अनु + रिख् - रिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुरेखति
अनुरिख्यते
अनुरिरेख
अनुरिरिखे
अनुरेखिता
अनुरेखिता
अनुरेखिष्यति
अनुरेखिष्यते
अनुरेखतात् / अनुरेखताद् / अनुरेखतु
अनुरिख्यताम्
अन्वरेखत् / अन्वरेखद्
अन्वरिख्यत
अनुरेखेत् / अनुरेखेद्
अनुरिख्येत
अनुरिख्यात् / अनुरिख्याद्
अनुरेखिषीष्ट
अन्वरेखीत् / अन्वरेखीद्
अन्वरेखि
अन्वरेखिष्यत् / अन्वरेखिष्यद्
अन्वरेखिष्यत
प्रथम  द्विवचनम्
अनुरेखतः
अनुरिख्येते
अनुरिरिखतुः
अनुरिरिखाते
अनुरेखितारौ
अनुरेखितारौ
अनुरेखिष्यतः
अनुरेखिष्येते
अनुरेखताम्
अनुरिख्येताम्
अन्वरेखताम्
अन्वरिख्येताम्
अनुरेखेताम्
अनुरिख्येयाताम्
अनुरिख्यास्ताम्
अनुरेखिषीयास्ताम्
अन्वरेखिष्टाम्
अन्वरेखिषाताम्
अन्वरेखिष्यताम्
अन्वरेखिष्येताम्
प्रथम  बहुवचनम्
अनुरेखन्ति
अनुरिख्यन्ते
अनुरिरिखुः
अनुरिरिखिरे
अनुरेखितारः
अनुरेखितारः
अनुरेखिष्यन्ति
अनुरेखिष्यन्ते
अनुरेखन्तु
अनुरिख्यन्ताम्
अन्वरेखन्
अन्वरिख्यन्त
अनुरेखेयुः
अनुरिख्येरन्
अनुरिख्यासुः
अनुरेखिषीरन्
अन्वरेखिषुः
अन्वरेखिषत
अन्वरेखिष्यन्
अन्वरेखिष्यन्त
मध्यम  एकवचनम्
अनुरेखसि
अनुरिख्यसे
अनुरिरेखिथ
अनुरिरिखिषे
अनुरेखितासि
अनुरेखितासे
अनुरेखिष्यसि
अनुरेखिष्यसे
अनुरेखतात् / अनुरेखताद् / अनुरेख
अनुरिख्यस्व
अन्वरेखः
अन्वरिख्यथाः
अनुरेखेः
अनुरिख्येथाः
अनुरिख्याः
अनुरेखिषीष्ठाः
अन्वरेखीः
अन्वरेखिष्ठाः
अन्वरेखिष्यः
अन्वरेखिष्यथाः
मध्यम  द्विवचनम्
अनुरेखथः
अनुरिख्येथे
अनुरिरिखथुः
अनुरिरिखाथे
अनुरेखितास्थः
अनुरेखितासाथे
अनुरेखिष्यथः
अनुरेखिष्येथे
अनुरेखतम्
अनुरिख्येथाम्
अन्वरेखतम्
अन्वरिख्येथाम्
अनुरेखेतम्
अनुरिख्येयाथाम्
अनुरिख्यास्तम्
अनुरेखिषीयास्थाम्
अन्वरेखिष्टम्
अन्वरेखिषाथाम्
अन्वरेखिष्यतम्
अन्वरेखिष्येथाम्
मध्यम  बहुवचनम्
अनुरेखथ
अनुरिख्यध्वे
अनुरिरिख
अनुरिरिखिध्वे
अनुरेखितास्थ
अनुरेखिताध्वे
अनुरेखिष्यथ
अनुरेखिष्यध्वे
अनुरेखत
अनुरिख्यध्वम्
अन्वरेखत
अन्वरिख्यध्वम्
अनुरेखेत
अनुरिख्येध्वम्
अनुरिख्यास्त
अनुरेखिषीध्वम्
अन्वरेखिष्ट
अन्वरेखिढ्वम्
अन्वरेखिष्यत
अन्वरेखिष्यध्वम्
उत्तम  एकवचनम्
अनुरेखामि
अनुरिख्ये
अनुरिरेख
अनुरिरिखे
अनुरेखितास्मि
अनुरेखिताहे
अनुरेखिष्यामि
अनुरेखिष्ये
अनुरेखाणि
अनुरिख्यै
अन्वरेखम्
अन्वरिख्ये
अनुरेखेयम्
अनुरिख्येय
अनुरिख्यासम्
अनुरेखिषीय
अन्वरेखिषम्
अन्वरेखिषि
अन्वरेखिष्यम्
अन्वरेखिष्ये
उत्तम  द्विवचनम्
अनुरेखावः
अनुरिख्यावहे
अनुरिरिखिव
अनुरिरिखिवहे
अनुरेखितास्वः
अनुरेखितास्वहे
अनुरेखिष्यावः
अनुरेखिष्यावहे
अनुरेखाव
अनुरिख्यावहै
अन्वरेखाव
अन्वरिख्यावहि
अनुरेखेव
अनुरिख्येवहि
अनुरिख्यास्व
अनुरेखिषीवहि
अन्वरेखिष्व
अन्वरेखिष्वहि
अन्वरेखिष्याव
अन्वरेखिष्यावहि
उत्तम  बहुवचनम्
अनुरेखामः
अनुरिख्यामहे
अनुरिरिखिम
अनुरिरिखिमहे
अनुरेखितास्मः
अनुरेखितास्महे
अनुरेखिष्यामः
अनुरेखिष्यामहे
अनुरेखाम
अनुरिख्यामहै
अन्वरेखाम
अन्वरिख्यामहि
अनुरेखेम
अनुरिख्येमहि
अनुरिख्यास्म
अनुरेखिषीमहि
अन्वरेखिष्म
अन्वरेखिष्महि
अन्वरेखिष्याम
अन्वरेखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुरेखतात् / अनुरेखताद् / अनुरेखतु
अन्वरेखत् / अन्वरेखद्
अनुरेखेत् / अनुरेखेद्
अनुरिख्यात् / अनुरिख्याद्
अन्वरेखीत् / अन्वरेखीद्
अन्वरेखिष्यत् / अन्वरेखिष्यद्
प्रथमा  द्विवचनम्
अन्वरेखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुरेखतात् / अनुरेखताद् / अनुरेख
मध्यम पुरुषः  द्विवचनम्
अन्वरेखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वरेखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्