अनु + तर्द् - तर्दँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुतर्दति
अनुतर्द्यते
अनुततर्द
अनुततर्दे
अनुतर्दिता
अनुतर्दिता
अनुतर्दिष्यति
अनुतर्दिष्यते
अनुतर्दतात् / अनुतर्दताद् / अनुतर्दतु
अनुतर्द्यताम्
अन्वतर्दत् / अन्वतर्दद्
अन्वतर्द्यत
अनुतर्देत् / अनुतर्देद्
अनुतर्द्येत
अनुतर्द्यात् / अनुतर्द्याद्
अनुतर्दिषीष्ट
अन्वतर्दीत् / अन्वतर्दीद्
अन्वतर्दि
अन्वतर्दिष्यत् / अन्वतर्दिष्यद्
अन्वतर्दिष्यत
प्रथम  द्विवचनम्
अनुतर्दतः
अनुतर्द्येते
अनुततर्दतुः
अनुततर्दाते
अनुतर्दितारौ
अनुतर्दितारौ
अनुतर्दिष्यतः
अनुतर्दिष्येते
अनुतर्दताम्
अनुतर्द्येताम्
अन्वतर्दताम्
अन्वतर्द्येताम्
अनुतर्देताम्
अनुतर्द्येयाताम्
अनुतर्द्यास्ताम्
अनुतर्दिषीयास्ताम्
अन्वतर्दिष्टाम्
अन्वतर्दिषाताम्
अन्वतर्दिष्यताम्
अन्वतर्दिष्येताम्
प्रथम  बहुवचनम्
अनुतर्दन्ति
अनुतर्द्यन्ते
अनुततर्दुः
अनुततर्दिरे
अनुतर्दितारः
अनुतर्दितारः
अनुतर्दिष्यन्ति
अनुतर्दिष्यन्ते
अनुतर्दन्तु
अनुतर्द्यन्ताम्
अन्वतर्दन्
अन्वतर्द्यन्त
अनुतर्देयुः
अनुतर्द्येरन्
अनुतर्द्यासुः
अनुतर्दिषीरन्
अन्वतर्दिषुः
अन्वतर्दिषत
अन्वतर्दिष्यन्
अन्वतर्दिष्यन्त
मध्यम  एकवचनम्
अनुतर्दसि
अनुतर्द्यसे
अनुततर्दिथ
अनुततर्दिषे
अनुतर्दितासि
अनुतर्दितासे
अनुतर्दिष्यसि
अनुतर्दिष्यसे
अनुतर्दतात् / अनुतर्दताद् / अनुतर्द
अनुतर्द्यस्व
अन्वतर्दः
अन्वतर्द्यथाः
अनुतर्देः
अनुतर्द्येथाः
अनुतर्द्याः
अनुतर्दिषीष्ठाः
अन्वतर्दीः
अन्वतर्दिष्ठाः
अन्वतर्दिष्यः
अन्वतर्दिष्यथाः
मध्यम  द्विवचनम्
अनुतर्दथः
अनुतर्द्येथे
अनुततर्दथुः
अनुततर्दाथे
अनुतर्दितास्थः
अनुतर्दितासाथे
अनुतर्दिष्यथः
अनुतर्दिष्येथे
अनुतर्दतम्
अनुतर्द्येथाम्
अन्वतर्दतम्
अन्वतर्द्येथाम्
अनुतर्देतम्
अनुतर्द्येयाथाम्
अनुतर्द्यास्तम्
अनुतर्दिषीयास्थाम्
अन्वतर्दिष्टम्
अन्वतर्दिषाथाम्
अन्वतर्दिष्यतम्
अन्वतर्दिष्येथाम्
मध्यम  बहुवचनम्
अनुतर्दथ
अनुतर्द्यध्वे
अनुततर्द
अनुततर्दिध्वे
अनुतर्दितास्थ
अनुतर्दिताध्वे
अनुतर्दिष्यथ
अनुतर्दिष्यध्वे
अनुतर्दत
अनुतर्द्यध्वम्
अन्वतर्दत
अन्वतर्द्यध्वम्
अनुतर्देत
अनुतर्द्येध्वम्
अनुतर्द्यास्त
अनुतर्दिषीध्वम्
अन्वतर्दिष्ट
अन्वतर्दिढ्वम्
अन्वतर्दिष्यत
अन्वतर्दिष्यध्वम्
उत्तम  एकवचनम्
अनुतर्दामि
अनुतर्द्ये
अनुततर्द
अनुततर्दे
अनुतर्दितास्मि
अनुतर्दिताहे
अनुतर्दिष्यामि
अनुतर्दिष्ये
अनुतर्दानि
अनुतर्द्यै
अन्वतर्दम्
अन्वतर्द्ये
अनुतर्देयम्
अनुतर्द्येय
अनुतर्द्यासम्
अनुतर्दिषीय
अन्वतर्दिषम्
अन्वतर्दिषि
अन्वतर्दिष्यम्
अन्वतर्दिष्ये
उत्तम  द्विवचनम्
अनुतर्दावः
अनुतर्द्यावहे
अनुततर्दिव
अनुततर्दिवहे
अनुतर्दितास्वः
अनुतर्दितास्वहे
अनुतर्दिष्यावः
अनुतर्दिष्यावहे
अनुतर्दाव
अनुतर्द्यावहै
अन्वतर्दाव
अन्वतर्द्यावहि
अनुतर्देव
अनुतर्द्येवहि
अनुतर्द्यास्व
अनुतर्दिषीवहि
अन्वतर्दिष्व
अन्वतर्दिष्वहि
अन्वतर्दिष्याव
अन्वतर्दिष्यावहि
उत्तम  बहुवचनम्
अनुतर्दामः
अनुतर्द्यामहे
अनुततर्दिम
अनुततर्दिमहे
अनुतर्दितास्मः
अनुतर्दितास्महे
अनुतर्दिष्यामः
अनुतर्दिष्यामहे
अनुतर्दाम
अनुतर्द्यामहै
अन्वतर्दाम
अन्वतर्द्यामहि
अनुतर्देम
अनुतर्द्येमहि
अनुतर्द्यास्म
अनुतर्दिषीमहि
अन्वतर्दिष्म
अन्वतर्दिष्महि
अन्वतर्दिष्याम
अन्वतर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुतर्दतात् / अनुतर्दताद् / अनुतर्दतु
अन्वतर्दत् / अन्वतर्दद्
अनुतर्देत् / अनुतर्देद्
अनुतर्द्यात् / अनुतर्द्याद्
अन्वतर्दीत् / अन्वतर्दीद्
अन्वतर्दिष्यत् / अन्वतर्दिष्यद्
प्रथमा  द्विवचनम्
अन्वतर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुतर्दतात् / अनुतर्दताद् / अनुतर्द
मध्यम पुरुषः  द्विवचनम्
अन्वतर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वतर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्