अनु + नाथ् - नाथृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुनाथति
अनुनाथते
अनुनाथ्यते
अनुननाथ
अनुननाथे
अनुननाथे
अनुनाथिता
अनुनाथिता
अनुनाथिता
अनुनाथिष्यति
अनुनाथिष्यते
अनुनाथिष्यते
अनुनाथतात् / अनुनाथताद् / अनुनाथतु
अनुनाथताम्
अनुनाथ्यताम्
अन्वनाथत् / अन्वनाथद्
अन्वनाथत
अन्वनाथ्यत
अनुनाथेत् / अनुनाथेद्
अनुनाथेत
अनुनाथ्येत
अनुनाथ्यात् / अनुनाथ्याद्
अनुनाथिषीष्ट
अनुनाथिषीष्ट
अन्वनाथीत् / अन्वनाथीद्
अन्वनाथिष्ट
अन्वनाथि
अन्वनाथिष्यत् / अन्वनाथिष्यद्
अन्वनाथिष्यत
अन्वनाथिष्यत
प्रथम  द्विवचनम्
अनुनाथतः
अनुनाथेते
अनुनाथ्येते
अनुननाथतुः
अनुननाथाते
अनुननाथाते
अनुनाथितारौ
अनुनाथितारौ
अनुनाथितारौ
अनुनाथिष्यतः
अनुनाथिष्येते
अनुनाथिष्येते
अनुनाथताम्
अनुनाथेताम्
अनुनाथ्येताम्
अन्वनाथताम्
अन्वनाथेताम्
अन्वनाथ्येताम्
अनुनाथेताम्
अनुनाथेयाताम्
अनुनाथ्येयाताम्
अनुनाथ्यास्ताम्
अनुनाथिषीयास्ताम्
अनुनाथिषीयास्ताम्
अन्वनाथिष्टाम्
अन्वनाथिषाताम्
अन्वनाथिषाताम्
अन्वनाथिष्यताम्
अन्वनाथिष्येताम्
अन्वनाथिष्येताम्
प्रथम  बहुवचनम्
अनुनाथन्ति
अनुनाथन्ते
अनुनाथ्यन्ते
अनुननाथुः
अनुननाथिरे
अनुननाथिरे
अनुनाथितारः
अनुनाथितारः
अनुनाथितारः
अनुनाथिष्यन्ति
अनुनाथिष्यन्ते
अनुनाथिष्यन्ते
अनुनाथन्तु
अनुनाथन्ताम्
अनुनाथ्यन्ताम्
अन्वनाथन्
अन्वनाथन्त
अन्वनाथ्यन्त
अनुनाथेयुः
अनुनाथेरन्
अनुनाथ्येरन्
अनुनाथ्यासुः
अनुनाथिषीरन्
अनुनाथिषीरन्
अन्वनाथिषुः
अन्वनाथिषत
अन्वनाथिषत
अन्वनाथिष्यन्
अन्वनाथिष्यन्त
अन्वनाथिष्यन्त
मध्यम  एकवचनम्
अनुनाथसि
अनुनाथसे
अनुनाथ्यसे
अनुननाथिथ
अनुननाथिषे
अनुननाथिषे
अनुनाथितासि
अनुनाथितासे
अनुनाथितासे
अनुनाथिष्यसि
अनुनाथिष्यसे
अनुनाथिष्यसे
अनुनाथतात् / अनुनाथताद् / अनुनाथ
अनुनाथस्व
अनुनाथ्यस्व
अन्वनाथः
अन्वनाथथाः
अन्वनाथ्यथाः
अनुनाथेः
अनुनाथेथाः
अनुनाथ्येथाः
अनुनाथ्याः
अनुनाथिषीष्ठाः
अनुनाथिषीष्ठाः
अन्वनाथीः
अन्वनाथिष्ठाः
अन्वनाथिष्ठाः
अन्वनाथिष्यः
अन्वनाथिष्यथाः
अन्वनाथिष्यथाः
मध्यम  द्विवचनम्
अनुनाथथः
अनुनाथेथे
अनुनाथ्येथे
अनुननाथथुः
अनुननाथाथे
अनुननाथाथे
अनुनाथितास्थः
अनुनाथितासाथे
अनुनाथितासाथे
अनुनाथिष्यथः
अनुनाथिष्येथे
अनुनाथिष्येथे
अनुनाथतम्
अनुनाथेथाम्
अनुनाथ्येथाम्
अन्वनाथतम्
अन्वनाथेथाम्
अन्वनाथ्येथाम्
अनुनाथेतम्
अनुनाथेयाथाम्
अनुनाथ्येयाथाम्
अनुनाथ्यास्तम्
अनुनाथिषीयास्थाम्
अनुनाथिषीयास्थाम्
अन्वनाथिष्टम्
अन्वनाथिषाथाम्
अन्वनाथिषाथाम्
अन्वनाथिष्यतम्
अन्वनाथिष्येथाम्
अन्वनाथिष्येथाम्
मध्यम  बहुवचनम्
अनुनाथथ
अनुनाथध्वे
अनुनाथ्यध्वे
अनुननाथ
अनुननाथिध्वे
अनुननाथिध्वे
अनुनाथितास्थ
अनुनाथिताध्वे
अनुनाथिताध्वे
अनुनाथिष्यथ
अनुनाथिष्यध्वे
अनुनाथिष्यध्वे
अनुनाथत
अनुनाथध्वम्
अनुनाथ्यध्वम्
अन्वनाथत
अन्वनाथध्वम्
अन्वनाथ्यध्वम्
अनुनाथेत
अनुनाथेध्वम्
अनुनाथ्येध्वम्
अनुनाथ्यास्त
अनुनाथिषीध्वम्
अनुनाथिषीध्वम्
अन्वनाथिष्ट
अन्वनाथिढ्वम्
अन्वनाथिढ्वम्
अन्वनाथिष्यत
अन्वनाथिष्यध्वम्
अन्वनाथिष्यध्वम्
उत्तम  एकवचनम्
अनुनाथामि
अनुनाथे
अनुनाथ्ये
अनुननाथ
अनुननाथे
अनुननाथे
अनुनाथितास्मि
अनुनाथिताहे
अनुनाथिताहे
अनुनाथिष्यामि
अनुनाथिष्ये
अनुनाथिष्ये
अनुनाथानि
अनुनाथै
अनुनाथ्यै
अन्वनाथम्
अन्वनाथे
अन्वनाथ्ये
अनुनाथेयम्
अनुनाथेय
अनुनाथ्येय
अनुनाथ्यासम्
अनुनाथिषीय
अनुनाथिषीय
अन्वनाथिषम्
अन्वनाथिषि
अन्वनाथिषि
अन्वनाथिष्यम्
अन्वनाथिष्ये
अन्वनाथिष्ये
उत्तम  द्विवचनम्
अनुनाथावः
अनुनाथावहे
अनुनाथ्यावहे
अनुननाथिव
अनुननाथिवहे
अनुननाथिवहे
अनुनाथितास्वः
अनुनाथितास्वहे
अनुनाथितास्वहे
अनुनाथिष्यावः
अनुनाथिष्यावहे
अनुनाथिष्यावहे
अनुनाथाव
अनुनाथावहै
अनुनाथ्यावहै
अन्वनाथाव
अन्वनाथावहि
अन्वनाथ्यावहि
अनुनाथेव
अनुनाथेवहि
अनुनाथ्येवहि
अनुनाथ्यास्व
अनुनाथिषीवहि
अनुनाथिषीवहि
अन्वनाथिष्व
अन्वनाथिष्वहि
अन्वनाथिष्वहि
अन्वनाथिष्याव
अन्वनाथिष्यावहि
अन्वनाथिष्यावहि
उत्तम  बहुवचनम्
अनुनाथामः
अनुनाथामहे
अनुनाथ्यामहे
अनुननाथिम
अनुननाथिमहे
अनुननाथिमहे
अनुनाथितास्मः
अनुनाथितास्महे
अनुनाथितास्महे
अनुनाथिष्यामः
अनुनाथिष्यामहे
अनुनाथिष्यामहे
अनुनाथाम
अनुनाथामहै
अनुनाथ्यामहै
अन्वनाथाम
अन्वनाथामहि
अन्वनाथ्यामहि
अनुनाथेम
अनुनाथेमहि
अनुनाथ्येमहि
अनुनाथ्यास्म
अनुनाथिषीमहि
अनुनाथिषीमहि
अन्वनाथिष्म
अन्वनाथिष्महि
अन्वनाथिष्महि
अन्वनाथिष्याम
अन्वनाथिष्यामहि
अन्वनाथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुनाथतात् / अनुनाथताद् / अनुनाथतु
अन्वनाथत् / अन्वनाथद्
अनुनाथेत् / अनुनाथेद्
अनुनाथ्यात् / अनुनाथ्याद्
अन्वनाथीत् / अन्वनाथीद्
अन्वनाथिष्यत् / अन्वनाथिष्यद्
प्रथमा  द्विवचनम्
अन्वनाथिष्येताम्
अन्वनाथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुनाथतात् / अनुनाथताद् / अनुनाथ
मध्यम पुरुषः  द्विवचनम्
अन्वनाथिष्येथाम्
अन्वनाथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वनाथिष्यध्वम्
अन्वनाथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्