अनु + तङ्ग् - तगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुतङ्गति
अनुतङ्ग्यते
अनुततङ्ग
अनुततङ्गे
अनुतङ्गिता
अनुतङ्गिता
अनुतङ्गिष्यति
अनुतङ्गिष्यते
अनुतङ्गतात् / अनुतङ्गताद् / अनुतङ्गतु
अनुतङ्ग्यताम्
अन्वतङ्गत् / अन्वतङ्गद्
अन्वतङ्ग्यत
अनुतङ्गेत् / अनुतङ्गेद्
अनुतङ्ग्येत
अनुतङ्ग्यात् / अनुतङ्ग्याद्
अनुतङ्गिषीष्ट
अन्वतङ्गीत् / अन्वतङ्गीद्
अन्वतङ्गि
अन्वतङ्गिष्यत् / अन्वतङ्गिष्यद्
अन्वतङ्गिष्यत
प्रथम  द्विवचनम्
अनुतङ्गतः
अनुतङ्ग्येते
अनुततङ्गतुः
अनुततङ्गाते
अनुतङ्गितारौ
अनुतङ्गितारौ
अनुतङ्गिष्यतः
अनुतङ्गिष्येते
अनुतङ्गताम्
अनुतङ्ग्येताम्
अन्वतङ्गताम्
अन्वतङ्ग्येताम्
अनुतङ्गेताम्
अनुतङ्ग्येयाताम्
अनुतङ्ग्यास्ताम्
अनुतङ्गिषीयास्ताम्
अन्वतङ्गिष्टाम्
अन्वतङ्गिषाताम्
अन्वतङ्गिष्यताम्
अन्वतङ्गिष्येताम्
प्रथम  बहुवचनम्
अनुतङ्गन्ति
अनुतङ्ग्यन्ते
अनुततङ्गुः
अनुततङ्गिरे
अनुतङ्गितारः
अनुतङ्गितारः
अनुतङ्गिष्यन्ति
अनुतङ्गिष्यन्ते
अनुतङ्गन्तु
अनुतङ्ग्यन्ताम्
अन्वतङ्गन्
अन्वतङ्ग्यन्त
अनुतङ्गेयुः
अनुतङ्ग्येरन्
अनुतङ्ग्यासुः
अनुतङ्गिषीरन्
अन्वतङ्गिषुः
अन्वतङ्गिषत
अन्वतङ्गिष्यन्
अन्वतङ्गिष्यन्त
मध्यम  एकवचनम्
अनुतङ्गसि
अनुतङ्ग्यसे
अनुततङ्गिथ
अनुततङ्गिषे
अनुतङ्गितासि
अनुतङ्गितासे
अनुतङ्गिष्यसि
अनुतङ्गिष्यसे
अनुतङ्गतात् / अनुतङ्गताद् / अनुतङ्ग
अनुतङ्ग्यस्व
अन्वतङ्गः
अन्वतङ्ग्यथाः
अनुतङ्गेः
अनुतङ्ग्येथाः
अनुतङ्ग्याः
अनुतङ्गिषीष्ठाः
अन्वतङ्गीः
अन्वतङ्गिष्ठाः
अन्वतङ्गिष्यः
अन्वतङ्गिष्यथाः
मध्यम  द्विवचनम्
अनुतङ्गथः
अनुतङ्ग्येथे
अनुततङ्गथुः
अनुततङ्गाथे
अनुतङ्गितास्थः
अनुतङ्गितासाथे
अनुतङ्गिष्यथः
अनुतङ्गिष्येथे
अनुतङ्गतम्
अनुतङ्ग्येथाम्
अन्वतङ्गतम्
अन्वतङ्ग्येथाम्
अनुतङ्गेतम्
अनुतङ्ग्येयाथाम्
अनुतङ्ग्यास्तम्
अनुतङ्गिषीयास्थाम्
अन्वतङ्गिष्टम्
अन्वतङ्गिषाथाम्
अन्वतङ्गिष्यतम्
अन्वतङ्गिष्येथाम्
मध्यम  बहुवचनम्
अनुतङ्गथ
अनुतङ्ग्यध्वे
अनुततङ्ग
अनुततङ्गिध्वे
अनुतङ्गितास्थ
अनुतङ्गिताध्वे
अनुतङ्गिष्यथ
अनुतङ्गिष्यध्वे
अनुतङ्गत
अनुतङ्ग्यध्वम्
अन्वतङ्गत
अन्वतङ्ग्यध्वम्
अनुतङ्गेत
अनुतङ्ग्येध्वम्
अनुतङ्ग्यास्त
अनुतङ्गिषीध्वम्
अन्वतङ्गिष्ट
अन्वतङ्गिढ्वम्
अन्वतङ्गिष्यत
अन्वतङ्गिष्यध्वम्
उत्तम  एकवचनम्
अनुतङ्गामि
अनुतङ्ग्ये
अनुततङ्ग
अनुततङ्गे
अनुतङ्गितास्मि
अनुतङ्गिताहे
अनुतङ्गिष्यामि
अनुतङ्गिष्ये
अनुतङ्गानि
अनुतङ्ग्यै
अन्वतङ्गम्
अन्वतङ्ग्ये
अनुतङ्गेयम्
अनुतङ्ग्येय
अनुतङ्ग्यासम्
अनुतङ्गिषीय
अन्वतङ्गिषम्
अन्वतङ्गिषि
अन्वतङ्गिष्यम्
अन्वतङ्गिष्ये
उत्तम  द्विवचनम्
अनुतङ्गावः
अनुतङ्ग्यावहे
अनुततङ्गिव
अनुततङ्गिवहे
अनुतङ्गितास्वः
अनुतङ्गितास्वहे
अनुतङ्गिष्यावः
अनुतङ्गिष्यावहे
अनुतङ्गाव
अनुतङ्ग्यावहै
अन्वतङ्गाव
अन्वतङ्ग्यावहि
अनुतङ्गेव
अनुतङ्ग्येवहि
अनुतङ्ग्यास्व
अनुतङ्गिषीवहि
अन्वतङ्गिष्व
अन्वतङ्गिष्वहि
अन्वतङ्गिष्याव
अन्वतङ्गिष्यावहि
उत्तम  बहुवचनम्
अनुतङ्गामः
अनुतङ्ग्यामहे
अनुततङ्गिम
अनुततङ्गिमहे
अनुतङ्गितास्मः
अनुतङ्गितास्महे
अनुतङ्गिष्यामः
अनुतङ्गिष्यामहे
अनुतङ्गाम
अनुतङ्ग्यामहै
अन्वतङ्गाम
अन्वतङ्ग्यामहि
अनुतङ्गेम
अनुतङ्ग्येमहि
अनुतङ्ग्यास्म
अनुतङ्गिषीमहि
अन्वतङ्गिष्म
अन्वतङ्गिष्महि
अन्वतङ्गिष्याम
अन्वतङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अनुतङ्गतात् / अनुतङ्गताद् / अनुतङ्गतु
अन्वतङ्गत् / अन्वतङ्गद्
अनुतङ्गेत् / अनुतङ्गेद्
अनुतङ्ग्यात् / अनुतङ्ग्याद्
अन्वतङ्गीत् / अन्वतङ्गीद्
अन्वतङ्गिष्यत् / अन्वतङ्गिष्यद्
प्रथमा  द्विवचनम्
अन्वतङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अनुतङ्गतात् / अनुतङ्गताद् / अनुतङ्ग
मध्यम पुरुषः  द्विवचनम्
अन्वतङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वतङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्