिङ्घितारः
अनुशिङ्घितारः
अनुशिङ्घिष्यन्ति
अनुशिङ्घिष्यन्ते
अनुशिङ्घन्तु
अनुशिङ्घ्यन्ताम्
अन्वशिङ्घन्
अन्वशिङ्घ्यन्त
अनुशिङ्घेयुः
अनुशिङ्घ्येरन्
अनुशिङ्घ्यासुः
अनुशिङ्घिषीरन्
अन्वशिङ्घिषुः
अन्वशिङ्घिषत
अन्वशिङ्घिष्यन्
अन्वशिङ्घिष्यन्त
मध्यम  एकवचनम्
अनुशिङ्घसि
अनुशिङ्घ्यसे
अनुशिशिङ्घिथ
अनुशिशिङ्घिषे
अनुशिङ्घितासि
अनुशिङ्घितासे
अनुशिङ्घिष्यसि
अनुशिङ्घिष्यसे
अनुशिङ्घतात् / अनुशिङ्घताद् / अनुशिङ्घ
अनुशिङ्घ्यस्व
अन्वशिङ्घः
अन्वशिङ्घ्यथाः
अनुशिङ्घेः
अनुशिङ्घ्येथाः
अनुशिङ्घ्याः
अनुशिङ्घिषीष्ठाः
अन्वशिङ्घीः
अन्वशिङ्घिष्ठाः
अन्वशिङ्घिष्यः
अन्वशिङ्घिष्यथाः
मध्यम  द्विवचनम्
अनुशिङ्घथः
अनुशिङ्घ्येथे
अनुशिशिङ्घथुः
अनुशिशिङ्घाथे
अनुशिङ्घितास्थः
अनुशिङ्घितासाथे
अनुशिङ्घिष्यथः
अनुशिङ्घिष्येथे
अनुशिङ्घतम्
अनुशिङ्घ्येथाम्
अन्वशिङ्घतम्
अन्वशिङ्घ्येथाम्
अनुशिङ्घेतम्
अनुशिङ्घ्येयाथाम्
अनुशिङ्घ्यास्तम्
अनुशिङ्घिषीयास्थाम्
अन्वशिङ्घिष्टम्
अन्वशिङ्घिषाथाम्
अन्वशिङ्घिष्यतम्
अन्वशिङ्घिष्येथाम्
मध्यम  बहुवचनम्
अनुशिङ्घथ
अनुशिङ्घ्यध्वे
अनुशिशिङ्घ
अनुशिशिङ्घिध्वे
अनुशिङ्घितास्थ
अनुशिङ्घिताध्वे
अनुशिङ्घिष्यथ
अनुशिङ्घिष्यध्वे
अनुशिङ्घत
अनुशिङ्घ्यध्वम्
अन्वशिङ्घत
अन्वशिङ्घ्यध्वम्
अनुशिङ्घेत
अनुशिङ्घ्येध्वम्
अनुशिङ्घ्यास्त
अनुशिङ्घिषीध्वम्
अन्वशिङ्घिष्ट
अन्वशिङ्घिढ्वम्
अन्वशिङ्घिष्यत
अन्वशिङ्घिष्यध्वम्
उत्तम  एकवचनम्
अनुशिङ्घामि
अनुशिङ्घ्ये
अनुशिशिङ्घ
अनुशिशिङ्घे
अनुशिङ्घितास्मि
अनुशिङ्घिताहे
अनुशिङ्घिष्यामि
अनुशिङ्घिष्ये
अनुशिङ्घानि
अनुशिङ्घ्यै
अन्वशिङ्घम्
अन्वशिङ्घ्ये
अनुशिङ्घेयम्
अनुशिङ्घ्येय
अनुशिङ्घ्यासम्
अनुशिङ्घिषीय
अन्वशिङ्घिषम्
अन्वशिङ्घिषि
अन्वशिङ्घिष्यम्
अन्वशिङ्घिष्ये
उत्तम  द्विवचनम्
अनुशिङ्घावः
अनुशिङ्घ्यावहे
अनुशिशिङ्घिव
अनुशिशिङ्घिवहे
अनुशिङ्घितास्वः
अनुशिङ्घितास्वहे
अनुशिङ्घिष्यावः
अनुशिङ्घिष्यावहे
अनुशिङ्घाव
अनुशिङ्घ्यावहै
अन्वशिङ्घाव
अन्वशिङ्घ्यावहि
अनुशिङ्घेव
अनुशिङ्घ्येवहि
अनुशिङ्घ्यास्व
अनुशिङ्घिषीवहि
अन्वशिङ्घिष्व
अन्वशिङ्घिष्वहि
अन्वशिङ्घिष्याव
अन्वशिङ्घिष्यावहि
उत्तम  बहुवचनम्
अनुशिङ्घामः
अनुशिङ्घ्यामहे
अनुशिशिङ्घिम
अनुशिशिङ्घिमहे
अनुशिङ्घितास्मः
अनुशिङ्घितास्महे
अनुशिङ्घिष्यामः
अनुशिङ्घिष्यामहे
अनुशिङ्घाम
अनुशिङ्घ्यामहै
अन्वशिङ्घाम
अन्वशिङ्घ्यामहि
अनुशिङ्घेम
अनुशिङ्घ्येमहि
अनुशिङ्घ्यास्म
अनुशिङ्घिषीमहि
अन्वशिङ्घिष्म
अन्वशिङ्घिष्महि
अन्वशिङ्घिष्याम
अन्वशिङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुशिङ्घतात् / अनुशिङ्घताद् / अनुशिङ्घतु
अन्वशिङ्घत् / अन्वशिङ्घद्
अनुशिङ्घेत् / अनुशिङ्घेद्
अनुशिङ्घ्यात् / अनुशिङ्घ्याद्
अन्वशिङ्घीत् / अन्वशिङ्घीद्
अन्वशिङ्घिष्यत् / अन्वशिङ्घिष्यद्
प्रथमा  द्विवचनम्
अन्वशिङ्घिष्यताम्
अन्वशिङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुशिङ्घतात् / अनुशिङ्घताद् / अनुशिङ्घ
मध्यम पुरुषः  द्विवचनम्
अन्वशिङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वशिङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अन्वशिङ्घिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अन्वशिङ्घिष्यामहि