अनु + त्रिङ्ख् - त्रिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुत्रिङ्खति
अनुत्रिङ्ख्यते
अनुतित्रिङ्ख
अनुतित्रिङ्खे
अनुत्रिङ्खिता
अनुत्रिङ्खिता
अनुत्रिङ्खिष्यति
अनुत्रिङ्खिष्यते
अनुत्रिङ्खतात् / अनुत्रिङ्खताद् / अनुत्रिङ्खतु
अनुत्रिङ्ख्यताम्
अन्वत्रिङ्खत् / अन्वत्रिङ्खद्
अन्वत्रिङ्ख्यत
अनुत्रिङ्खेत् / अनुत्रिङ्खेद्
अनुत्रिङ्ख्येत
अनुत्रिङ्ख्यात् / अनुत्रिङ्ख्याद्
अनुत्रिङ्खिषीष्ट
अन्वत्रिङ्खीत् / अन्वत्रिङ्खीद्
अन्वत्रिङ्खि
अन्वत्रिङ्खिष्यत् / अन्वत्रिङ्खिष्यद्
अन्वत्रिङ्खिष्यत
प्रथम  द्विवचनम्
अनुत्रिङ्खतः
अनुत्रिङ्ख्येते
अनुतित्रिङ्खतुः
अनुतित्रिङ्खाते
अनुत्रिङ्खितारौ
अनुत्रिङ्खितारौ
अनुत्रिङ्खिष्यतः
अनुत्रिङ्खिष्येते
अनुत्रिङ्खताम्
अनुत्रिङ्ख्येताम्
अन्वत्रिङ्खताम्
अन्वत्रिङ्ख्येताम्
अनुत्रिङ्खेताम्
अनुत्रिङ्ख्येयाताम्
अनुत्रिङ्ख्यास्ताम्
अनुत्रिङ्खिषीयास्ताम्
अन्वत्रिङ्खिष्टाम्
अन्वत्रिङ्खिषाताम्
अन्वत्रिङ्खिष्यताम्
अन्वत्रिङ्खिष्येताम्
प्रथम  बहुवचनम्
अनुत्रिङ्खन्ति
अनुत्रिङ्ख्यन्ते
अनुतित्रिङ्खुः
अनुतित्रिङ्खिरे
अनुत्रिङ्खितारः
अनुत्रिङ्खितारः
अनुत्रिङ्खिष्यन्ति
अनुत्रिङ्खिष्यन्ते
अनुत्रिङ्खन्तु
अनुत्रिङ्ख्यन्ताम्
अन्वत्रिङ्खन्
अन्वत्रिङ्ख्यन्त
अनुत्रिङ्खेयुः
अनुत्रिङ्ख्येरन्
अनुत्रिङ्ख्यासुः
अनुत्रिङ्खिषीरन्
अन्वत्रिङ्खिषुः
अन्वत्रिङ्खिषत
अन्वत्रिङ्खिष्यन्
अन्वत्रिङ्खिष्यन्त
मध्यम  एकवचनम्
अनुत्रिङ्खसि
अनुत्रिङ्ख्यसे
अनुतित्रिङ्खिथ
अनुतित्रिङ्खिषे
अनुत्रिङ्खितासि
अनुत्रिङ्खितासे
अनुत्रिङ्खिष्यसि
अनुत्रिङ्खिष्यसे
अनुत्रिङ्खतात् / अनुत्रिङ्खताद् / अनुत्रिङ्ख
अनुत्रिङ्ख्यस्व
अन्वत्रिङ्खः
अन्वत्रिङ्ख्यथाः
अनुत्रिङ्खेः
अनुत्रिङ्ख्येथाः
अनुत्रिङ्ख्याः
अनुत्रिङ्खिषीष्ठाः
अन्वत्रिङ्खीः
अन्वत्रिङ्खिष्ठाः
अन्वत्रिङ्खिष्यः
अन्वत्रिङ्खिष्यथाः
मध्यम  द्विवचनम्
अनुत्रिङ्खथः
अनुत्रिङ्ख्येथे
अनुतित्रिङ्खथुः
अनुतित्रिङ्खाथे
अनुत्रिङ्खितास्थः
अनुत्रिङ्खितासाथे
अनुत्रिङ्खिष्यथः
अनुत्रिङ्खिष्येथे
अनुत्रिङ्खतम्
अनुत्रिङ्ख्येथाम्
अन्वत्रिङ्खतम्
अन्वत्रिङ्ख्येथाम्
अनुत्रिङ्खेतम्
अनुत्रिङ्ख्येयाथाम्
अनुत्रिङ्ख्यास्तम्
अनुत्रिङ्खिषीयास्थाम्
अन्वत्रिङ्खिष्टम्
अन्वत्रिङ्खिषाथाम्
अन्वत्रिङ्खिष्यतम्
अन्वत्रिङ्खिष्येथाम्
मध्यम  बहुवचनम्
अनुत्रिङ्खथ
अनुत्रिङ्ख्यध्वे
अनुतित्रिङ्ख
अनुतित्रिङ्खिध्वे
अनुत्रिङ्खितास्थ
अनुत्रिङ्खिताध्वे
अनुत्रिङ्खिष्यथ
अनुत्रिङ्खिष्यध्वे
अनुत्रिङ्खत
अनुत्रिङ्ख्यध्वम्
अन्वत्रिङ्खत
अन्वत्रिङ्ख्यध्वम्
अनुत्रिङ्खेत
अनुत्रिङ्ख्येध्वम्
अनुत्रिङ्ख्यास्त
अनुत्रिङ्खिषीध्वम्
अन्वत्रिङ्खिष्ट
अन्वत्रिङ्खिढ्वम्
अन्वत्रिङ्खिष्यत
अन्वत्रिङ्खिष्यध्वम्
उत्तम  एकवचनम्
अनुत्रिङ्खामि
अनुत्रिङ्ख्ये
अनुतित्रिङ्ख
अनुतित्रिङ्खे
अनुत्रिङ्खितास्मि
अनुत्रिङ्खिताहे
अनुत्रिङ्खिष्यामि
अनुत्रिङ्खिष्ये
अनुत्रिङ्खाणि
अनुत्रिङ्ख्यै
अन्वत्रिङ्खम्
अन्वत्रिङ्ख्ये
अनुत्रिङ्खेयम्
अनुत्रिङ्ख्येय
अनुत्रिङ्ख्यासम्
अनुत्रिङ्खिषीय
अन्वत्रिङ्खिषम्
अन्वत्रिङ्खिषि
अन्वत्रिङ्खिष्यम्
अन्वत्रिङ्खिष्ये
उत्तम  द्विवचनम्
अनुत्रिङ्खावः
अनुत्रिङ्ख्यावहे
अनुतित्रिङ्खिव
अनुतित्रिङ्खिवहे
अनुत्रिङ्खितास्वः
अनुत्रिङ्खितास्वहे
अनुत्रिङ्खिष्यावः
अनुत्रिङ्खिष्यावहे
अनुत्रिङ्खाव
अनुत्रिङ्ख्यावहै
अन्वत्रिङ्खाव
अन्वत्रिङ्ख्यावहि
अनुत्रिङ्खेव
अनुत्रिङ्ख्येवहि
अनुत्रिङ्ख्यास्व
अनुत्रिङ्खिषीवहि
अन्वत्रिङ्खिष्व
अन्वत्रिङ्खिष्वहि
अन्वत्रिङ्खिष्याव
अन्वत्रिङ्खिष्यावहि
उत्तम  बहुवचनम्
अनुत्रिङ्खामः
अनुत्रिङ्ख्यामहे
अनुतित्रिङ्खिम
अनुतित्रिङ्खिमहे
अनुत्रिङ्खितास्मः
अनुत्रिङ्खितास्महे
अनुत्रिङ्खिष्यामः
अनुत्रिङ्खिष्यामहे
अनुत्रिङ्खाम
अनुत्रिङ्ख्यामहै
अन्वत्रिङ्खाम
अन्वत्रिङ्ख्यामहि
अनुत्रिङ्खेम
अनुत्रिङ्ख्येमहि
अनुत्रिङ्ख्यास्म
अनुत्रिङ्खिषीमहि
अन्वत्रिङ्खिष्म
अन्वत्रिङ्खिष्महि
अन्वत्रिङ्खिष्याम
अन्वत्रिङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुत्रिङ्खतात् / अनुत्रिङ्खताद् / अनुत्रिङ्खतु
अन्वत्रिङ्खत् / अन्वत्रिङ्खद्
अनुत्रिङ्खेत् / अनुत्रिङ्खेद्
अनुत्रिङ्ख्यात् / अनुत्रिङ्ख्याद्
अन्वत्रिङ्खीत् / अन्वत्रिङ्खीद्
अन्वत्रिङ्खिष्यत् / अन्वत्रिङ्खिष्यद्
प्रथमा  द्विवचनम्
अन्वत्रिङ्ख्येताम्
अन्वत्रिङ्खिष्यताम्
अन्वत्रिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुत्रिङ्खतात् / अनुत्रिङ्खताद् / अनुत्रिङ्ख
मध्यम पुरुषः  द्विवचनम्
अन्वत्रिङ्ख्येथाम्
अन्वत्रिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वत्रिङ्ख्यध्वम्
अन्वत्रिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अन्वत्रिङ्खिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अन्वत्रिङ्खिष्यामहि