अनु + वुङ्ग् - वुगिँ - वर्जने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुवुङ्गति
अनुवुङ्ग्यते
अनुवुवुङ्ग
अनुवुवुङ्गे
अनुवुङ्गिता
अनुवुङ्गिता
अनुवुङ्गिष्यति
अनुवुङ्गिष्यते
अनुवुङ्गतात् / अनुवुङ्गताद् / अनुवुङ्गतु
अनुवुङ्ग्यताम्
अन्ववुङ्गत् / अन्ववुङ्गद्
अन्ववुङ्ग्यत
अनुवुङ्गेत् / अनुवुङ्गेद्
अनुवुङ्ग्येत
अनुवुङ्ग्यात् / अनुवुङ्ग्याद्
अनुवुङ्गिषीष्ट
अन्ववुङ्गीत् / अन्ववुङ्गीद्
अन्ववुङ्गि
अन्ववुङ्गिष्यत् / अन्ववुङ्गिष्यद्
अन्ववुङ्गिष्यत
प्रथम  द्विवचनम्
अनुवुङ्गतः
अनुवुङ्ग्येते
अनुवुवुङ्गतुः
अनुवुवुङ्गाते
अनुवुङ्गितारौ
अनुवुङ्गितारौ
अनुवुङ्गिष्यतः
अनुवुङ्गिष्येते
अनुवुङ्गताम्
अनुवुङ्ग्येताम्
अन्ववुङ्गताम्
अन्ववुङ्ग्येताम्
अनुवुङ्गेताम्
अनुवुङ्ग्येयाताम्
अनुवुङ्ग्यास्ताम्
अनुवुङ्गिषीयास्ताम्
अन्ववुङ्गिष्टाम्
अन्ववुङ्गिषाताम्
अन्ववुङ्गिष्यताम्
अन्ववुङ्गिष्येताम्
प्रथम  बहुवचनम्
अनुवुङ्गन्ति
अनुवुङ्ग्यन्ते
अनुवुवुङ्गुः
अनुवुवुङ्गिरे
अनुवुङ्गितारः
अनुवुङ्गितारः
अनुवुङ्गिष्यन्ति
अनुवुङ्गिष्यन्ते
अनुवुङ्गन्तु
अनुवुङ्ग्यन्ताम्
अन्ववुङ्गन्
अन्ववुङ्ग्यन्त
अनुवुङ्गेयुः
अनुवुङ्ग्येरन्
अनुवुङ्ग्यासुः
अनुवुङ्गिषीरन्
अन्ववुङ्गिषुः
अन्ववुङ्गिषत
अन्ववुङ्गिष्यन्
अन्ववुङ्गिष्यन्त
मध्यम  एकवचनम्
अनुवुङ्गसि
अनुवुङ्ग्यसे
अनुवुवुङ्गिथ
अनुवुवुङ्गिषे
अनुवुङ्गितासि
अनुवुङ्गितासे
अनुवुङ्गिष्यसि
अनुवुङ्गिष्यसे
अनुवुङ्गतात् / अनुवुङ्गताद् / अनुवुङ्ग
अनुवुङ्ग्यस्व
अन्ववुङ्गः
अन्ववुङ्ग्यथाः
अनुवुङ्गेः
अनुवुङ्ग्येथाः
अनुवुङ्ग्याः
अनुवुङ्गिषीष्ठाः
अन्ववुङ्गीः
अन्ववुङ्गिष्ठाः
अन्ववुङ्गिष्यः
अन्ववुङ्गिष्यथाः
मध्यम  द्विवचनम्
अनुवुङ्गथः
अनुवुङ्ग्येथे
अनुवुवुङ्गथुः
अनुवुवुङ्गाथे
अनुवुङ्गितास्थः
अनुवुङ्गितासाथे
अनुवुङ्गिष्यथः
अनुवुङ्गिष्येथे
अनुवुङ्गतम्
अनुवुङ्ग्येथाम्
अन्ववुङ्गतम्
अन्ववुङ्ग्येथाम्
अनुवुङ्गेतम्
अनुवुङ्ग्येयाथाम्
अनुवुङ्ग्यास्तम्
अनुवुङ्गिषीयास्थाम्
अन्ववुङ्गिष्टम्
अन्ववुङ्गिषाथाम्
अन्ववुङ्गिष्यतम्
अन्ववुङ्गिष्येथाम्
मध्यम  बहुवचनम्
अनुवुङ्गथ
अनुवुङ्ग्यध्वे
अनुवुवुङ्ग
अनुवुवुङ्गिध्वे
अनुवुङ्गितास्थ
अनुवुङ्गिताध्वे
अनुवुङ्गिष्यथ
अनुवुङ्गिष्यध्वे
अनुवुङ्गत
अनुवुङ्ग्यध्वम्
अन्ववुङ्गत
अन्ववुङ्ग्यध्वम्
अनुवुङ्गेत
अनुवुङ्ग्येध्वम्
अनुवुङ्ग्यास्त
अनुवुङ्गिषीध्वम्
अन्ववुङ्गिष्ट
अन्ववुङ्गिढ्वम्
अन्ववुङ्गिष्यत
अन्ववुङ्गिष्यध्वम्
उत्तम  एकवचनम्
अनुवुङ्गामि
अनुवुङ्ग्ये
अनुवुवुङ्ग
अनुवुवुङ्गे
अनुवुङ्गितास्मि
अनुवुङ्गिताहे
अनुवुङ्गिष्यामि
अनुवुङ्गिष्ये
अनुवुङ्गानि
अनुवुङ्ग्यै
अन्ववुङ्गम्
अन्ववुङ्ग्ये
अनुवुङ्गेयम्
अनुवुङ्ग्येय
अनुवुङ्ग्यासम्
अनुवुङ्गिषीय
अन्ववुङ्गिषम्
अन्ववुङ्गिषि
अन्ववुङ्गिष्यम्
अन्ववुङ्गिष्ये
उत्तम  द्विवचनम्
अनुवुङ्गावः
अनुवुङ्ग्यावहे
अनुवुवुङ्गिव
अनुवुवुङ्गिवहे
अनुवुङ्गितास्वः
अनुवुङ्गितास्वहे
अनुवुङ्गिष्यावः
अनुवुङ्गिष्यावहे
अनुवुङ्गाव
अनुवुङ्ग्यावहै
अन्ववुङ्गाव
अन्ववुङ्ग्यावहि
अनुवुङ्गेव
अनुवुङ्ग्येवहि
अनुवुङ्ग्यास्व
अनुवुङ्गिषीवहि
अन्ववुङ्गिष्व
अन्ववुङ्गिष्वहि
अन्ववुङ्गिष्याव
अन्ववुङ्गिष्यावहि
उत्तम  बहुवचनम्
अनुवुङ्गामः
अनुवुङ्ग्यामहे
अनुवुवुङ्गिम
अनुवुवुङ्गिमहे
अनुवुङ्गितास्मः
अनुवुङ्गितास्महे
अनुवुङ्गिष्यामः
अनुवुङ्गिष्यामहे
अनुवुङ्गाम
अनुवुङ्ग्यामहै
अन्ववुङ्गाम
अन्ववुङ्ग्यामहि
अनुवुङ्गेम
अनुवुङ्ग्येमहि
अनुवुङ्ग्यास्म
अनुवुङ्गिषीमहि
अन्ववुङ्गिष्म
अन्ववुङ्गिष्महि
अन्ववुङ्गिष्याम
अन्ववुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुवुङ्गतात् / अनुवुङ्गताद् / अनुवुङ्गतु
अन्ववुङ्गत् / अन्ववुङ्गद्
अनुवुङ्गेत् / अनुवुङ्गेद्
अनुवुङ्ग्यात् / अनुवुङ्ग्याद्
अन्ववुङ्गीत् / अन्ववुङ्गीद्
अन्ववुङ्गिष्यत् / अन्ववुङ्गिष्यद्
प्रथमा  द्विवचनम्
अन्ववुङ्गिष्यताम्
अन्ववुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुवुङ्गतात् / अनुवुङ्गताद् / अनुवुङ्ग
मध्यम पुरुषः  द्विवचनम्
अन्ववुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्ववुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अन्ववुङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अन्ववुङ्गिष्यामहि